Sacred Texts  Hinduism  Mahabharata  Index  Book 16 Index  Previous  Next 

Book 16 in English

The Mahabharata in Sanskrit

Book 16
Chapter 4

  1 [वै]
      काली सत्री पाण्डुरैर दन्तैः परविश्य हसती निशि
      सत्रियः सवप्नेषु मुष्णन्ती दवारकां परिधावति
  2 अलंकाराश च छत्त्रं च धवजाश च कवचानि च
      हरियमाणान्य अदृश्यन्त रक्षॊभिः सुभयानकैः
  3 तच चाग्ग्नि दत्तं कृष्णस्य वज्रनाभम अयॊ मयम
      दिवम आचक्रमे चक्रं वृष्णीनां पश्यतां तदा
  4 युक्तं रथं दिव्यम आदित्यवर्णं; हयाहरन पश्यतॊ दारुकस्य
      ते सागरस्यॊपरिष्ठाद अवर्तन; मनॊजवाश चतुरॊ वाजिमुख्याः
  5 तालः सुपर्णश च महाध्वजौ तौ; सुपूजितौ राम जनार्दनाभ्याम
      उच्चैर जह्रुर अप्सरसॊ दिवानिशं; वाचश चॊचुर गम्यतां तीर्थयात्रा
  6 ततॊ जिगमिषन्तस ते वृष्ण्यन्धकमहारथाः
      सान्तःपुरास तदा तीर्थयात्राम ऐच्छन नरर्षभाः
  7 ततॊ भॊज्यं च भक्ष्यां च पेयं चान्धकवृष्णयः
      बहु नानाविधं चक्रुर मद्यं मांसम अनेकशः
  8 ततः सीधुषु सक्ताश च निर्यायुर नगराद बहिः
      यानैर अश्वैर गजैश चैव शरीमन्तस तिग्मतेजसः
  9 ततः परभासे नयवसन यथॊद्देशं यथा गृहम
      परभूतभक्ष्यपेयस ते सदारा यादवास तदा
  10 निविष्टांस तान निशम्याथ सांदुरान्ते स यॊगवित
     जगामामन्त्र्य तान वीरान उद्धवॊ ऽरथविशारदः
 11 तं परस्थितं महात्मानम अभिवाद्य कृताञ्जलिम
     जानन विनाशं वृष्णीनां नैच्छद वारयितुं हरिः
 12 ततः कालपरीतास ते वृष्ण्यन्धकमहारथाः
     अपश्यन्न उद्धवं यान्तं तेजसावृत्य रॊदसी
 13 बराह्मणार्थेषु यत सिद्धम अन्नं तेषां महात्मनाम
     तद वानरेभ्यः परददुः सुरा गन्धसमन्वितम
 14 ततस तूर्यशताकीर्णं नटनर्तक संकुलम
     परावर्तत महापानं परभासे तिग्मतेजसाम
 15 कृष्णस्य संनिधौ रामः सहितः कृतवर्मणा
     अपिबद युयुधानश च गदॊ बभ्रुस तथैव च
 16 ततः परिषदॊ मध्ये युयुधानॊ मदॊत्कटः
     अब्रवीत कृतवर्माणम अवहस्यावमन्य च
 17 कः कषत्रियॊ मन्यमानः सुप्तान हन्यान मृतान इव
     न तन मृष्यन्ति हार्दिक्य यादवा यत तवया कृतम
 18 इत्य उक्ते युयुधानेन पूजयाम आस तद वचः
     परद्युम्नॊ रथिनां शरेष्ठॊ हार्दिक्यम अवमन्य च
 19 ततः परमसंक्रुद्धः कृतवर्मा तम अब्रवीत
     निर्दिशन्न इव सावज्ञं तदा सव्येन पाणिना
 20 भूरिश्रवाश छिन्नबाहुर युद्धे परायगतस तवया
     वधेन सुनृशंसेन कथं वीरेण पातितः
 21 इति तस्या वचः शरुत्वा केशवः परवीरहा
     तिर्यक सरॊषया दृष्ट्या वीक्षां चक्रे स मन्युमान
 22 मणिः सयमन्तकश चैव यः स सत्राजितॊ ऽभवत
     तां कथां समारयाम आस सात्यकिर मधुसूदनम
 23 तच छरुत्वा केशवस्याङ्गम अगमद रुदती तदा
     सत्यभामा परकुपिता कॊपयन्ती जनार्दनम
