Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 25

यच्चिद धि ते विशो यथा पर देव वरुण वरतम |
मिनीमसिद्यवि-दयवि ||
मा नो वधाय हत्नवे जिहीळानस्य रीरधः |
मा हर्णानस्य मन्यवे ||
वि मर्ळीकाय ते मनो रथीरश्वं न सन्दितम |
गीर्भिर्वरुण सीमहि ||
परा हि मे विमन्यवः पतन्ति वस्यैष्टये |
वयो न वसतीरुप ||
कदा कषत्रश्रियं नरमा वरुणं करामहे |
मर्ळीकायोरुचक्षसम ||
तदित समानमाशाते वेनन्ता न पर युछतः |
धर्तव्रताय दाशुषे ||
वेदा यो वीनां पदमन्तरिक्षेण पतताम |
वेद नावः समुद्रियः ||
वेद मासो धर्तव्रतो दवादश परजावतः |
वेदा य उपजायते ||
वेद वातस्य वर्तनिमुरोर्र्ष्वस्य बर्हतः |
वेदा ये अध्यासते ||
नि षसाद धर्तव्रतो वरुणः पस्त्यास्वा |
साम्राज्याय सुक्रतुः ||
अतो विश्वान्यद्भुता चिकित्वानभि पश्यति |
कर्तानि या चकर्त्वा ||
स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत |
पर ण आयूंषि तारिषत ||
बिभ्रद दरापिं हिरण्ययं वरुणो वस्त निर्णिजम |
परि सपशो नि षेदिरे ||
न यं दिप्सन्ति दिप्सवो न दरुह्वाणो जनानाम |
न देवमभिमातयः ||
उत यो मानुषेष्वा यशश्चक्रे असाम्या |
अस्माकमुदरेष्वा ||
परा मे यन्ति धीतयो गावो न गव्यूतीरनु |
इछन्तीरुरुचक्षसम ||
सं नु वोचावहै पुनर्यतो मे मध्वाभ्र्तम |
होतेव कषदसे परियम ||
दर्शं नु विश्वदर्षतं दर्शं रथमधि कषमि |
एता जुषत मे गिरः ||
इमं मे वरुण शरुधी हवमद्या च मर्ळय |
तवामवस्युरा चके ||
तवं विश्वस्य मेधिर दिवश्च गमश्च राजसि |
स यामनिप्रति शरुधि ||
उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चर्त |
अवाधमानि जीवसे ||

yaccid dhi te viśo yathā pra deva varuṇa vratam |
minīmasidyavi-dyavi ||
mā no vadhāya hatnave jihīḷānasya rīradhaḥ |
mā hṛṇānasya manyave ||
vi mṛḷīkāya te mano rathīraśvaṃ na sanditam |
ghīrbhirvaruṇa sīmahi ||
parā hi me vimanyavaḥ patanti vasyaiṣṭaye |
vayo na vasatīrupa ||
kadā kṣatraśriyaṃ naramā varuṇaṃ karāmahe |
mṛḷīkāyorucakṣasam ||
tadit samānamāśāte venantā na pra yuchataḥ |
dhṛtavratāya dāśuṣe ||
vedā yo vīnāṃ padamantarikṣeṇa patatām |
veda nāvaḥ samudriyaḥ ||
veda māso dhṛtavrato dvādaśa prajāvataḥ |
vedā ya upajāyate ||
veda vātasya vartanimurorṛṣvasya bṛhataḥ |
vedā ye adhyāsate ||
ni ṣasāda dhṛtavrato varuṇaḥ pastyāsvā |
sāmrājyāya sukratuḥ ||
ato viśvānyadbhutā cikitvānabhi paśyati |
kṛtāni yā cakartvā ||
sa no viśvāhā sukraturādityaḥ supathā karat |
pra ṇa āyūṃṣi tāriṣat ||
bibhrad drāpiṃ hiraṇyayaṃ varuṇo vasta nirṇijam |
pari spaśo ni ṣedire ||
na yaṃ dipsanti dipsavo na druhvāṇo janānām |
na devamabhimātayaḥ ||
uta yo mānuṣeṣvā yaśaścakre asāmyā |
asmākamudareṣvā ||
parā me yanti dhītayo ghāvo na ghavyūtīranu |
ichantīrurucakṣasam ||
saṃ nu vocāvahai punaryato me madhvābhṛtam |
hoteva kṣadase priyam ||
darśaṃ nu viśvadarṣataṃ darśaṃ rathamadhi kṣami |
etā juṣata me ghiraḥ ||
imaṃ me varuṇa śrudhī havamadyā ca mṛḷaya |
tvāmavasyurā cake ||
tvaṃ viśvasya medhira divaśca ghmaśca rājasi |
sa yāmaniprati śrudhi ||
uduttamaṃ mumughdhi no vi pāśaṃ madhyamaṃ cṛta |
avādhamāni jīvase ||


Next: Hymn 26