Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 43

  1 [वै]
      अदृष्ट्वा तु नृपः पुत्रान दर्शनं परतिलब्धवान
      ऋषिप्रसादात पुत्राणां सवरूपाणां कुरूद्वह
  2 स राजा राजधर्मांश च बरह्मॊपनिषदं तथा
      अवाप्तवान नरश्रेष्ठॊ बुद्धिनिश्चयम एव च
  3 विदुरश च महाप्राज्ञॊ ययौ सिद्धिं तपॊबलात
      धृतराष्ट्रः समासाद्य वयासं चापि तपस्विनम
  4 [ज]
      ममापि वरदॊ वयासॊ दर्शयेत पितरं यदि
      तद रूपवेष वयसं शरद्दध्यां सर्वम एव ते
  5 परियं मे सयात कृतार्थश च सयाम अहं कृतनिश्चयः
      परसादाद ऋषिपुत्रस्य मम कामः समृध्यताम
  6 [सूत]
      इत्य उक्तवचने तस्मिन नृपे वयासः परतापवान
      परसादम अकरॊद धीमान आनयच च परिक्षितम
  7 ततस तद रूपवयसम आगतं नृपतिं दिवः
      शरीमन्तं पितरं राजा ददर्श जनमेजयः
  8 शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम
      अमात्या ये बभूवुश च राज्ञस तांश च ददर्श ह
  9 ततः सॊ ऽवभृथे राजा मुदितॊ जनमेजयः
      पितरं सनापयाम आस सवयं सस्नौ च पार्थिवः
  10 सनात्वा च भरतश्रेष्ठः सॊ ऽऽसतीकम इदम अब्रवीत
     यायावर कुलॊत्पन्नं जरत्कारु सुतं तदा
 11 आस्तीक विविधाश्चर्यॊ यज्ञॊ ऽयम इति मे मतिः
     यद अद्यायं पिता पराप्तॊ मम शॊकप्रणाशनः
 12 [आस्तीक]
     ऋषेर दवैपायनॊ यत्र पुराणस तपसॊ निधिः
     यज्ञे कुरु कुलश्रेष्ठ तस्य लॊकाव उभौ जितौ
 13 शरुतं विचित्रम आख्यानं तवया पाण्डवनन्दन
     सर्पाश च भस्मसान नीता गताश च पदवीं पितुः
 14 कथं चित तक्षकॊ मुक्तः सत्यत्वात तव पार्थिव
     ऋषयः पूजिताः सर्वे गतिं दृष्ट्वा महात्मनः
 15 पराप्तः सुविपुलॊ धर्मः शरुत्वा पापविनाशनम
     विमुक्तॊ हृदयग्रन्थिर उदारजनदर्शनात
 16 ये च पक्षधरा धर्मे सद्वृत्तरुचयश च ये
     यान दृष्ट्वा हीयते पापं तेभ्यः कार्या नमः करियाः
 17 [सूत]
     एतच छरुत्वा दविजश्रेष्ठात स राजा जनमेजयः
     पूजयाम आस तम ऋषिम अनुमान्य पुनः पुनः
 18 पपृच्छ तम ऋषिं चापि वैशम्पायनम अच्युतम
     कथा विशेषं धर्मज्ञॊ वनवासस्य सत्तम
  1 [vai]
      adṛṣṭvā tu nṛpaḥ putrān darśanaṃ pratilabdhavān
      ṛṣiprasādāt putrāṇāṃ svarūpāṇāṃ kurūdvaha
  2 sa rājā rājadharmāṃś ca brahmopaniṣadaṃ tathā
      avāptavān naraśreṣṭho buddhiniścayam eva ca
  3 viduraś ca mahāprājño yayau siddhiṃ tapobalāt
      dhṛtarāṣṭraḥ samāsādya vyāsaṃ cāpi tapasvinam
  4 [j]
      mamāpi varado vyāso darśayet pitaraṃ yadi
      tad rūpaveṣa vayasaṃ śraddadhyāṃ sarvam eva te
  5 priyaṃ me syāt kṛtārthaś ca syām ahaṃ kṛtaniścayaḥ
      prasādād ṛṣiputrasya mama kāmaḥ samṛdhyatām
  6 [sūta]
      ity uktavacane tasmin nṛpe vyāsaḥ pratāpavān
      prasādam akarod dhīmān ānayac ca parikṣitam
  7 tatas tad rūpavayasam āgataṃ nṛpatiṃ divaḥ
      śrīmantaṃ pitaraṃ rājā dadarśa janamejayaḥ
  8 śamīkaṃ ca mahātmānaṃ putraṃ taṃ cāsya śṛṅgiṇam
      amātyā ye babhūvuś ca rājñas tāṃś ca dadarśa ha
  9 tataḥ so 'vabhṛthe rājā mudito janamejayaḥ
      pitaraṃ snāpayām āsa svayaṃ sasnau ca pārthivaḥ
  10 snātvā ca bharataśreṣṭhaḥ so ''stīkam idam abravīt
     yāyāvara kulotpannaṃ jaratkāru sutaṃ tadā
 11 āstīka vividhāścaryo yajño 'yam iti me matiḥ
     yad adyāyaṃ pitā prāpto mama śokapraṇāśanaḥ
 12 [āstīka]
     ṛṣer dvaipāyano yatra purāṇas tapaso nidhiḥ
     yajñe kuru kulaśreṣṭha tasya lokāv ubhau jitau
 13 śrutaṃ vicitram ākhyānaṃ tvayā pāṇḍavanandana
     sarpāś ca bhasmasān nītā gatāś ca padavīṃ pituḥ
 14 kathaṃ cit takṣako muktaḥ satyatvāt tava pārthiva
     ṛṣayaḥ pūjitāḥ sarve gatiṃ dṛṣṭvā mahātmanaḥ
 15 prāptaḥ suvipulo dharmaḥ śrutvā pāpavināśanam
     vimukto hṛdayagranthir udārajanadarśanāt
 16 ye ca pakṣadharā dharme sadvṛttarucayaś ca ye
     yān dṛṣṭvā hīyate pāpaṃ tebhyaḥ kāryā namaḥ kriyāḥ
 17 [sūta]
     etac chrutvā dvijaśreṣṭhāt sa rājā janamejayaḥ
     pūjayām āsa tam ṛṣim anumānya punaḥ punaḥ
 18 papṛccha tam ṛṣiṃ cāpi vaiśampāyanam acyutam
     kathā viśeṣaṃ dharmajño vanavāsasya sattama


Next: Chapter 44