Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 12

  1 [धृ]
      संधिविग्रहम अप्य अत्र पश्येथा राजसत्तम
      दवियॊनिं तरिविधॊपायं बहु कल्पं युधिष्ठिर
  2 राजेन्द्र पर्युपासीथाश छित्त्वा दवैविध्यम आत्मनः
      तुष्टपुष्टबलः शत्रुर आत्मवान इति च समरेत
  3 पर्युपासन काले तु विपरीतं विधीयते
      आमर्द काले राजेन्द्र वयपसर्पस ततॊ वरः
  4 वयसनं भेदनं चैव शत्रूणां कारयेत ततः
      कर्शनं भीषणं चैव युद्धि चापि बहु कषयम
  5 परयास्यमानॊ नृपतिस तरिविधं परिचिन्तयेत
      आत्मनश चैव शत्रॊश च शक्तिं शास्त्रविशारदः
  6 उत्साहप्रभु शक्तिभ्यां मन्त्रशक्त्या च भारत
      उपपन्नॊ नरॊ यायाद विपरीतम अतॊ ऽनयथा
  7 आददीत बलं राजा मौलं मित्रबलं तथा
      अटवी बलं भृतं चैव तथा शरेणी बलं च यत
  8 तत्र मित्रबलं राजन मौलेन न विशिष्यते
      शरेणी बलं भृतं चैव तुल्य एवेति मे मतिः
  9 तथा चारबलं चैव परस्परसमं नृप
      विज्ञेयं बलकालेषु रज्ञा काल उपस्थिते
  10 आपदश चापि बॊद्ध्यव्या बहुरूपा नराधिप
     भवन्ति राज्ञां कौरव्य यास ताः पृथग अतः शृणु
 11 विकल्पा बहवॊ राजन्न आपदां पाण्डुनन्दन
     सामादिभिर उपन्यस्य शमयेत तान नृपः सदा
 12 यात्रां यायाद बलैर युक्तॊ राजा षड्भिः परंतप
     संयुक्तॊ देशकालाभ्यां बलैर आत्मगुणैस तथा
 13 तुष्टपुष्टबलॊ यायाद राजा वृद्ध्युदये रतः
     आहूतश चाप्य अथॊ यायाद अनृताव अपि पार्थिवः
 14 सथूणाश्मानं वाजिरथप्रधानां; धवजद्रुमैः संवृतकूलरॊधसम
     पदातिनागैर बहु कर्दमां नदीं; सपत्ननाशे नृपतिः परयायात
 15 अथॊपपत्त्या शकटं पद्मं वज्रं च भारत
     उशना वेद यच छास्त्रं तत्रैतद विहितं विभॊ
 16 सादयित्वा परबलं कृत्वा च बलहर्षणम
     सवभूमौ यॊजयेद युद्धं परभूमौ तथैव च
 17 लब्धं परशमयेद राजा निक्षिपेद धनिनॊ नरान
     जञात्वा सवविषयं तं च सामादिभिर उपक्रमेत
 18 सर्तथैव महाराज शरीरं धारयेद इह
     परेत्येह चैव कर्तव्यम आत्मनिःश्रेयसं परम
 19 एवं कुर्वञ शुभा वाचॊ लॊके ऽसमिञ शृणुते नृपः
     परेत्य सवर्गं तथाप्नॊति परजा धर्मेण पालयन
 20 एवं तवया कुरु शरेठ वर्तितव्यं परजाहितम
     उभयॊर लॊकयॊस तात पराप्तये नित्यम एव च
 21 भीष्मेण पूर्वम उक्तॊ ऽसि कृष्णेन विदुरेण च
     मयाप्य अवश्यं वक्तव्यं परीत्या ते नृपसत्तम
 22 एतत सर्वं यथान्यायं कुर्वीथा भूरिदक्षिण
     परियस तथा परजानां तवं सवर्गे सुखम अवाप्स्यसि
 23 अश्वमेध सहस्रेण यॊ यजेत पृथिवीपतिः
     पालयेद वापि धर्मेण परजास तुल्यं फलं लभेत
  1 [dhṛ]
      saṃdhivigraham apy atra paśyethā rājasattama
      dviyoniṃ trividhopāyaṃ bahu kalpaṃ yudhiṣṭhira