 24 तत उत्थाय सक्रॊधः सात्यकिर वाक्यम अब्रवीत
     पञ्चानां दरौपदेयानां धृष्टद्युम्न शिखण्डिनॊः
 25 एष गच्छामि पदवीं सत्येन च तथा शपे
     सौप्तिके ये च निहताः सुप्तानेन दुरात्मना
 26 दरॊणपुत्र सहायेन पापेन कृतवर्मणा
     समाप्तम आयुर अस्याद्य यशश चापि सुमध्यमे
 27 इतीदम उक्त्वा खड्गेन केशवस्य समीपतः
     अभिद्रुत्य शिरः करुद्धश चिच्छेद कृतवर्मणः
 28 तथान्यान अपि निघ्नन्तं युयुधानं समन्ततः
     अभ्यधावद धृषीकेशॊ विनिवारयिषुस तदा
 29 एकीभूतास ततः सर्वे कालपर्याय चॊदिताः
     भॊजान्धका महाराज शैनेयं पर्यवारयन
 30 तान दृष्ट्वा पततस तूर्णम अभिक्रुद्धाञ जनार्दनः
     न चुक्रॊध महातेजा जानन कालस्य पर्ययम
 31 ते तु पानमदाविष्टाश चॊदिताश चैव मन्युना
     युयुधानम अथाभ्यघ्नन्न उच्चिष्टैर भाजनैस तदा
 32 हन्यमाने तु शैनेये करुद्धॊ रुक्मिणिनन्दनः
     तदन्तरम उपाधावन मॊक्षयिष्यञ शिनेः सुतम
 33 स भॊजैः सह संयुक्तः सात्यकिश चान्धकैः सह
     बहुत्वान निहतौ तत्र उभौ कृष्णस्य पश्यतः
 34 हतं दृष्ट्वा तु शैनेयं पुत्रं च यदुनन्दनः
     एरकाणां तदा मुष्टिं कॊपाज जग्राह केशवः
 35 तद अभून मुसलं घॊरं वज्रकल्पम अयॊ मयम
     जघान तेन कृष्णस तान ये ऽसय परमुखतॊ ऽभवन
 36 ततॊ ऽनधकाश च भॊजाश च शैनेया वृष्णयस तथा
     जघ्नुर अन्यॊन्यम आक्रन्दे मुसलैः कालचॊदिताः
 37 यस तेषाम एरकां कश चिज जग्राह रुषितॊ नृप
     वज्रभूतेव सा राजन्न अदृश्यत तदा विभॊ
 38 तृणं च मुसली भूतम अपि तत्र वयदृश्यत
     बरह्मा दण्डकृतं सर्वम इति तद विद्धि पार्थिव
 39 आविध्याविध्य ते राजन परक्षिपन्ति सम यत तृणम
     तद वज्रभूतं मुसलं वयदृश्यन्त तदा दृढम
 40 अवधीत पितरं पुत्रः पिता पुत्रं च भारत
     मत्ताः परिपतन्ति सम पॊथयन्तः परस्परम
 41 पतंगा इव चाग्नौ ते नयपतन कुकुरान्धकाः
     नासीत पलायने बुद्धिर वध्यमानस्य कस्य चित
 42 तं तु पश्यन महाबाहुर जानन कालस्य पर्ययम
     मुसलं सामवष्टभ्य तस्थौ स मधुसूदनः
 43 साम्बं च निहतं दृष्ट्वा चारुदेष्णं च माधवः
     परद्युम्नं चानिरुद्धं च ततश चुक्रॊध भारत
 44 गदं वीक्ष्य शयानं च भृशं कॊपसमन्वितः
     स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः
 45 तं निघ्नन्तं महातेजा बभ्रुः परपुरंजयः
     दारुकश चैव दाशार्हम ऊचतुर यन निबॊध तत
 46 भगवन संहृतं सर्वं तवया भूयिष्ठम अच्युत
     रामस्य पदम अन्विच्छ तत्र गच्छाम यत्र सः
  1 [vai]
      kālī strī pāṇḍurair dantaiḥ praviśya hasatī niśi
      striyaḥ svapneṣu muṣṇantī dvārakāṃ paridhāvati
  2 alaṃkārāś ca chattraṃ ca dhvajāś ca kavacāni ca
      hriyamāṇāny adṛśyanta rakṣobhiḥ subhayānakaiḥ
