Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 28

  1 [वै]
      वनं गते कौरवेन्द्रे दुःखशॊकसमाहताः
      बभूवुः पाण्डवा राजन मातृशॊकेन चार्दिताः
  2 तथा पौरजनः सर्वः शॊचन्न आस्ते जनाधिपम
      कुर्वाणाश च कथास तत्र बराह्मणा नृपतिं परति
  3 कथं नु राजा वृद्धः स वने वसति निर्जने
      गान्धारी च महाभागा सा च कुन्ती पृथा कथम
  4 सुखार्हः स हि राजर्षिर न सुखं तन महावनम
      किम अवस्थः समासाद्य परज्ञा चक्षुर हतात्मजः
  5 सुदुष्करं कृतवती कुन्तीपुत्रान अपश्यती
      राज्यश्रियं परित्यज्य वनवासम अरॊचयत
  6 विदुरः किम अवस्थश च भरातुः शुश्रूषुर आत्मवान
      स च गावल्गणिर धीमान भर्तृपिण्डानुपालकः
  7 आकुमारं च पौरास ते चिन्ताशॊकसमाहताः
      तत्र तत्र कथाश चक्रुः समासाद्य परस्परम
  8 पाण्डवाश चैव ते सर्वे भृशं शॊकपरायणाः
      शॊचन्तॊ मातरं वृद्धाम ऊषुर नातिचिरं पुरे
  9 तथैव पितरं वृद्धं हतपुत्रं जनेश्वरम
      गान्धारीं च महाभागां विदुरं च महामतिम
  10 नैषां बभूव संप्रीतिस तान विचिन्तयतां तदा
     न राज्ये न च नारीषु न वेदाध्ययने तथा
 11 परं निर्वेदम अगमंश चिन्तयन्तॊ नराधिपम
     तच च जञातिवधं घॊरं संस्मरन्तः पुनः पुनः
 12 अभिमन्यॊश च बालस्य विनाशं रणमूर्धनि
     कर्णस्य च महाबाहॊः संग्रामेष्व अपलायिनः
 13 तथैव दरौपदेयानाम अन्येषां सुहृदाम अपि
     वधं संस्मृत्य ते वीरा नातिप्रमनसॊ ऽभवन
 14 हतप्रवीरां पृथिवीं हतरत्नां च भारत
     सदैव चिन्तयन्तस ते न निद्राम उपलेभिरे
 15 दरौपदी हतपुत्रा च सुभद्रा चैव भामिनी
     नातिप्रीति युते देव्यौ तदास्ताम अप्रहृष्टवत
 16 वैराट्यास तु सुतं दृष्ट्वा पितरं ते परिक्षितम
     धारयन्ति सम ते पराणांस तव पूर्वपितामहा
  1 [vai]
      vanaṃ gate kauravendre duḥkhaśokasamāhatāḥ
      babhūvuḥ pāṇḍavā rājan mātṛśokena cārditāḥ
  2 tathā paurajanaḥ sarvaḥ śocann āste janādhipam
      kurvāṇāś ca kathās tatra brāhmaṇā nṛpatiṃ prati
  3 kathaṃ nu rājā vṛddhaḥ sa vane vasati nirjane
      gāndhārī ca mahābhāgā sā ca kuntī pṛthā katham
  4 sukhārhaḥ sa hi rājarṣir na sukhaṃ tan mahāvanam
      kim avasthaḥ samāsādya prajñā cakṣur hatātmajaḥ
  5 suduṣkaraṃ kṛtavatī kuntīputrān apaśyatī
      rājyaśriyaṃ parityajya vanavāsam arocayat
  6 viduraḥ kim avasthaś ca bhrātuḥ śuśrūṣur ātmavān
      sa ca gāvalgaṇir dhīmān bhartṛpiṇḍānupālakaḥ
  7 ākumāraṃ ca paurās te cintāśokasamāhatāḥ
      tatra tatra kathāś cakruḥ samāsādya parasparam
  8 pāṇḍavāś caiva te sarve bhṛśaṃ śokaparāyaṇāḥ
      śocanto mātaraṃ vṛddhām ūṣur nāticiraṃ pure
  9 tathaiva pitaraṃ vṛddhaṃ hataputraṃ janeśvaram
      gāndhārīṃ ca mahābhāgāṃ viduraṃ ca mahāmatim
  10 naiṣāṃ babhūva saṃprītis tān vicintayatāṃ tadā
     na rājye na ca nārīṣu na vedādhyayane tathā
 11 paraṃ nirvedam agamaṃś cintayanto narādhipam
     tac ca jñātivadhaṃ ghoraṃ saṃsmarantaḥ punaḥ punaḥ
 12 abhimanyoś ca bālasya vināśaṃ raṇamūrdhani
     karṇasya ca mahābāhoḥ saṃgrāmeṣv apalāyinaḥ
 13 tathaiva draupadeyānām anyeṣāṃ suhṛdām api
     vadhaṃ saṃsmṛtya te vīrā nātipramanaso 'bhavan
 14 hatapravīrāṃ pṛthivīṃ hataratnāṃ ca bhārata
     sadaiva cintayantas te na nidrām upalebhire
 15 draupadī hataputrā ca subhadrā caiva bhāminī
     nātiprīti yute devyau tadāstām aprahṛṣṭavat
 16 vairāṭyās tu sutaṃ dṛṣṭvā pitaraṃ te parikṣitam
     dhārayanti sma te prāṇāṃs tava pūrvapitāmahā


Next: Chapter 29