Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 21

  1 [वै]
      ततः परभाते राजा स धृतराष्ट्रॊ ऽमबिका सुतः
      आहूय पाण्डवान वीरान वनवास कृतक्षणः
  2 गान्धारी सहितॊ धीमान अभिनन्द्य यथाविधि
      कार्त्तिक्यां कारयित्वेष्टिं बराह्मणैर वेदपारगैः
  3 अग्निहॊत्रं पुरस्कृत्य वल्कलाजिनसंवृतः
      वधू परिवृतॊ राजा निर्ययौ भवनात ततः
  4 ततः सत्रियः कुरव पाण्डवानां; याश चाप्य अन्याः कौरव राजवंश्याः
      तासां नादः परादुरासीत तदानीं; वैचित्रवीर्ये नृपतौ परयाते
  5 ततॊ लाजैः सुमनॊभिश च राजा; विचित्राभिस तद्गृहं पूजयित्वा
      संयॊज्यार्थैर भृत्यजनं च सर्वं; ततः समुत्सृज्य ययौ नरेन्द्रः
  6 ततॊ राजा पराञ्जलिर वेपमानॊ; युधिष्ठिरः सस्वनं बाष्पकण्ठः
      विलप्यॊच्चैर हा महाराज साधॊ; कव गन्तासीत्य अपतत तात भूमौ
  7 तथार्जुनस तीव्रदुःखाभितप्तॊ; मुहुर मुहुर निःश्वसन भरताग्र्यः
      युधिष्ठिरं मैवम इत्य एवम उक्त्वा; निगृह्याथॊदीधरत सीदमानः
  8 वृकॊदरः फल्गुनश चैव वीरौ; माद्रीपुत्रौ विदुरः संजयश च
      वैश्यापुत्रः सहितॊ गौतमेन; धौम्यॊ विप्राश चान्वयुर बाष्पकण्ठाः
  9 कुन्ती गान्धारीं बद्धनेत्रां वरजन्तीं; सकन्धासक्तं हस्तम अथॊद्वहन्ती
      राजा गान्धार्याः सकन्धदेशे ऽवसज्य; पाणिं ययौ धृतराष्ट्रः परतीतः
  10 तथा कृष्णा दरौपदी यादवी च; बालापत्या चॊत्तरा कौरवी च
     चित्राङ्गदा याश च काश चित सत्रियॊ ऽनयाः; सार्धं राज्ञा परस्थितास ता वधूभिः
 11 तासां नादॊ रुदतीनां तदासीद; राजन दुःखात कुररीणाम इवॊच्चैः
     ततॊ निष्पेतुर बराह्मणक्षत्रियाणां; विट शूद्राणां चैव नार्यः समन्तात
 12 तन निर्याणे दुःखितः पौरवर्गॊ; गहाह्वये ऽतीव बभूव राजन
     यथापूर्वं गच्छतां पाण्डवानां; दयूते राजन कौरवाणां सभायाम
 13 या नापश्यच चन्द्रमा नैव सूर्यॊ; रामाः कदा चिद अपि तस्मिन नरेन्द्रे
     महावनं गच्छति कौरवेन्द्रे; शॊकेनार्ता राजमार्गं परपेदुः
  1 [vai]
      tataḥ prabhāte rājā sa dhṛtarāṣṭro 'mbikā sutaḥ
      āhūya pāṇḍavān vīrān vanavāsa kṛtakṣaṇaḥ
  2 gāndhārī sahito dhīmān abhinandya yathāvidhi
      kārttikyāṃ kārayitveṣṭiṃ brāhmaṇair vedapāragaiḥ
  3 agnihotraṃ puraskṛtya valkalājinasaṃvṛtaḥ
      vadhū parivṛto rājā niryayau bhavanāt tataḥ
  4 tataḥ striyaḥ kurava pāṇḍavānāṃ; yāś cāpy anyāḥ kaurava rājavaṃśyāḥ
      tāsāṃ nādaḥ prādurāsīt tadānīṃ; vaicitravīrye nṛpatau prayāte
  5 tato lājaiḥ sumanobhiś ca rājā; vicitrābhis tadgṛhaṃ pūjayitvā
      saṃyojyārthair bhṛtyajanaṃ ca sarvaṃ; tataḥ samutsṛjya yayau narendraḥ
  6 tato rājā prāñjalir vepamāno; yudhiṣṭhiraḥ sasvanaṃ bāṣpakaṇṭhaḥ
      vilapyoccair hā mahārāja sādho; kva gantāsīty apatat tāta bhūmau
  7 tathārjunas tīvraduḥkhābhitapto; muhur muhur niḥśvasan bharatāgryaḥ
      yudhiṣṭhiraṃ maivam ity evam uktvā; nigṛhyāthodīdharat sīdamānaḥ
  8 vṛkodaraḥ phalgunaś caiva vīrau; mādrīputrau viduraḥ saṃjayaś ca
      vaiśyāputraḥ sahito gautamena; dhaumyo viprāś cānvayur bāṣpakaṇṭhāḥ
  9 kuntī gāndhārīṃ baddhanetrāṃ vrajantīṃ; skandhāsaktaṃ hastam athodvahantī
      rājā gāndhāryāḥ skandhadeśe 'vasajya; pāṇiṃ yayau dhṛtarāṣṭraḥ pratītaḥ
  10 tathā kṛṣṇā draupadī yādavī ca; bālāpatyā cottarā kauravī ca
     citrāṅgadā yāś ca kāś cit striyo 'nyāḥ; sārdhaṃ rājñā prasthitās tā vadhūbhiḥ
 11 tāsāṃ nādo rudatīnāṃ tadāsīd; rājan duḥkhāt kurarīṇām ivoccaiḥ
     tato niṣpetur brāhmaṇakṣatriyāṇāṃ; viṭ śūdrāṇāṃ caiva nāryaḥ samantāt
 12 tan niryāṇe duḥkhitaḥ pauravargo; gahāhvaye 'tīva babhūva rājan
     yathāpūrvaṃ gacchatāṃ pāṇḍavānāṃ; dyūte rājan kauravāṇāṃ sabhāyām
 13 yā nāpaśyac candramā naiva sūryo; rāmāḥ kadā cid api tasmin narendre
     mahāvanaṃ gacchati kauravendre; śokenārtā rājamārgaṃ prapeduḥ


Next: Chapter 22