Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 8

एन्द्र सानसिं रयिं सजित्वानं सदासहम |
वर्षिष्ठमूतये भर ||
नि येन मुष्टिहत्यया नि वर्त्रा रुणधामहै |
तवोतासो नयर्वता ||
इन्द्र तवोतास आ वयं वज्रं घना ददीमहि |
जयेम सं युधि सप्र्धः ||
वयं शूरेभिरस्त्र्भिरिन्द्र तवया युजा वयम |
सासह्याम पर्तन्यतः ||
महानिन्द्रः परश्च नु महित्वमस्तु वज्रिणे |
दयौर्नप्रथिना शवः ||
समोहे वा य आशत नरस्तोकस्य सनितौ |
विप्रासो वा धियायवः ||
यः कुक्षिः सोमपातमः समुद्र इव पिन्वते |
उर्वीरापो न काकुदः ||
एवा हयस्य सून्र्ता विरप्शी गोमती मही |
पक्वा शाखा न दाशुषे ||
एवा हि ते विभूतय ऊतय इन्द्र मावते |
सद्यश्चित सन्तिदाशुषे ||
एवा हयस्य काम्या सतोम उक्थं च शंस्या |
इन्द्राय सोमपीतये ||

endra sānasiṃ rayiṃ sajitvānaṃ sadāsaham |
varṣiṣṭhamūtaye bhara ||
ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai |
tvotāso nyarvatā ||
indra tvotāsa ā vayaṃ vajraṃ ghanā dadīmahi |
jayema saṃ yudhi spṛdhaḥ ||
vayaṃ śūrebhirastṛbhirindra tvayā yujā vayam |
sāsahyāma pṛtanyataḥ ||
mahānindraḥ paraśca nu mahitvamastu vajriṇe |
dyaurnaprathinā śavaḥ ||
samohe vā ya āśata narastokasya sanitau |
viprāso vā dhiyāyavaḥ ||
yaḥ kukṣiḥ somapātamaḥ samudra iva pinvate |
urvīrāpo na kākudaḥ ||
evā hyasya sūnṛtā virapśī ghomatī mahī |
pakvā śākhā na dāśuṣe ||
evā hi te vibhūtaya ūtaya indra māvate |
sadyaścit santidāśuṣe ||
evā hyasya kāmyā stoma ukthaṃ ca śaṃsyā |
indrāya somapītaye ||


Next: Hymn 9