Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 13

  1 [य]
      एवम एतत करिष्यामि यथात्थ पृथिवीपते
      भूयश चैवानुशास्यॊ ऽहं भवता पार्थिवर्षभ
  2 भीष्मे सवर्गम अनुप्राप्ते गते च मधुसूदने
      विदुरे संजये चैव कॊ ऽनयॊ मां वक्तुम अर्हति
  3 यत तु माम अनुशास्तीह भवान अद्य हिते सथितः
      कर्तास्म्य एतन महीपाल निर्वृतॊ भव भारत
  4 [वै]
      एवम उक्तः स राजर्षिर धर्मराजेन धीमता
      कौन्तेयं समनुज्ञातुम इयेष भरतर्षभ
  5 पुत्र विश्रम्यतां तावन ममापि बलवाञ शरमः
      इत्य उक्त्वा पराविशद राजा गान्धार्या भवनं तदा
  6 तम आसनगतं देवी गान्धारी धर्मचारिणी
      उवाच काले कालज्ञा परजापतिसमं पतिम
  7 अनुज्ञातः सवयं तेन वयासेनापि महर्षिणा
      युधिष्ठिरस्यानुमते कदारण्यं गमिष्यसि
  8 [धृ]
      गान्धार्य अहम अनुज्ञातः सवयं पित्रा महात्मना
      युधिष्ठिरस्यानुमते गन्तास्मि नचिराद वनम
  9 अहं हि नाम सर्वेषां तेषां दुर्द्यूत देविनाम
      पुत्राणां दातुम इच्छामि परेत्य भावानुगं वसुम
      सर्वप्रकृतिसांनिध्यं कारयित्वा सववेश्मनि
  10 [वै]
     इत्य उक्त्वा धर्मराजाय परेषयाम आस पार्थिवः
     स च तद वचनात सर्वं समानिन्ये महीपतिः
 11 ततॊ निष्क्रम्य नृपतिस तस्माद अन्तःपुरात तदा
     सर्वं सुहृज्जनं चैव सर्वश च परकृतीस तथा
     समवेतांश च तान सर्वान पौरजान पदान अथ
 12 बराह्मणांश च महीपालान नानादेशसमागतान
     ततः पराह महातेजा धृतराष्ट्रॊ महीपतिः
 13 शृण्वन्त्य एकाग्रमनसॊ बराह्मणाः कुरुजाङ्गलाः
     कषत्रियाश चैव वैश्याश च शूद्राश चैव समागताः
 14 भवन्तः कुरवश चैव बहु कालं सहॊषिताः
     परस्परस्य सुहृदः परस्परहिते रताः
 15 यद इदानीम अहं बरूयाम अस्मिन काल उपस्थिते
     तथा भवद्भिः कर्तव्यम अविचार्य वचॊ मम
 16 अरण्यगमने बुद्धिर गान्धारी सहितस्य मे
     वयासस्यानुमते राज्ञस तथा कुन्तीसुतस्य च
     भवन्तॊ ऽपय अनुजानन्तु मा वॊ ऽनया भूद विचारणा
 17 अस्माकं भवतां चैव येयं परीतिर हि शाश्वती
     न चान्येष्व अस्ति देशेषु राज्ञाम इति मतिर मम
 18 शरान्तॊ ऽसमि वयसानेन तथा पुत्र विनाकृतः
     उपवासकृशश चास्मि गान्धारी सहितॊ ऽनघाः
 19 युधिष्ठिर गते राज्ये पराप्तश चास्मि सुखं महत
     मन्ये दुर्यॊधनैश्वर्याद विशिष्टम इति सत्तमाः
 20 मम तव अन्धस्य वृद्धस्य हतपुत्रस्य कागतिः
     ऋते वनं महाभागास तन मानुज्ञातुम अर्हथ
 21 तस्य तद वचनं शरुत्वा सर्वे ते कुरुजाङ्गलाः
     बाष्पसंदिग्धया वाचा रुरुदुर भरतर्षभ
 22 तान अविब्रुवतः किं चिद दुःखशॊकपरायणान
     पुनर एव महातेजा धृतराष्ट्रॊ ऽबरवीद इदम
  1 [y]
      evam etat kariṣyāmi yathāttha pṛthivīpate
      bhūyaś caivānuśāsyo 'haṃ bhavatā pārthivarṣabha
