Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 35

हवयाम्य अग्निम परथमं सवस्तये हवयामि मित्रावरुणाव इहावसे |
हवयामि रात्रीं जगतो निवेशनीं हवयामि देवं सवितारम ऊतये ||
आ कर्ष्णेन रजसा वर्तमानो निवेशयन्न अम्र्तम मर्त्यं च |
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन ||
याति देवः परवता यात्य उद्वता याति शुभ्राभ्यां यजतो हरिभ्याम |
आ देवो याति सविता परावतो ऽप विश्वा दुरिता बाधमानः ||
अभीव्र्तं कर्शनैर विश्वरूपं हिरण्यशम्यं यजतो बर्हन्तम |
आस्थाद रथं सविता चित्रभानुः कर्ष्णा रजांसि तविषीं दधानः ||
वि जनाञ्छ्यावाः शितिपादो अख्यन रथं हिरण्यप्ररौगं वहन्तः |
शश्वद विशः सवितुर दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः ||
तिस्रो दयावः सवितुर दवा उपस्थां एका यमस्य भुवने विराषाट |
आणिं न रथ्यम अम्र्ताधि तस्थुर इह बरवीतु य उ तच चिकेतत ||
वि सुपर्णो अन्तरिक्षाण्य अख्यद गभीरवेपा असुरः सुनीथः |
कवेदानीं सूर्यः कश चिकेत कतमां दयां रश्मिर अस्या ततान ||
अष्टौ वय अख्यत ककुभः पर्थिव्यास तरी धन्व योजना सप्त सिन्धून |
हिरण्याक्षः सविता देव आगाद दधद रत्ना दाशुषे वार्याणि ||
हिरण्यपाणिः सविता विचर्षणिर उभे दयावाप्र्थिवी अन्तर ईयते |
अपामीवाम बाधते वेति सूर्यम अभि कर्ष्णेन रजसा दयाम रणोति ||
हिरण्यहस्तो असुरः सुनीथः सुम्र्ळीकः सववान यात्वर्वां |
अपसेधन रक्षसो यातुधानानस्थाद देवः परतिदोषं गर्णानः ||
ये ते पन्थाः सवितः पूर्व्यासो.अरेणवः सुक्र्ता अन्तरिक्षे |
तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च बरूहि देव ||

hvayāmy aghnim prathamaṃ svastaye hvayāmi mitrāvaruṇāv ihāvase |
hvayāmi rātrīṃ jaghato niveśanīṃ hvayāmi devaṃ savitāram ūtaye ||
ā kṛṣṇena rajasā vartamāno niveśayann amṛtam martyaṃ ca |
hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan ||
yāti devaḥ pravatā yāty udvatā yāti śubhrābhyāṃ yajato haribhyām |
ā devo yāti savitā parāvato 'pa viśvā duritā bādhamānaḥ ||
abhīvṛtaṃ kṛśanair viśvarūpaṃ hiraṇyaśamyaṃ yajato bṛhantam |
āsthād rathaṃ savitā citrabhānuḥ kṛṣṇā rajāṃsi taviṣīṃ dadhānaḥ ||
vi janāñchyāvāḥ śitipādo akhyan rathaṃ hiraṇyapraraughaṃ vahantaḥ |
śaśvad viśaḥ savitur daivyasyopasthe viśvā bhuvanāni tasthuḥ ||
tisro dyāvaḥ savitur dvā upasthāṃ ekā yamasya bhuvane virāṣāṭ |
āṇiṃ na rathyam amṛtādhi tasthur iha bravītu ya u tac ciketat ||
vi suparṇo antarikṣāṇy akhyad ghabhīravepā asuraḥ sunīthaḥ |
kvedānīṃ sūryaḥ kaś ciketa katamāṃ dyāṃ raśmir asyā tatāna ||
aṣṭau vy akhyat kakubhaḥ pṛthivyās trī dhanva yojanā sapta sindhūn |
hiraṇyākṣaḥ savitā deva āghād dadhad ratnā dāśuṣe vāryāṇi ||
hiraṇyapāṇiḥ savitā vicarṣaṇir ubhe dyāvāpṛthivī antar īyate |
apāmīvām bādhate veti sūryam abhi kṛṣṇena rajasā dyām ṛṇoti ||
hiraṇyahasto asuraḥ sunīthaḥ sumṛḷīkaḥ svavān yātvarvāṃ |
apasedhan rakṣaso yātudhānānasthād devaḥ pratidoṣaṃ ghṛṇānaḥ ||
ye te panthāḥ savitaḥ pūrvyāso.areṇavaḥ sukṛtā antarikṣe |
tebhirno adya pathibhiḥ sughebhī rakṣā ca no adhi ca brūhi deva ||


Next: Hymn 36