Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 83

  1 [व]
      स तु वाजी समुद्रान्तां पर्येत्य पृथिवीम इमाम
      निवृत्तॊ ऽभिमुखॊ राजन्येन नागाह्वयं पुरम
  2 अनुगच्छंश च तेजस्वी निवृत्तॊ ऽथ किरीटभृत
      यदृच्छया समापेदे पुरं राजगृहं तदा
  3 तम अभ्याशगतं राजा जरासंधात्मजात्मजः
      कषत्रधर्मे सथितॊ वीरः समरायाजुहाव ह
  4 ततः पुरात स निष्क्रम्य रथी धन्वी शरी तली
      मेघसंधिः पदातिं तं धनंजयम उपाद्रवत
  5 आसाद्य च महातेजा मेघसंधिर धनंजयम
      बालभावान महाराज परॊवाचेदं न कौशलात
  6 किम अयं चार्यते वाजी सत्रीमध्य इव भारत
      हयम एनं हरिष्यामि परयतस्व विमॊक्षणे
  7 अदत्तानुनयॊ युद्धे यदि तवं पितृभिर मम
      करिष्यामि तवातिथ्यं परहरप्रहरामि वा
  8 इत्य उक्तः परत्युवाचैनं पाण्डवः परहसन्न इव
      विघ्नकर्ता मया वार्य इति मे वरतम आहितम
  9 भरात्रा जयेष्ठेन नृपते तवापि विदितं धरुवम
      परहरस्व यथाशक्ति न मन्युर विद्यते मम
  10 इत्य उक्तः पराहरत पूर्वं पाण्डवं मगधेश्वरः
     किरञ शरसहस्राणि वर्षाणीव सहस्रदृक
 11 ततॊ गाण्डीवभृच छूरॊ गाण्डीवप्रेषितैः शरैः
     चकार मॊघांस तान बाणान अयत्नाद भरतर्षभ
 12 स मॊघं तस्य बाणौघं कृत्वा वानरकेतनः
     शरान मुमॊच जवलितान दीप्तास्यान इव पन्नगान
 13 धवजे पताका दण्डेषु रथयन्त्रे हयेषु च
     अन्येषु च रथाङ्गेषु न शरीरे न सारथौ
 14 संरक्ष्यमाणः पार्थेन शरीरे फल्गुनस्य ह
     मन्यमानः सववीर्यं तन मागधः पराहिणॊच छरान
 15 ततॊ गाण्डीवभृच छूरॊ मागधेन समाहतः
     बभौ वासन्तिक इव पलाशः पुष्पितॊ महान
 16 अवध्यमानः सॊ ऽभयघ्नन मागधः पाण्डवर्षभम
     तेन तस्थौ स कौरव्य लॊकवीरस्य दर्शने
 17 सव्यसाची तु संक्रुद्धॊ विकृष्य बलवद धनुः
     हयांश चकार निर्देहान सारथेश च शिरॊ ऽहरत
 18 धनुश चास्य महच चित्रं कषुरेण परचकर्त ह
     हस्तावापं पताकां च धवजं चास्य नयपातयत
 19 स राजा वयथितॊ वयश्वॊ विधनुर हतसारथिः
     गदाम आदाय कौन्तेयम अभिदुद्राव वेगवान
 20 तस्यापतत एवाशु गदां हेमपरिष्कृताम
     शरैश चकर्त बहुधा बहुभिर गृध्रवाजितैः
 21 सा गदा शकलीभूता विशीर्णमणिबन्धना
     वयाली निर्मुच्यमानेव पपातास्य सहस्रधा
 22 विरथं तं विधन्वानं गदया परिवर्जितम
     नैच्छत ताडयितुं धीमान अर्जुनः समराग्रणीः
 23 तत एनं विमनसं कषत्रधर्मे समास्थितम
     सान्त्वपूर्वम इदं वाक्यम अब्रवीत कपिकेतनः
 24 पर्याप्तः कषत्रधर्मॊ ऽयं दर्शितः पुत्र गम्यताम
     बह्व एतत समरे कर्म तव बालस्य पार्थिव
 25 युधिष्ठिरस्य संदेशॊ न हन्तव्या नृपा इति
     तेन जीवसि राजंस तवम अपराद्धॊ ऽपि मे रणे
 26 इति मत्वा स चात्मानं परत्यादिष्टं सम मागधः
     तथ्यम इत्य अवगम्यैनं पराञ्जलिः परत्यपूजयत
 27 तम अर्जुनः समाश्वास्य पुनर एवेदम अब्रवीत
     आगन्तव्यं परां चैत्रीम अश्वमेधे नृपस्य नः
 28 इत्य उक्तः स तथेत्य उक्त्वा पूजयाम आस तं हयम
     फल्गुनं च युधां शरेष्ठं विधिवत सहदेवजः
 29 ततॊ यथेष्टम अगमत पुनर एव स केसरी
     ततः समुद्रतीरेण वङ्गान पुण्ड्रान स केरलान
 30 तत्र तत्र च भूरीणि मेच्छ सैन्यान्य अनेकशः
     विजिग्ये धनुषा राजन गाण्डीवेन धनंजयः
  1 [v]
      sa tu vājī samudrāntāṃ paryetya pṛthivīm imām
      nivṛtto 'bhimukho rājanyena nāgāhvayaṃ puram
  2 anugacchaṃś ca tejasvī nivṛtto 'tha kirīṭabhṛt
