Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 32

  1 [वै]
      स तैः सह नरव्याघ्रैर भरातृभिर भरतर्षभ
      राजा रुचिरपद्माक्षैर आसां चक्रे तदाश्रमे
  2 तापसैश च महाभागैर नानादेशसमागतैः
      दरष्टुं कुरुपतेः पुत्रान पाण्डवान पृथुवक्षसः
  3 ते ऽबरुवञ जञातुम इच्छामः कतमॊ ऽतर युधिष्ठिरः
      भिमार्जुन यमाश चैव दरौपदी च यशस्विनी
  4 तान आचख्यौ तदा सूतः सर्वान नामाभिनामतः
      संजयॊ दरौपदीं चैव सर्वाश चान्याः कुरु सत्रियः
  5 य एष जाम्बूनदशुद्ध गौर; तनुर महासिंह इव परवृद्धः
      परचण्ड घॊणः पृथु दीर्घनेत्रस; ताम्रायतास्यः कुरुराज एषः
  6 अयं पुनर मत्तगजेन्द्र गामी; परतप्तचामीकरशुद्धगौरः
      पृथ्व आयतांसः पृथु दीर्घबाहुर; वृकॊदरः पश्यत पश्यतैनम
  7 यस तव एष पार्श्वे ऽसय महाधनुष्माञ; शयामॊ युवा वारणयूथपाभः
      सिंहॊन्नतांसॊ गजखेल गामी; पद्मायताक्षॊ ऽरजुन एष वीरः
  8 कुन्ती समीपे पुरुषॊत्तमौ तु; यमाव इमौ विष्णुमहेन्द्र कल्पौ
      मनुष्यलॊके सकले समॊ ऽसति; ययॊर न रूपे न बले न शीले
  9 इयं पुनः पद्मदलायताक्षी; मध्यं वयः किं चिद इव सपृशन्ती
      नीलॊत्पलाभा पुरदेवतेव; कृष्णा सथिता मूर्तिमतीव लक्ष्मीः
  10 अस्यास तु पार्श्वे कनकॊत्तमाभा; यैषा परभा मूर्तिमतीव गौरी
     मध्ये सथितैषा भगिनी दविजाग्र्या; चक्रायुधस्याप्रतिमस्य तस्य
 11 इयं सवसा राजचमू पतेस तु; परवृद्धनीलॊत्पल दाम वर्णा
     पस्पर्ध कृष्णेन नृपः सदा यॊ; वृकॊदरस्यैष परिग्ग्रहॊ ऽगर्यः
 12 इयं च राज्ञॊ मगधाधिपस्य; सुता जरासंध इति शरुतस्य
     यवीयसॊ माद्रवतीसुतस्य; भार्या मता चम्पकदामगौरी
 13 इन्दीवरश्याम तनुः सथिता तु; यैषापरासन्न महीतले च
     भार्या मता माद्रवतीसुतस्य; जयेष्ठस्य सेयं कमलायताक्षी
 14 इयं तु निष्टप्त सुवर्णगौरी; राज्ञॊ विराटस्य सुता सपुत्रा
     भार्याभिमन्यॊर निहतॊ रणे यॊ; दरॊणादिभिस तैर विरथॊ रथस्थैः
 15 एतास तु सीमन्त शिरॊरुहा या; शुक्लॊत्तरीया नरराज पत्न्यः
     राज्ञॊ ऽसय वृद्धस्य परं शताख्याः; सनुषा विवीरा हतपुत्र नाथाः
 16 एता यथामुख्यम उदाहृता वॊ; बराह्मण्य भावाद ऋजु बुद्धिसत्त्वाः
     सर्वा भवद्भिः परिपृच्छ्यमाना; नरेन्द्रपत्न्यः सुविशुद्धसत्त्वाः
 17 एवं स राजा कुरुवृद्ध वर्यः; समागतस तैर नरदेव पुत्रैः
     पप्रच्छ सर्वान कुशलं तदानीं; गतेषु सर्वेष्व अथ तापसेषु
 18 यॊधेषु चाप्य आश्रममण्डलं तं; मुक्त्वा निविष्टेषु विमुच्य पत्रम
     सत्री वृद्धबाले च सुसंनिविष्टे; यथार्हतः कुशलं पर्यपृच्छत
  1 [vai]
      sa taiḥ saha naravyāghrair bhrātṛbhir bharatarṣabha
      rājā rucirapadmākṣair āsāṃ cakre tadāśrame
