Sacred Texts  Hinduism  Mahabharata  Index  Book 16 Index  Previous  Next 

Book 16 in English

The Mahabharata in Sanskrit

Book 16
Chapter 6

  1 [वै]
      दारुकॊ ऽपि कुरून गत्वा दृष्ट्वा पार्थान महारथान
      आचष्ट मौसाले वृष्णीन अन्यॊन्येनॊपसंहृतान
  2 शरुत्वा विनष्टान वार्ष्णेयान सभॊजकुकुरान्धकान
      पाण्डवाः शॊकसंतप्ता वित्रस्तमनसॊ ऽभवन
  3 ततॊ ऽरजुनस तान आमन्त्र्य केशवस्य परियः सखा
      परययौ मातुलं दरष्टुं नेदम अस्तीति चाब्रवीत
  4 सा वृष्णिनिलयं गत्वा दारुकेण सह परभॊ
      ददर्श दवारकां वीरॊ मृतनाथाम इव सत्रियम
  5 याः सम ता लॊकनाथेन नाथवत्यः पुराभवन
      तास तव अनाथास तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः
  6 षॊडशस्त्रीसहस्राणि वासुदेव परिग्रहः
      तासाम आसीन महान नादॊ दृष्ट्वैवार्जुनम आगतम
  7 तास तु दृष्ट्वैव कौरव्यॊ बाष्पेण पिहितॊ ऽरजुनः
      हीनाः कृष्णेन पुत्रैश च नाशकात सॊ ऽभिवीक्षितुम
  8 तां स वृष्ण्यन्धकजलां हयमीनां रथॊडुपाम
      वादित्ररथघॊषौघां वेश्म तीर्थमहाग्रहाम
  9 रत्नशैवल संघाटां वज्रप्राकारमालिनीम
      रथ्या सरॊतॊ जलावर्तां चत्वरस्तिमितह्रदाम
  10 राम कृष्ण महाग्राहां दवारका सरितं तदा
     कालपाशग्रहां घॊरां नदीं वैतरणीम इव
 11 तां ददर्शार्जुनॊ धीमान विहीनां वृष्णिपुंगवैः
     गतश्रियं निरानन्दां पद्मिनीं शिशिरे यथा
 12 तां दृष्ट्वा दवारकां पार्थस ताश च कृष्णस्य यॊषितः
     सस्वनं बाष्पम उत्सृज्य निपपात महीतले
 13 सत्राजिती ततः सत्या रुक्मिणी च विशां पते
     अभिपत्य पररुरुदुः परिवार्य धनंजयम
 14 ततस ताः काञ्चने पीठे समुत्थायॊपवेश्य च
     अब्रुवन्त्यॊ महात्मानं परिवार्यॊपतस्थिरे
 15 ततः संस्तूय गॊविन्दं कथयित्वा च पाण्डवः
     आश्वास्य ताः सत्रियश चापि मातुलं दरष्टुम अभ्यगात
  1 [vai]
      dāruko 'pi kurūn gatvā dṛṣṭvā pārthān mahārathān
      ācaṣṭa mausāle vṛṣṇīn anyonyenopasaṃhṛtān
  2 śrutvā vinaṣṭān vārṣṇeyān sabhojakukurāndhakān
      pāṇḍavāḥ śokasaṃtaptā vitrastamanaso 'bhavan
  3 tato 'rjunas tān āmantrya keśavasya priyaḥ sakhā
      prayayau mātulaṃ draṣṭuṃ nedam astīti cābravīt
  4 sā vṛṣṇinilayaṃ gatvā dārukeṇa saha prabho
      dadarśa dvārakāṃ vīro mṛtanāthām iva striyam
  5 yāḥ sma tā lokanāthena nāthavatyaḥ purābhavan
      tās tv anāthās tadā nāthaṃ pārthaṃ dṛṣṭvā vicukruśuḥ
  6 ṣoḍaśastrīsahasrāṇi vāsudeva parigrahaḥ
      tāsām āsīn mahān nādo dṛṣṭvaivārjunam āgatam
  7 tās tu dṛṣṭvaiva kauravyo bāṣpeṇa pihito 'rjunaḥ
      hīnāḥ kṛṣṇena putraiś ca nāśakāt so 'bhivīkṣitum
  8 tāṃ sa vṛṣṇyandhakajalāṃ hayamīnāṃ rathoḍupām
      vāditrarathaghoṣaughāṃ veśma tīrthamahāgrahām
  9 ratnaśaivala saṃghāṭāṃ vajraprākāramālinīm
      rathyā sroto jalāvartāṃ catvarastimitahradām
  10 rāma kṛṣṇa mahāgrāhāṃ dvārakā saritaṃ tadā
     kālapāśagrahāṃ ghorāṃ nadīṃ vaitaraṇīm iva
 11 tāṃ dadarśārjuno dhīmān vihīnāṃ vṛṣṇipuṃgavaiḥ
     gataśriyaṃ nirānandāṃ padminīṃ śiśire yathā
 12 tāṃ dṛṣṭvā dvārakāṃ pārthas tāś ca kṛṣṇasya yoṣitaḥ
     sasvanaṃ bāṣpam utsṛjya nipapāta mahītale
 13 satrājitī tataḥ satyā rukmiṇī ca viśāṃ pate
     abhipatya praruruduḥ parivārya dhanaṃjayam
 14 tatas tāḥ kāñcane pīṭhe samutthāyopaveśya ca
     abruvantyo mahātmānaṃ parivāryopatasthire
 15 tataḥ saṃstūya govindaṃ kathayitvā ca pāṇḍavaḥ
     āśvāsya tāḥ striyaś cāpi mātulaṃ draṣṭum abhyagāt


Next: Chapter 7