Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 9

इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः |
महानभिष्टिरोजसा ||
एमेनं सर्जता सुते मन्दिमिन्द्राय मन्दिने |
चक्रिं विश्वानि चक्रये ||
मत्स्वा सुशिप्र मन्दिभिः सतोमेभिर्विश्वचर्षणे |
सचैषुसवनेष्वा ||
अस्र्ग्रमिन्द्र ते गिरः परति तवामुदहासत |
अजोषा वर्षभं पतिम ||
सं चोदय चित्रमर्वाग राध इन्द्र वरेण्यम |
असदित ते विभु परभु ||
अस्मान सु तत्र चोदयेन्द्र राये रभस्वतः |
तुविद्युम्न यशस्वतः ||
सं गोमदिन्द्र वाजवदस्मे पर्थु शरवो बर्हत |
विश्वायुर्धेह्यक्षितम ||
अस्मे धेहि शरवो बर्हद दयुम्नं सहस्रसातमम |
इन्द्र ता रथिनीरिषः ||
वसोरिन्द्रं वसुपतिं गीर्भिर्ग्र्णन्त रग्मियम |
होम गन्तारमूतये ||
सुते-सुते नयोकसे बर्हद बर्हत एदरिः |
इन्द्राय शूषमर्चति ||

indrehi matsyandhaso viśvebhiḥ somaparvabhiḥ |
mahānabhiṣṭirojasā ||
emenaṃ sṛjatā sute mandimindrāya mandine |
cakriṃ viśvāni cakraye ||
matsvā suśipra mandibhiḥ stomebhirviśvacarṣaṇe |
sacaiṣusavaneṣvā ||
asṛghramindra te ghiraḥ prati tvāmudahāsata |
ajoṣā vṛṣabhaṃ patim ||
saṃ codaya citramarvāgh rādha indra vareṇyam |
asadit te vibhu prabhu ||
asmān su tatra codayendra rāye rabhasvataḥ |
tuvidyumna yaśasvataḥ ||
saṃ ghomadindra vājavadasme pṛthu śravo bṛhat |
viśvāyurdhehyakṣitam ||
asme dhehi śravo bṛhad dyumnaṃ sahasrasātamam |
indra tā rathinīriṣaḥ ||
vasorindraṃ vasupatiṃ ghīrbhirghṛṇanta ṛghmiyam |
homa ghantāramūtaye ||
sute-sute nyokase bṛhad bṛhata edariḥ |
indrāya śūṣamarcati ||


Next: Hymn 10