Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 40

  1 [वै]
      ततॊ निशायां पराप्तायां कृतसायाह्निक करियाः
      वयासम अभ्यगमन सर्वे ये तत्रासन समागताः
  2 धृतराष्ट्रस तु धर्मात्मा पाण्डवैः सहितस तदा
      शुचिर एकमनाः सार्धम ऋषिभिस तैर उपाविशत
  3 गान्धार्या सह नार्यस तु सहिताः समुपाविशन
      पौरजानपदश चापि जनः सार्वॊ यथा वयः
  4 ततॊ वयासॊ महातेजाः पुण्यं भागीरथी जलम
      अवगाह्याजुहावाथ सर्वाँल लॊकान महामुनिः
  5 पाण्डवानां च ये यॊधाः कौरवाणां च सर्वशः
      राजानश च महाभागा नानादेशनिवासिनः
  6 ततः सुतुमुलः शब्दॊ जनान्तर जनमेजय
      परादुरासीद यथापूर्वं कुरुपाण्डवसेनयॊः
  7 ततस ते पार्थिवाः सर्वे भीष्मद्रॊणपुरॊगमाः
      ससैन्याः सलिलात तस्मात समुत्तस्थुः सहस्रशः
  8 विराटद्रुपदौ चॊभौ सपुत्रौ सह सैनिकौ
      दरौपदेयाश च सौभद्रॊ राक्षसश च घटॊत्कचः
  9 कर्णदुर्यॊधनौ चॊभौ शकुनिश च महारथः
      दुःशासनादयश चैव धार्तराष्ट्रा महारथाः
  10 जारासंधिर भगदत्तॊ जलसंधश च पार्थिवः
     भूरिश्रवाः शलः शल्यॊ वृषसेनश च सानुजः
 11 लक्ष्मणॊ राजपुत्रश च धृष्टद्युम्नस्य चात्मजाः
     शिखण्डिपुत्राः सर्वे च धृष्टकेतुश च सानुजः
 12 अचलॊ वृषकश चैव राक्षसश चाप्य अलायुधः
     बाह्लीकः सॊमदत्तश च चेकितानश च पार्थिवः
 13 एते चान्ये च बहवॊ बहुत्वाद ये न कीर्तिताः
     सर्वे भासुरदेहास ते समुत्तस्थुर जलात ततः
 14 यस्य वीरस्य यॊ वेषॊ यॊ धवजॊ यच च वाहनम
     तेन तेन वयदृश्यन्त समुपेता नराधिपाः
 15 दिव्याम्बर धराः सर्वे सर्वे भराजिष्णु कुण्डलाः
     निर्वैरा निरहंकारा विगतक्रॊधमन्यवः
 16 गन्धर्वैर उपगीयन्तः सतूयमानाश च बन्दिभिः
     दिव्यमाल्याम्बरधरा वृताश चाप्सरसां गणैः
 17 धृतराष्ट्रस्य च तदा दिव्यं चक्षुर नराधिप
     मुनिः सत्यवती पुत्रः परीतः परादात तपॊबलात
 18 दिव्यज्ञानबलॊपेता गान्धारी च यशस्विनी
     ददर्श पुत्रांस तान सर्वान ये चान्ये ऽपि रणे हताः
 19 तद अद्भुतम अचिन्त्यं च सुमहद रॊमहर्षणम
     विस्मितः सजनः सर्वॊ ददर्शानिमिषेक्षणः
 20 तद उत्सव मदॊदग्रं हृष्टनारी नराकुलम
     ददृशे बलम आयान्तं चित्रं पटगतं यथा
 21 धृतराष्ट्रस तु तान सर्व्वान पश्यन दिव्येन चक्षुषा
     मुमुदे भरतश्रेष्ठ परसादात तस्य वै मुनेः
  1 [vai]
      tato niśāyāṃ prāptāyāṃ kṛtasāyāhnika kriyāḥ
      vyāsam abhyagaman sarve ye tatrāsan samāgatāḥ
  2 dhṛtarāṣṭras tu dharmātmā pāṇḍavaiḥ sahitas tadā
      śucir ekamanāḥ sārdham ṛṣibhis tair upāviśat
  3 gāndhāryā saha nāryas tu sahitāḥ samupāviśan
      paurajānapadaś cāpi janaḥ sārvo yathā vayaḥ
  4 tato vyāso mahātejāḥ puṇyaṃ bhāgīrathī jalam
      avagāhyājuhāvātha sarvāṁl lokān mahāmuniḥ
  5 pāṇḍavānāṃ ca ye yodhāḥ kauravāṇāṃ ca sarvaśaḥ
      rājānaś ca mahābhāgā nānādeśanivāsinaḥ
  6 tataḥ sutumulaḥ śabdo janāntar janamejaya
      prādurāsīd yathāpūrvaṃ kurupāṇḍavasenayoḥ
  7 tatas te pārthivāḥ sarve bhīṣmadroṇapurogamāḥ
      sasainyāḥ salilāt tasmāt samuttasthuḥ sahasraśaḥ
  8 virāṭadrupadau cobhau saputrau saha sainikau
      draupadeyāś ca saubhadro rākṣasaś ca ghaṭotkacaḥ
  9 karṇaduryodhanau cobhau śakuniś ca mahārathaḥ
      duḥśāsanādayaś caiva dhārtarāṣṭrā mahārathāḥ
  10 jārāsaṃdhir bhagadatto jalasaṃdhaś ca pārthivaḥ
     bhūriśravāḥ śalaḥ śalyo vṛṣasenaś ca sānujaḥ
 11 lakṣmaṇo rājaputraś ca dhṛṣṭadyumnasya cātmajāḥ
     śikhaṇḍiputrāḥ sarve ca dhṛṣṭaketuś ca sānujaḥ
 12 acalo vṛṣakaś caiva rākṣasaś cāpy alāyudhaḥ
     bāhlīkaḥ somadattaś ca cekitānaś ca pārthivaḥ
 13 ete cānye ca bahavo bahutvād ye na kīrtitāḥ
     sarve bhāsuradehās te samuttasthur jalāt tataḥ
 14 yasya vīrasya yo veṣo yo dhvajo yac ca vāhanam
     tena tena vyadṛśyanta samupetā narādhipāḥ
 15 divyāmbara dharāḥ sarve sarve bhrājiṣṇu kuṇḍalāḥ
     nirvairā nirahaṃkārā vigatakrodhamanyavaḥ
 16 gandharvair upagīyantaḥ stūyamānāś ca bandibhiḥ
     divyamālyāmbaradharā vṛtāś cāpsarasāṃ gaṇaiḥ
 17 dhṛtarāṣṭrasya ca tadā divyaṃ cakṣur narādhipa
     muniḥ satyavatī putraḥ prītaḥ prādāt tapobalāt
 18 divyajñānabalopetā gāndhārī ca yaśasvinī
     dadarśa putrāṃs tān sarvān ye cānye 'pi raṇe hatāḥ
 19 tad adbhutam acintyaṃ ca sumahad romaharṣaṇam
     vismitaḥ sajanaḥ sarvo dadarśānimiṣekṣaṇaḥ
 20 tad utsava madodagraṃ hṛṣṭanārī narākulam
     dadṛśe balam āyāntaṃ citraṃ paṭagataṃ yathā
 21 dhṛtarāṣṭras tu tān sarvvān paśyan divyena cakṣuṣā
     mumude bharataśreṣṭha prasādāt tasya vai muneḥ


Next: Chapter 41