  3 tac cāggni dattaṃ kṛṣṇasya vajranābham ayo mayam
      divam ācakrame cakraṃ vṛṣṇīnāṃ paśyatāṃ tadā
  4 yuktaṃ rathaṃ divyam ādityavarṇaṃ; hayāharan paśyato dārukasya
      te sāgarasyopariṣṭhād avartan; manojavāś caturo vājimukhyāḥ
  5 tālaḥ suparṇaś ca mahādhvajau tau; supūjitau rāma janārdanābhyām
      uccair jahrur apsaraso divāniśaṃ; vācaś cocur gamyatāṃ tīrthayātrā
  6 tato jigamiṣantas te vṛṣṇyandhakamahārathāḥ
      sāntaḥpurās tadā tīrthayātrām aicchan nararṣabhāḥ
  7 tato bhojyaṃ ca bhakṣyāṃ ca peyaṃ cāndhakavṛṣṇayaḥ
      bahu nānāvidhaṃ cakrur madyaṃ māṃsam anekaśaḥ
  8 tataḥ sīdhuṣu saktāś ca niryāyur nagarād bahiḥ
      yānair aśvair gajaiś caiva śrīmantas tigmatejasaḥ
  9 tataḥ prabhāse nyavasan yathoddeśaṃ yathā gṛham
      prabhūtabhakṣyapeyas te sadārā yādavās tadā
  10 niviṣṭāṃs tān niśamyātha sāṃdurānte sa yogavit
     jagāmāmantrya tān vīrān uddhavo 'rthaviśāradaḥ
 11 taṃ prasthitaṃ mahātmānam abhivādya kṛtāñjalim
     jānan vināśaṃ vṛṣṇīnāṃ naicchad vārayituṃ hariḥ
 12 tataḥ kālaparītās te vṛṣṇyandhakamahārathāḥ
     apaśyann uddhavaṃ yāntaṃ tejasāvṛtya rodasī
 13 brāhmaṇārtheṣu yat siddham annaṃ teṣāṃ mahātmanām
     tad vānarebhyaḥ pradaduḥ surā gandhasamanvitam
 14 tatas tūryaśatākīrṇaṃ naṭanartaka saṃkulam
     prāvartata mahāpānaṃ prabhāse tigmatejasām
 15 kṛṣṇasya saṃnidhau rāmaḥ sahitaḥ kṛtavarmaṇā
     apibad yuyudhānaś ca gado babhrus tathaiva ca
 16 tataḥ pariṣado madhye yuyudhāno madotkaṭaḥ
     abravīt kṛtavarmāṇam avahasyāvamanya ca
 17 kaḥ kṣatriyo manyamānaḥ suptān hanyān mṛtān iva
     na tan mṛṣyanti hārdikya yādavā yat tvayā kṛtam
 18 ity ukte yuyudhānena pūjayām āsa tad vacaḥ
     pradyumno rathināṃ śreṣṭho hārdikyam avamanya ca
 19 tataḥ paramasaṃkruddhaḥ kṛtavarmā tam abravīt
     nirdiśann iva sāvajñaṃ tadā savyena pāṇinā
 20 bhūriśravāś chinnabāhur yuddhe prāyagatas tvayā
     vadhena sunṛśaṃsena kathaṃ vīreṇa pātitaḥ
 21 iti tasyā vacaḥ śrutvā keśavaḥ paravīrahā
     tiryak saroṣayā dṛṣṭyā vīkṣāṃ cakre sa manyumān
 22 maṇiḥ syamantakaś caiva yaḥ sa satrājito 'bhavat
     tāṃ kathāṃ smārayām āsa sātyakir madhusūdanam
 23 tac chrutvā keśavasyāṅgam agamad rudatī tadā
     satyabhāmā prakupitā kopayantī janārdanam
 24 tata utthāya sakrodhaḥ sātyakir vākyam abravīt