  2 bhīṣme svargam anuprāpte gate ca madhusūdane
      vidure saṃjaye caiva ko 'nyo māṃ vaktum arhati
  3 yat tu mām anuśāstīha bhavān adya hite sthitaḥ
      kartāsmy etan mahīpāla nirvṛto bhava bhārata
  4 [vai]
      evam uktaḥ sa rājarṣir dharmarājena dhīmatā
      kaunteyaṃ samanujñātum iyeṣa bharatarṣabha
  5 putra viśramyatāṃ tāvan mamāpi balavāñ śramaḥ
      ity uktvā prāviśad rājā gāndhāryā bhavanaṃ tadā
  6 tam āsanagataṃ devī gāndhārī dharmacāriṇī
      uvāca kāle kālajñā prajāpatisamaṃ patim
  7 anujñātaḥ svayaṃ tena vyāsenāpi maharṣiṇā
      yudhiṣṭhirasyānumate kadāraṇyaṃ gamiṣyasi
  8 [dhṛ]
      gāndhāry aham anujñātaḥ svayaṃ pitrā mahātmanā
      yudhiṣṭhirasyānumate gantāsmi nacirād vanam
  9 ahaṃ hi nāma sarveṣāṃ teṣāṃ durdyūta devinām
      putrāṇāṃ dātum icchāmi pretya bhāvānugaṃ vasum
      sarvaprakṛtisāṃnidhyaṃ kārayitvā svaveśmani
  10 [vai]
     ity uktvā dharmarājāya preṣayām āsa pārthivaḥ
     sa ca tad vacanāt sarvaṃ samāninye mahīpatiḥ
 11 tato niṣkramya nṛpatis tasmād antaḥpurāt tadā
     sarvaṃ suhṛjjanaṃ caiva sarvaś ca prakṛtīs tathā
     samavetāṃś ca tān sarvān paurajāna padān atha
 12 brāhmaṇāṃś ca mahīpālān nānādeśasamāgatān
     tataḥ prāha mahātejā dhṛtarāṣṭro mahīpatiḥ
 13 śṛṇvanty ekāgramanaso brāhmaṇāḥ kurujāṅgalāḥ
     kṣatriyāś caiva vaiśyāś ca śūdrāś caiva samāgatāḥ
 14 bhavantaḥ kuravaś caiva bahu kālaṃ sahoṣitāḥ
     parasparasya suhṛdaḥ parasparahite ratāḥ
 15 yad idānīm ahaṃ brūyām asmin kāla upasthite
     tathā bhavadbhiḥ kartavyam avicārya vaco mama
 16 araṇyagamane buddhir gāndhārī sahitasya me
     vyāsasyānumate rājñas tathā kuntīsutasya ca
     bhavanto 'py anujānantu mā vo 'nyā bhūd vicāraṇā
 17 asmākaṃ bhavatāṃ caiva yeyaṃ prītir hi śāśvatī
     na cānyeṣv asti deśeṣu rājñām iti matir mama
 18 śrānto 'smi vayasānena tathā putra vinākṛtaḥ
     upavāsakṛśaś cāsmi gāndhārī sahito 'naghāḥ
 19 yudhiṣṭhira gate rājye prāptaś cāsmi sukhaṃ mahat
     manye duryodhanaiśvaryād viśiṣṭam iti sattamāḥ
 20 mama tv andhasya vṛddhasya hataputrasya kāgatiḥ
     ṛte vanaṃ mahābhāgās tan mānujñātum arhatha
 21 tasya tad vacanaṃ śrutvā sarve te kurujāṅgalāḥ
     bāṣpasaṃdigdhayā vācā rurudur bharatarṣabha
 22 tān avibruvataḥ kiṃ cid duḥkhaśokaparāyaṇān
     punar eva mahātejā dhṛtarāṣṭro 'bravīd idam


Next: Chapter 14