  2 tāpasaiś ca mahābhāgair nānādeśasamāgataiḥ
      draṣṭuṃ kurupateḥ putrān pāṇḍavān pṛthuvakṣasaḥ
  3 te 'bruvañ jñātum icchāmaḥ katamo 'tra yudhiṣṭhiraḥ
      bhimārjuna yamāś caiva draupadī ca yaśasvinī
  4 tān ācakhyau tadā sūtaḥ sarvān nāmābhināmataḥ
      saṃjayo draupadīṃ caiva sarvāś cānyāḥ kuru striyaḥ
  5 ya eṣa jāmbūnadaśuddha gaura; tanur mahāsiṃha iva pravṛddhaḥ
      pracaṇḍa ghoṇaḥ pṛthu dīrghanetras; tāmrāyatāsyaḥ kururāja eṣaḥ
  6 ayaṃ punar mattagajendra gāmī; prataptacāmīkaraśuddhagauraḥ
      pṛthv āyatāṃsaḥ pṛthu dīrghabāhur; vṛkodaraḥ paśyata paśyatainam
  7 yas tv eṣa pārśve 'sya mahādhanuṣmāñ; śyāmo yuvā vāraṇayūthapābhaḥ
      siṃhonnatāṃso gajakhela gāmī; padmāyatākṣo 'rjuna eṣa vīraḥ
  8 kuntī samīpe puruṣottamau tu; yamāv imau viṣṇumahendra kalpau
      manuṣyaloke sakale samo 'sti; yayor na rūpe na bale na śīle
  9 iyaṃ punaḥ padmadalāyatākṣī; madhyaṃ vayaḥ kiṃ cid iva spṛśantī
      nīlotpalābhā puradevateva; kṛṣṇā sthitā mūrtimatīva lakṣmīḥ
  10 asyās tu pārśve kanakottamābhā; yaiṣā prabhā mūrtimatīva gaurī
     madhye sthitaiṣā bhaginī dvijāgryā; cakrāyudhasyāpratimasya tasya
 11 iyaṃ svasā rājacamū pates tu; pravṛddhanīlotpala dāma varṇā
     paspardha kṛṣṇena nṛpaḥ sadā yo; vṛkodarasyaiṣa pariggraho 'gryaḥ
 12 iyaṃ ca rājño magadhādhipasya; sutā jarāsaṃdha iti śrutasya
     yavīyaso mādravatīsutasya; bhāryā matā campakadāmagaurī
 13 indīvaraśyāma tanuḥ sthitā tu; yaiṣāparāsanna mahītale ca
     bhāryā matā mādravatīsutasya; jyeṣṭhasya seyaṃ kamalāyatākṣī
 14 iyaṃ tu niṣṭapta suvarṇagaurī; rājño virāṭasya sutā saputrā
     bhāryābhimanyor nihato raṇe yo; droṇādibhis tair viratho rathasthaiḥ
 15 etās tu sīmanta śiroruhā yā; śuklottarīyā nararāja patnyaḥ
     rājño 'sya vṛddhasya paraṃ śatākhyāḥ; snuṣā vivīrā hataputra nāthāḥ
 16 etā yathāmukhyam udāhṛtā vo; brāhmaṇya bhāvād ṛju buddhisattvāḥ
     sarvā bhavadbhiḥ paripṛcchyamānā; narendrapatnyaḥ suviśuddhasattvāḥ
 17 evaṃ sa rājā kuruvṛddha varyaḥ; samāgatas tair naradeva putraiḥ
     papraccha sarvān kuśalaṃ tadānīṃ; gateṣu sarveṣv atha tāpaseṣu
 18 yodheṣu cāpy āśramamaṇḍalaṃ taṃ; muktvā niviṣṭeṣu vimucya patram
     strī vṛddhabāle ca susaṃniviṣṭe; yathārhataḥ kuśalaṃ paryapṛcchat


Next: Chapter 33