     pañcānāṃ draupadeyānāṃ dhṛṣṭadyumna śikhaṇḍinoḥ
 25 eṣa gacchāmi padavīṃ satyena ca tathā śape
     sauptike ye ca nihatāḥ suptānena durātmanā
 26 droṇaputra sahāyena pāpena kṛtavarmaṇā
     samāptam āyur asyādya yaśaś cāpi sumadhyame
 27 itīdam uktvā khaḍgena keśavasya samīpataḥ
     abhidrutya śiraḥ kruddhaś ciccheda kṛtavarmaṇaḥ
 28 tathānyān api nighnantaṃ yuyudhānaṃ samantataḥ
     abhyadhāvad dhṛṣīkeśo vinivārayiṣus tadā
 29 ekībhūtās tataḥ sarve kālaparyāya coditāḥ
     bhojāndhakā mahārāja śaineyaṃ paryavārayan
 30 tān dṛṣṭvā patatas tūrṇam abhikruddhāñ janārdanaḥ
     na cukrodha mahātejā jānan kālasya paryayam
 31 te tu pānamadāviṣṭāś coditāś caiva manyunā
     yuyudhānam athābhyaghnann ucciṣṭair bhājanais tadā
 32 hanyamāne tu śaineye kruddho rukmiṇinandanaḥ
     tadantaram upādhāvan mokṣayiṣyañ śineḥ sutam
 33 sa bhojaiḥ saha saṃyuktaḥ sātyakiś cāndhakaiḥ saha
     bahutvān nihatau tatra ubhau kṛṣṇasya paśyataḥ
 34 hataṃ dṛṣṭvā tu śaineyaṃ putraṃ ca yadunandanaḥ
     erakāṇāṃ tadā muṣṭiṃ kopāj jagrāha keśavaḥ
 35 tad abhūn musalaṃ ghoraṃ vajrakalpam ayo mayam
     jaghāna tena kṛṣṇas tān ye 'sya pramukhato 'bhavan
 36 tato 'ndhakāś ca bhojāś ca śaineyā vṛṣṇayas tathā
     jaghnur anyonyam ākrande musalaiḥ kālacoditāḥ
 37 yas teṣām erakāṃ kaś cij jagrāha ruṣito nṛpa
     vajrabhūteva sā rājann adṛśyata tadā vibho
 38 tṛṇaṃ ca musalī bhūtam api tatra vyadṛśyata
     brahmā daṇḍakṛtaṃ sarvam iti tad viddhi pārthiva
 39 āvidhyāvidhya te rājan prakṣipanti sma yat tṛṇam
     tad vajrabhūtaṃ musalaṃ vyadṛśyanta tadā dṛḍham
 40 avadhīt pitaraṃ putraḥ pitā putraṃ ca bhārata
     mattāḥ paripatanti sma pothayantaḥ parasparam
 41 pataṃgā iva cāgnau te nyapatan kukurāndhakāḥ
     nāsīt palāyane buddhir vadhyamānasya kasya cit
 42 taṃ tu paśyan mahābāhur jānan kālasya paryayam
     musalaṃ sāmavaṣṭabhya tasthau sa madhusūdanaḥ
 43 sāmbaṃ ca nihataṃ dṛṣṭvā cārudeṣṇaṃ ca mādhavaḥ
     pradyumnaṃ cāniruddhaṃ ca tataś cukrodha bhārata
 44 gadaṃ vīkṣya śayānaṃ ca bhṛśaṃ kopasamanvitaḥ
     sa niḥśeṣaṃ tadā cakre śārṅgacakragadādharaḥ
 45 taṃ nighnantaṃ mahātejā babhruḥ parapuraṃjayaḥ
     dārukaś caiva dāśārham ūcatur yan nibodha tat
 46 bhagavan saṃhṛtaṃ sarvaṃ tvayā bhūyiṣṭham acyuta
     rāmasya padam anviccha tatra gacchāma yatra saḥ


Next: Chapter 5