Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 23

  1 [कुन्ती]
      एवम एतन महाबाहॊ यथा वदसि पाण्डव
      कृतम उद्धर्षणं पूर्वं मया वः सीदतां नृप
  2 दयूतापहृत राज्यानां पतितानां सुखाद अपि
      जञातिभिः परिभूतानां कृतम उद्धर्षणं मया
  3 कथं पाण्डॊर न नश्येत संततिः पुरुषर्षभाः
      यशश च वॊ न नश्येत इति चॊद्धर्षणं कृतम
  4 यूयम इन्द्रसमाः सर्वे देवतुल्यपराक्रमाः
      मा परेषां मुखप्रेक्षाः सथेत्य एवं तत कृतं मया
  5 कथं धर्मभृतां शरेष्ठॊ राजा तवं वासवॊपमः
      पुनर वने न दुःखी सया इति चॊद्धर्षणं कृतम
  6 नागायुत समप्राणः खयातिविक्रमपौरुषः
      नायं भीमॊ ऽतययं गच्छेद इति चॊद्धर्षणं कृतम
  7 भीमसेनाद अवरजस तथायं वासवॊपमः
      विजयॊ नावसीदेत इति चॊद्धर्षणं कृतम
  8 नकुलः सहदेवश च तथेमौ गुरुवर्तिनौ
      कषुधा कथं न सीदेताम इति चॊद्धर्षणं कृतम
  9 इयं च बृहती शयामा शरीमत्य आयतलॊचना
      वृथा सभा तले कलिष्टा मा भूद इति च तत कृतम
  10 परेक्षन्त्या मे तदा हीमां वेपन्तिं कदलीम इव
     सत्री धर्मिणीम अनिन्द्याङ्गीं तथा दयूतपराजिताम
 11 दुःशासनॊ यदा मौढ्याद दासीवत पर्यकर्षत
     तदैव विदितं मह्यं पराभूतम इदं कुलम
 12 विषण्णाः कुरवश चैव तदा मे शवशुरादयः
     यथैषा नाथम इच्छन्ती वयलपत कुररी यथा
 13 केशपक्षे परामृष्टा पापेन हतबुद्धिना
     यदा दुःशासनेनेषा तदा मुह्याम्य अहं नृप
 14 युष्मत्तेजॊ विवृद्ध्य अर्थं मया हय उद्धर्षणं कृतम
     तदानीं विदुरा वाक्यैर इति तद वित्तपुत्रकाः
 15 कथं न राजवंशॊ ऽयं नश्येत पराप्य सुतान मम
     पाण्डॊर इति मया पुत्र तस्माद उद्धर्षणं कृतम
 16 न तस्य पुत्रः पौत्रौ वा कृत एव स पार्थिव
     लभते सुकृताँल लॊकान यस्माद वंशः परणश्यति
 17 भुक्तं राज्यफलं पुत्रा भर्तुर मे विपुलं पुरा
     महादानानि दत्तानि पीतः सॊमॊ यथाविधि
 18 साहं नात्म फलार्थं वै वासुदेवम अचूचुदम
     विदुरायाः परलापैस तैः पलावनार्थ तु तत कृतम
 19 नाहं राज्यफलं पुत्र कामये पुत्र निर्जितम
     पतिलॊकान अहं पुण्यान कामये तपसा विभॊ
 20 शवश्रू शवशुरयॊः कृत्वा शुश्रूषां वनवासिनॊः
     तपसा शॊषयिष्यामि युधिष्ठिर कलेवरम
 21 निवर्तस्व कुरुश्रेष्ठ भीमसेनादिभिः सह
     धर्मे ते धीयतां बुद्धिर मनस ते महद अस्तु च
  1 [kuntī]
      evam etan mahābāho yathā vadasi pāṇḍava
      kṛtam uddharṣaṇaṃ pūrvaṃ mayā vaḥ sīdatāṃ nṛpa
  2 dyūtāpahṛta rājyānāṃ patitānāṃ sukhād api
      jñātibhiḥ paribhūtānāṃ kṛtam uddharṣaṇaṃ mayā
  3 kathaṃ pāṇḍor na naśyeta saṃtatiḥ puruṣarṣabhāḥ
      yaśaś ca vo na naśyeta iti coddharṣaṇaṃ kṛtam
  4 yūyam indrasamāḥ sarve devatulyaparākramāḥ
      mā pareṣāṃ mukhaprekṣāḥ sthety evaṃ tat kṛtaṃ mayā
  5 kathaṃ dharmabhṛtāṃ śreṣṭho rājā tvaṃ vāsavopamaḥ
      punar vane na duḥkhī syā iti coddharṣaṇaṃ kṛtam
  6 nāgāyuta samaprāṇaḥ khyātivikramapauruṣaḥ
      nāyaṃ bhīmo 'tyayaṃ gacched iti coddharṣaṇaṃ kṛtam
  7 bhīmasenād avarajas tathāyaṃ vāsavopamaḥ
      vijayo nāvasīdeta iti coddharṣaṇaṃ kṛtam
  8 nakulaḥ sahadevaś ca tathemau guruvartinau
      kṣudhā kathaṃ na sīdetām iti coddharṣaṇaṃ kṛtam
  9 iyaṃ ca bṛhatī śyāmā śrīmaty āyatalocanā
      vṛthā sabhā tale kliṣṭā mā bhūd iti ca tat kṛtam
  10 prekṣantyā me tadā hīmāṃ vepantiṃ kadalīm iva
     strī dharmiṇīm anindyāṅgīṃ tathā dyūtaparājitām
 11 duḥśāsano yadā mauḍhyād dāsīvat paryakarṣata
     tadaiva viditaṃ mahyaṃ parābhūtam idaṃ kulam
 12 viṣaṇṇāḥ kuravaś caiva tadā me śvaśurādayaḥ
     yathaiṣā nātham icchantī vyalapat kurarī yathā
 13 keśapakṣe parāmṛṣṭā pāpena hatabuddhinā
     yadā duḥśāsaneneṣā tadā muhyāmy ahaṃ nṛpa
 14 yuṣmattejo vivṛddhy arthaṃ mayā hy uddharṣaṇaṃ kṛtam
     tadānīṃ vidurā vākyair iti tad vittaputrakāḥ
 15 kathaṃ na rājavaṃśo 'yaṃ naśyet prāpya sutān mama
     pāṇḍor iti mayā putra tasmād uddharṣaṇaṃ kṛtam
 16 na tasya putraḥ pautrau vā kṛta eva sa pārthiva
     labhate sukṛtāṁl lokān yasmād vaṃśaḥ praṇaśyati
 17 bhuktaṃ rājyaphalaṃ putrā bhartur me vipulaṃ purā
     mahādānāni dattāni pītaḥ somo yathāvidhi
 18 sāhaṃ nātma phalārthaṃ vai vāsudevam acūcudam
     vidurāyāḥ pralāpais taiḥ plāvanārtha tu tat kṛtam
 19 nāhaṃ rājyaphalaṃ putra kāmaye putra nirjitam
     patilokān ahaṃ puṇyān kāmaye tapasā vibho
 20 śvaśrū śvaśurayoḥ kṛtvā śuśrūṣāṃ vanavāsinoḥ
     tapasā śoṣayiṣyāmi yudhiṣṭhira kalevaram
 21 nivartasva kuruśreṣṭha bhīmasenādibhiḥ saha
     dharme te dhīyatāṃ buddhir manas te mahad astu ca


Next: Chapter 24