  2 rājendra paryupāsīthāś chittvā dvaividhyam ātmanaḥ
      tuṣṭapuṣṭabalaḥ śatrur ātmavān iti ca smaret
  3 paryupāsana kāle tu viparītaṃ vidhīyate
      āmarda kāle rājendra vyapasarpas tato varaḥ
  4 vyasanaṃ bhedanaṃ caiva śatrūṇāṃ kārayet tataḥ
      karśanaṃ bhīṣaṇaṃ caiva yuddhi cāpi bahu kṣayam
  5 prayāsyamāno nṛpatis trividhaṃ paricintayet
      ātmanaś caiva śatroś ca śaktiṃ śāstraviśāradaḥ
  6 utsāhaprabhu śaktibhyāṃ mantraśaktyā ca bhārata
      upapanno naro yāyād viparītam ato 'nyathā
  7 ādadīta balaṃ rājā maulaṃ mitrabalaṃ tathā
      aṭavī balaṃ bhṛtaṃ caiva tathā śreṇī balaṃ ca yat
  8 tatra mitrabalaṃ rājan maulena na viśiṣyate
      śreṇī balaṃ bhṛtaṃ caiva tulya eveti me matiḥ
  9 tathā cārabalaṃ caiva parasparasamaṃ nṛpa
      vijñeyaṃ balakāleṣu rajñā kāla upasthite
  10 āpadaś cāpi boddhyavyā bahurūpā narādhipa
     bhavanti rājñāṃ kauravya yās tāḥ pṛthag ataḥ śṛṇu
 11 vikalpā bahavo rājann āpadāṃ pāṇḍunandana
     sāmādibhir upanyasya śamayet tān nṛpaḥ sadā
 12 yātrāṃ yāyād balair yukto rājā ṣaḍbhiḥ paraṃtapa
     saṃyukto deśakālābhyāṃ balair ātmaguṇais tathā
 13 tuṣṭapuṣṭabalo yāyād rājā vṛddhyudaye rataḥ
     āhūtaś cāpy atho yāyād anṛtāv api pārthivaḥ
 14 sthūṇāśmānaṃ vājirathapradhānāṃ; dhvajadrumaiḥ saṃvṛtakūlarodhasam
     padātināgair bahu kardamāṃ nadīṃ; sapatnanāśe nṛpatiḥ prayāyāt
 15 athopapattyā śakaṭaṃ padmaṃ vajraṃ ca bhārata
     uśanā veda yac chāstraṃ tatraitad vihitaṃ vibho
 16 sādayitvā parabalaṃ kṛtvā ca balaharṣaṇam
     svabhūmau yojayed yuddhaṃ parabhūmau tathaiva ca
 17 labdhaṃ praśamayed rājā nikṣiped dhanino narān
     jñātvā svaviṣayaṃ taṃ ca sāmādibhir upakramet
 18 sartathaiva mahārāja śarīraṃ dhārayed iha
     pretyeha caiva kartavyam ātmaniḥśreyasaṃ param
 19 evaṃ kurvañ śubhā vāco loke 'smiñ śṛṇute nṛpaḥ
     pretya svargaṃ tathāpnoti prajā dharmeṇa pālayan
 20 evaṃ tvayā kuru śreṭha vartitavyaṃ prajāhitam
     ubhayor lokayos tāta prāptaye nityam eva ca
 21 bhīṣmeṇa pūrvam ukto 'si kṛṣṇena vidureṇa ca
     mayāpy avaśyaṃ vaktavyaṃ prītyā te nṛpasattama
 22 etat sarvaṃ yathānyāyaṃ kurvīthā bhūridakṣiṇa
     priyas tathā prajānāṃ tvaṃ svarge sukham avāpsyasi
 23 aśvamedha sahasreṇa yo yajet pṛthivīpatiḥ
     pālayed vāpi dharmeṇa prajās tulyaṃ phalaṃ labhet


Next: Chapter 13