Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 41

यं रक्षन्ति परचेतसो वरुणो मित्रो अर्यमा |
नू चित स दभ्यते जनः ||
यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः |
अरिष्टः सर्व एधते ||
वि दुर्गा वि दविषः पुरो घनन्ति राजान एषाम |
नयन्ति दुरिता तिरः ||
सुगः पन्था अन्र्क्षर आदित्यास रतं यते |
नात्रावखादो अस्ति वः ||
यं यज्ञं नयथा नर आदित्या रजुना पथा |
पर वः स धीतये नशत ||
स रत्नं मर्त्यो वसु विश्वं तोकमुत तमना |
अछा गछत्यस्त्र्तः ||
कथा राधाम सखायः सतोमं मित्रस्यार्यम्णः |
महि पसरो वरुणस्य ||
मा वो घनन्तं मा शपन्तं परति वोचे देवयन्तम |
सुम्नैरिद व आ विवासे ||
चतुरश्चिद ददमानाद बिभीयादा निधातोः |
न दुरुक्ताय सप्र्हयेत ||

yaṃ rakṣanti pracetaso varuṇo mitro aryamā |
nū cit sa dabhyate janaḥ ||
yaṃ bāhuteva piprati pānti martyaṃ riṣaḥ |
ariṣṭaḥ sarva edhate ||
vi durghā vi dviṣaḥ puro ghnanti rājāna eṣām |
nayanti duritā tiraḥ ||
sughaḥ panthā anṛkṣara ādityāsa ṛtaṃ yate |
nātrāvakhādo asti vaḥ ||
yaṃ yajñaṃ nayathā nara ādityā ṛjunā pathā |
pra vaḥ sa dhītaye naśat ||
sa ratnaṃ martyo vasu viśvaṃ tokamuta tmanā |
achā ghachatyastṛtaḥ ||
kathā rādhāma sakhāyaḥ stomaṃ mitrasyāryamṇaḥ |
mahi psaro varuṇasya ||
mā vo ghnantaṃ mā śapantaṃ prati voce devayantam |
sumnairid va ā vivāse ||
caturaścid dadamānād bibhīyādā nidhātoḥ |
na duruktāya spṛhayet ||


Next: Hymn 42