      yadṛcchayā samāpede puraṃ rājagṛhaṃ tadā
  3 tam abhyāśagataṃ rājā jarāsaṃdhātmajātmajaḥ
      kṣatradharme sthito vīraḥ samarāyājuhāva ha
  4 tataḥ purāt sa niṣkramya rathī dhanvī śarī talī
      meghasaṃdhiḥ padātiṃ taṃ dhanaṃjayam upādravat
  5 āsādya ca mahātejā meghasaṃdhir dhanaṃjayam
      bālabhāvān mahārāja provācedaṃ na kauśalāt
  6 kim ayaṃ cāryate vājī strīmadhya iva bhārata
      hayam enaṃ hariṣyāmi prayatasva vimokṣaṇe
  7 adattānunayo yuddhe yadi tvaṃ pitṛbhir mama
      kariṣyāmi tavātithyaṃ praharapraharāmi vā
  8 ity uktaḥ pratyuvācainaṃ pāṇḍavaḥ prahasann iva
      vighnakartā mayā vārya iti me vratam āhitam
  9 bhrātrā jyeṣṭhena nṛpate tavāpi viditaṃ dhruvam
      praharasva yathāśakti na manyur vidyate mama
  10 ity uktaḥ prāharat pūrvaṃ pāṇḍavaṃ magadheśvaraḥ
     kirañ śarasahasrāṇi varṣāṇīva sahasradṛk
 11 tato gāṇḍīvabhṛc chūro gāṇḍīvapreṣitaiḥ śaraiḥ
     cakāra moghāṃs tān bāṇān ayatnād bharatarṣabha
 12 sa moghaṃ tasya bāṇaughaṃ kṛtvā vānaraketanaḥ
     śarān mumoca jvalitān dīptāsyān iva pannagān
 13 dhvaje patākā daṇḍeṣu rathayantre hayeṣu ca
     anyeṣu ca rathāṅgeṣu na śarīre na sārathau
 14 saṃrakṣyamāṇaḥ pārthena śarīre phalgunasya ha
     manyamānaḥ svavīryaṃ tan māgadhaḥ prāhiṇoc charān
 15 tato gāṇḍīvabhṛc chūro māgadhena samāhataḥ
     babhau vāsantika iva palāśaḥ puṣpito mahān
 16 avadhyamānaḥ so 'bhyaghnan māgadhaḥ pāṇḍavarṣabham
     tena tasthau sa kauravya lokavīrasya darśane
 17 savyasācī tu saṃkruddho vikṛṣya balavad dhanuḥ
     hayāṃś cakāra nirdehān sāratheś ca śiro 'harat
 18 dhanuś cāsya mahac citraṃ kṣureṇa pracakarta ha
     hastāvāpaṃ patākāṃ ca dhvajaṃ cāsya nyapātayat
 19 sa rājā vyathito vyaśvo vidhanur hatasārathiḥ
     gadām ādāya kaunteyam abhidudrāva vegavān
 20 tasyāpatata evāśu gadāṃ hemapariṣkṛtām
     śaraiś cakarta bahudhā bahubhir gṛdhravājitaiḥ
 21 sā gadā śakalībhūtā viśīrṇamaṇibandhanā
     vyālī nirmucyamāneva papātāsya sahasradhā
 22 virathaṃ taṃ vidhanvānaṃ gadayā parivarjitam
     naicchat tāḍayituṃ dhīmān arjunaḥ samarāgraṇīḥ
 23 tata enaṃ vimanasaṃ kṣatradharme samāsthitam
     sāntvapūrvam idaṃ vākyam abravīt kapiketanaḥ
 24 paryāptaḥ kṣatradharmo 'yaṃ darśitaḥ putra gamyatām
     bahv etat samare karma tava bālasya pārthiva
 25 yudhiṣṭhirasya saṃdeśo na hantavyā nṛpā iti
     tena jīvasi rājaṃs tvam aparāddho 'pi me raṇe
 26 iti matvā sa cātmānaṃ pratyādiṣṭaṃ sma māgadhaḥ
     tathyam ity avagamyainaṃ prāñjaliḥ pratyapūjayat
 27 tam arjunaḥ samāśvāsya punar evedam abravīt
     āgantavyaṃ parāṃ caitrīm aśvamedhe nṛpasya naḥ
 28 ity uktaḥ sa tathety uktvā pūjayām āsa taṃ hayam
     phalgunaṃ ca yudhāṃ śreṣṭhaṃ vidhivat sahadevajaḥ
 29 tato yatheṣṭam agamat punar eva sa kesarī
     tataḥ samudratīreṇa vaṅgān puṇḍrān sa keralān
 30 tatra tatra ca bhūrīṇi meccha sainyāny anekaśaḥ
     vijigye dhanuṣā rājan gāṇḍīvena dhanaṃjayaḥ


Next: Chapter 84