Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 14

ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये |
देवेभिर्याहि यक्षि च ||
आ तवा कण्वा अहूषत गर्णन्ति विप्र ते धियः |
देवेभिरग्न आ गहि ||
इन्द्रवायू बर्हस्पतिं मित्राग्निं पूषणं भगम |
आदित्यान्मारुतं गणम ||
पर वो भरियन्त इन्दवो मत्सरा मादयिष्णवः |
दरप्सा मध्वश्चमूषदः ||
ईळते तवामवस्यवः कण्वासो वर्क्तबर्हिषः |
हविष्मन्तोरंक्र्तः ||
घर्तप्र्ष्ठा मनोयुजो ये तवा वहन्ति वह्नयः |
आ देवान सोमपीतये ||
तान यजत्रान रताव्र्धो.अग्ने पत्नीवतस कर्धि |
मध्वः सुजिह्व पायय ||
ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया |
मधोरग्ने वषट्क्र्ति ||
आकीं सूर्यस्य रोचनाद विश्वान देवानुषर्बुधः |
विप्रो होतेह वक्षति ||
विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना |
पिबा मित्रस्य धामभिः ||
तवं होता मनुर्हितो.अग्ने यज्ञेषु सीदसि |
सेमं नो अध्वरं यज ||
युक्ष्वा हयरुषी रथे हरितो देव रोहितः |
ताभिर्देवानिहा वह ||

aibhiraghne duvo ghiro viśvebhiḥ somapītaye |
devebhiryāhi yakṣi ca ||
ā tvā kaṇvā ahūṣata ghṛṇanti vipra te dhiyaḥ |
devebhiraghna ā ghahi ||
indravāyū bṛhaspatiṃ mitrāghniṃ pūṣaṇaṃ bhagham |
ādityānmārutaṃ ghaṇam ||
pra vo bhriyanta indavo matsarā mādayiṣṇavaḥ |
drapsā madhvaścamūṣadaḥ ||
īḷate tvāmavasyavaḥ kaṇvāso vṛktabarhiṣaḥ |
haviṣmantoaraṃkṛtaḥ ||
ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ |
ā devān somapītaye ||
tān yajatrān ṛtāvṛdho.aghne patnīvatas kṛdhi |
madhvaḥ sujihva pāyaya ||
ye yajatrā ya īḍyāste te pibantu jihvayā |
madhoraghne vaṣaṭkṛti ||
ākīṃ sūryasya rocanād viśvān devānuṣarbudhaḥ |
vipro hoteha vakṣati ||
viśvebhiḥ somyaṃ madhvaghna indreṇa vāyunā |
pibā mitrasya dhāmabhiḥ ||
tvaṃ hotā manurhito.aghne yajñeṣu sīdasi |
semaṃ no adhvaraṃ yaja ||
yukṣvā hyaruṣī rathe harito deva rohitaḥ |
tābhirdevānihā vaha ||


Next: Hymn 15