Sacred Texts  Hinduism  Mahabharata  Index  Book 15 Index  Previous  Next 

Book 15 in English

The Mahabharata in Sanskrit

Book 15
Chapter 4

  1 [वै]
      युधिष्ठिरस्य नृपतेर दुर्यॊधन पितुस तथा
      नान्तरं ददृशू राजन पुरुषाः परणयं परति
  2 यदा तु कौरवॊ राजा पुत्रं सस्मार बालिशम
      तदा भीमं हृदा राजन्न अपध्याति स पार्थिवः
  3 तथैव भीमसेनॊ ऽपि धृतराष्ट्रं जनाधिपम
      नामर्षयत राजेन्द्र सदैवातुष्टवद धृदा
  4 अप्रकाशान्य अप्रियाणि चकारास्य वृकॊदरः
      आज्ञां परत्यहरच चापि कृतकैः पुरुषैः सदा
  5 अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाकरॊत
      संश्रवे धृतराष्ट्रस्य गान्धार्याश चाप्य अमर्षणः
  6 समृत्वा दुर्यॊधनं शत्रुं कर्ण दुःशासनाव अपि
      परॊवाचाथ सुसंरब्धॊ भीमः स परुषं वचः
  7 अन्धस्य नृपतेः पुत्रा मया परिघबाहुना
      नीता लॊकम अमुं सर्वे नानाशस्त्रात्त जीविताः
  8 इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ
      ययॊर अन्तरम आसाद्य धार्तराष्ट्राः कषयं गताः
  9 ताव इमौ चन्दनेनाक्तौ वन्दनीयौ च मे भुजौ
      याभ्यां दुर्यॊधनॊ नीतः कषयं ससुत बान्धवः
  10 एताश चान्याश च विविधाः शल्य भूता जनाधिपः
     वृकॊदरस्य ता वाचः शरुत्वा निर्वेदम आगमत
 11 सा च बुद्धिमती देवी कालपर्याय वेदिनी
     गान्धारी सर्वधर्मज्ञा तान्य अलीकानि शुश्रुवे
 12 ततः पञ्चदशे वर्षे समतीते नराधिपः
     राजा निर्वेदम आपेदे भीम वाग बाणपीडितः
 13 नान्वबुध्यत तद राजा कुन्तीपुत्रॊ युधिष्ठिरः
     शवेताश्वॊ वाथ कुन्ती वा दरौपदी व यशस्विनी
 14 माद्रीपुत्रौ च भीमस्य चित्तज्ञाव अन्वमॊदताम
     राज्ञस तु चित्तं रक्षन्तौ नॊचतुः किं चिद अप्रियम
 15 ततः समानयाम आस धृतराष्ट्रः सुहृज्जनम
     बाष्पसंदिग्धम अत्यर्थम इदम आह वचॊ भृशम
  1 [vai]
      yudhiṣṭhirasya nṛpater duryodhana pitus tathā
      nāntaraṃ dadṛśū rājan puruṣāḥ praṇayaṃ prati
  2 yadā tu kauravo rājā putraṃ sasmāra bāliśam
      tadā bhīmaṃ hṛdā rājann apadhyāti sa pārthivaḥ
  3 tathaiva bhīmaseno 'pi dhṛtarāṣṭraṃ janādhipam
      nāmarṣayata rājendra sadaivātuṣṭavad dhṛdā
  4 aprakāśāny apriyāṇi cakārāsya vṛkodaraḥ
      ājñāṃ pratyaharac cāpi kṛtakaiḥ puruṣaiḥ sadā
  5 atha bhīmaḥ suhṛnmadhye bāhuśabdaṃ tathākarot
      saṃśrave dhṛtarāṣṭrasya gāndhāryāś cāpy amarṣaṇaḥ
  6 smṛtvā duryodhanaṃ śatruṃ karṇa duḥśāsanāv api
      provācātha susaṃrabdho bhīmaḥ sa paruṣaṃ vacaḥ
  7 andhasya nṛpateḥ putrā mayā parighabāhunā
      nītā lokam amuṃ sarve nānāśastrātta jīvitāḥ
  8 imau tau parighaprakhyau bhujau mama durāsadau
      yayor antaram āsādya dhārtarāṣṭrāḥ kṣayaṃ gatāḥ
  9 tāv imau candanenāktau vandanīyau ca me bhujau
      yābhyāṃ duryodhano nītaḥ kṣayaṃ sasuta bāndhavaḥ
  10 etāś cānyāś ca vividhāḥ śalya bhūtā janādhipaḥ
     vṛkodarasya tā vācaḥ śrutvā nirvedam āgamat
 11 sā ca buddhimatī devī kālaparyāya vedinī
     gāndhārī sarvadharmajñā tāny alīkāni śuśruve
 12 tataḥ pañcadaśe varṣe samatīte narādhipaḥ
     rājā nirvedam āpede bhīma vāg bāṇapīḍitaḥ
 13 nānvabudhyata tad rājā kuntīputro yudhiṣṭhiraḥ
     śvetāśvo vātha kuntī vā draupadī va yaśasvinī
 14 mādrīputrau ca bhīmasya cittajñāv anvamodatām
     rājñas tu cittaṃ rakṣantau nocatuḥ kiṃ cid apriyam
 15 tataḥ samānayām āsa dhṛtarāṣṭraḥ suhṛjjanam
     bāṣpasaṃdigdham atyartham idam āha vaco bhṛśam


Next: Chapter 5