Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 11

इन्द्रं विश्वा अवीव्र्धन समुद्रव्यचसं गिरः |
रथीतमंरथीनां वाजानां सत्पतिं पतिम ||
सख्ये त इन्द्र वाजिनो मा भेम शवसस पते |
तवामभि परणोनुमो जेतारमपराजितम ||
पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः |
यदी वाजस्य गोमत सतोत्र्भ्यो मंहते मघम ||
पुरां भिन्दुर्युवा कविरमितौजा अजायत |
इन्द्रो विश्वस्यकर्मणो धर्ता वज्री पुरुष्टुतः ||
तवं वलस्य गोमतो.अपावरद्रिवो बिलम |
तवां देवा अबिभ्युषस्तुज्यमानास आविषुः ||
तवाहं शूर रातिभिः परत्यायं सिन्धुमावदन |
उपातिष्ठन्त गिर्वणो विदुष टे तस्य कारवः ||
मायाभिरिन्द्र मायिनं तवं शुष्णमवातिरः |
विदुष टे तस्य मेधिरास्तेषां शरवांस्युत तिर ||
इन्द्रमीशानमोजसाभि सतोमा अनूषत |
सहस्रं यस्य रातय उत वा सन्ति भूयसीः ||

indraṃ viśvā avīvṛdhan samudravyacasaṃ ghiraḥ |
rathītamaṃrathīnāṃ vājānāṃ satpatiṃ patim ||
sakhye ta indra vājino mā bhema śavasas pate |
tvāmabhi praṇonumo jetāramaparājitam ||
pūrvīrindrasya rātayo na vi dasyantyūtayaḥ |
yadī vājasya ghomata stotṛbhyo maṃhate magham ||
purāṃ bhinduryuvā kaviramitaujā ajāyata |
indro viśvasyakarmaṇo dhartā vajrī puruṣṭutaḥ ||
tvaṃ valasya ghomato.apāvaradrivo bilam |
tvāṃ devā abibhyuṣastujyamānāsa āviṣuḥ ||
tavāhaṃ śūra rātibhiḥ pratyāyaṃ sindhumāvadan |
upātiṣṭhanta ghirvaṇo viduṣ ṭe tasya kāravaḥ ||
māyābhirindra māyinaṃ tvaṃ śuṣṇamavātiraḥ |
viduṣ ṭe tasya medhirāsteṣāṃ śravāṃsyut tira ||
indramīśānamojasābhi stomā anūṣata |
sahasraṃ yasya rātaya uta vā santi bhūyasīḥ ||


Next: Hymn 12