Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 13

सुसमिद्धो न आ वह देवानग्ने हविष्मते |
होतः पावक यक्षि च ||
मधुमन्तं तनूनपाद यज्ञं देवेषु नः कवे |
अद्या कर्णुहि वीतये ||
नराशंसमिह परियमस्मिन यज्ञ उप हवये |
मधुजिह्वंहविष्क्र्तम ||
अग्ने सुखतमे रथे देवानीळित आ वह |
असि होता मनुर्हितः ||
सत्र्णीत बर्हिरानुषग घर्तप्र्ष्ठं मनीषिणः |
यत्राम्र्तस्य चक्षणम ||
वि शरयन्तां रताव्र्धो दवारो देवीरसश्चतः |
अद्या नूनं च यष्टवे ||
नक्तोषासा सुपेशसास्मिन यज्ञ उप हवये |
इदं नो बर्हिरासदे ||
ता सुजिह्वा उप हवये होतारा दैव्या कवी |
यज्ञं नो यक्षतामिमम ||
इळा सरस्वती मही तिस्रो देवीर्मयोभुवः |
बर्हिः सीदन्त्वस्रिधः ||
इह तवष्टारमग्रियं विश्वरूपमुप हवये |
अस्माकमस्तुकेवलः ||
अव सर्जा वनस्पते देव देवेभ्यो हविः |
पर दातुरस्तु चेतनम ||
सवाहा यज्ञं कर्णोतनेन्द्राय यज्वनो गर्हे |
तत्र देवानुप हवये ||

susamiddho na ā vaha devānaghne haviṣmate |
hotaḥ pāvaka yakṣi ca ||
madhumantaṃ tanūnapād yajñaṃ deveṣu naḥ kave |
adyā kṛṇuhi vītaye ||
narāśaṃsamiha priyamasmin yajña upa hvaye |
madhujihvaṃhaviṣkṛtam ||
aghne sukhatame rathe devānīḷita ā vaha |
asi hotā manurhitaḥ ||
stṛṇīta barhirānuṣagh ghṛtapṛṣṭhaṃ manīṣiṇaḥ |
yatrāmṛtasya cakṣaṇam ||
vi śrayantāṃ ṛtāvṛdho dvāro devīrasaścataḥ |
adyā nūnaṃ ca yaṣṭave ||
naktoṣāsā supeśasāsmin yajña upa hvaye |
idaṃ no barhirāsade ||
tā sujihvā upa hvaye hotārā daivyā kavī |
yajñaṃ no yakṣatāmimam ||
iḷā sarasvatī mahī tisro devīrmayobhuvaḥ |
barhiḥ sīdantvasridhaḥ ||
iha tvaṣṭāramaghriyaṃ viśvarūpamupa hvaye |
asmākamastukevalaḥ ||
ava sṛjā vanaspate deva devebhyo haviḥ |
pra dāturastu cetanam ||
svāhā yajñaṃ kṛṇotanendrāya yajvano ghṛhe |
tatra devānupa hvaye ||


Next: Hymn 14