Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 82

  1 [अर्जुन]
      किम आगमनकृत्यं ते कौरव्य कुलनन्दिनि
      मणिपूर पतेर मातुस तथैव च रणाजिरे
  2 कच चित कुशलकामासि राज्ञॊ ऽसय भुजगात्मजे
      मम वा चञ्चलापाङ्गे कच चित तवं शुभम इच्छसि
  3 कच चित ते पृथुल शरॊणिनाप्रियं शुभदर्शने
      अकार्षम अहम अज्ञानाद अयं वा बभ्रु वाहनः
  4 कच चिच च राजपुत्री ते सपत्नी चैत्रवाहिनी
      चित्राङ्गदा वरारॊहा नापराध्यति किं चन
  5 तम उवाचॊरग पतेर दुहिता परहसन्त्य अथ
      न मे तवम अपराद्धॊ ऽसि न नृपॊ बभ्रु वाहनः
      न जनित्री तथास्येयं मम या परेष्यवत सथिता
  6 शरूयतां यद यथा चेदं मया सर्वं विचेष्टितम
      न मे कॊपस तवया कार्यः शिरसा तवां परसादये
  7 तवत परीत्यर्थं हि कौरव्य कृतम एतन मयानघ
      यत तच छृणु महाबाहॊ निखिलेन धनंजय
  8 महाभारत युद्धे यत तवया शांतनवॊ नृपः
      अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता
  9 न हि भीष्मस तवया वीर युध्यमानॊ निपातितः
      शिखण्डिना तु संसक्तस तम आश्रित्य हतस तवया
  10 तस्य शान्तिम अकृत्वा तु तयजेस तवं यदि जीवितम
     कर्मणा तेन पापेन पतेथा निरये धरुवम
 11 एषा तु विहिता शान्तिः पुत्राद यां पराप्तवान असि
     वसुभिर वसुधा पाल गङ्गया च महामते
 12 पुरा हि शरुतम एतद वै वसुभिः कथितं मया
     गङ्गायास तीरम आगम्य हते शांतनवे नृपे
 13 आप्लुत्य देवा वसवः समेत्य च महानदीम
     इदम ऊचुर वचॊ घॊरं भागीरथ्या मते तदा
 14 एष शांतनवॊ भीष्मॊ निहतः सव्यसाचिना
     अयुध्यमानः संग्रामे संसक्तॊ ऽनयेन भामिनि
 15 तद अनेनाभिषङ्गेण वयम अप्य अर्जुनं शुभे
     शापेन यॊजयामेति तथास्त्व इति च साब्रवीत
 16 तद अहं पितुर आवेद्य भृशं परव्यथितेन्द्रिया
     अभवं स च तच छरुत्वा विषादम अगमत परम
 17 पिता तु मे वसून गत्वा तवदर्थं समयाचत
     पुनः पुनः परसाद्यैनांस त एवम इदम अब्रुवन
 18 पुनस तस्य महाभाग मणिपूरेश्वरॊ युवा
     स एनं रणमध्य सथं शरैः पातयिता भुवि
 19 एवं कृते स नागेन्द्र मुक्तशापॊ भविष्यति
     गच्छेति वसुभिश चॊक्तॊ मम चेदं शशंस सः
 20 तच छरुत्वा तवं मया तस्माच छापाद असि विमॊक्षितः
     न हि तवां देवराजॊ ऽपि समरेषु पराजयेत
 21 आत्मा पुत्रः समृतस तस्मात तेनेहासि पराजितः
     नात्र दॊषॊ मम मतः कथं वा मन्यसे विभॊ
 22 इत्य एवम उक्तॊ विजयः परसन्नात्माब्रवीद इदम
     सर्वं मे सुप्रियं देवि यद एतत कृतवत्य असि
 23 इत्य उक्त्वाथाब्रवीत पुत्रं मणिपूरेश्वरं जयः
     चित्राङ्गदायाः शृण्वन्त्याः कौरव्य दुहितुस तथा
 24 युधिष्ठिरस्याश्वमेधः परां चैत्रीं भविष्यति
     तत्रागच्छेः सहामात्यॊ मातृभ्यां सहितॊ नृप
 25 इत्य एवम उक्तः पार्थेन स राजा बभ्रु वाहनः
     उवाच पितरं धीमान इदम अस्राविलेक्षणः
 26 उपयास्यामि धर्मज्ञ भवतः शासनाद अहम
     अश्वमेधे महायज्ञे दविजातिपरिवेषकः
 27 मम तव अनुग्रहार्थाय परविशस्व पुरं सवकम
     भार्याभ्यां सह शत्रुघ्न मा भूत ते ऽतर विचारणा
 28 उषित्वेह विशल्यस तवं सुखं सवे वेश्मनि परभॊ
     पुनर अश्वानुगमनं कर्तासि जयतां वर
 29 इत्य उक्तः स तु पुत्रेण तदा वानरकेतनः
     समयन परॊवाच कौन्तेयस तदा चित्राङ्गदा सुतम
 30 विदितं ते महाबाहॊ यथा दिक्षां चराम्य अहम
     न स तावत परवेष्क्यामि पुरं ते पृथुलॊचन
 31 यथाकामं परयात्य एष यज्ञियश च तुरंगमः
     सवस्ति ते ऽसतु गमिष्यामि न सथानं विद्यते मम
 32 स तत्र विधिवत तेन पूजितः पाकशासनिः
     भार्याभ्याम अभ्यनुज्ञातः परायाद भरतसत्तमः
  1 [arjuna]
      kim āgamanakṛtyaṃ te kauravya kulanandini
      maṇipūra pater mātus tathaiva ca raṇājire
  2 kac cit kuśalakāmāsi rājño 'sya bhujagātmaje
      mama vā cañcalāpāṅge kac cit tvaṃ śubham icchasi
  3 kac cit te pṛthula śroṇināpriyaṃ śubhadarśane
      akārṣam aham ajñānād ayaṃ vā babhru vāhanaḥ
  4 kac cic ca rājaputrī te sapatnī caitravāhinī
      citrāṅgadā varārohā nāparādhyati kiṃ cana
  5 tam uvācoraga pater duhitā prahasanty atha
      na me tvam aparāddho 'si na nṛpo babhru vāhanaḥ
      na janitrī tathāsyeyaṃ mama yā preṣyavat sthitā
  6 śrūyatāṃ yad yathā cedaṃ mayā sarvaṃ viceṣṭitam
      na me kopas tvayā kāryaḥ śirasā tvāṃ prasādaye
  7 tvat prītyarthaṃ hi kauravya kṛtam etan mayānagha
      yat tac chṛṇu mahābāho nikhilena dhanaṃjaya
  8 mahābhārata yuddhe yat tvayā śāṃtanavo nṛpaḥ
      adharmeṇa hataḥ pārtha tasyaiṣā niṣkṛtiḥ kṛtā
  9 na hi bhīṣmas tvayā vīra yudhyamāno nipātitaḥ
      śikhaṇḍinā tu saṃsaktas tam āśritya hatas tvayā
  10 tasya śāntim akṛtvā tu tyajes tvaṃ yadi jīvitam
     karmaṇā tena pāpena patethā niraye dhruvam
 11 eṣā tu vihitā śāntiḥ putrād yāṃ prāptavān asi
     vasubhir vasudhā pāla gaṅgayā ca mahāmate
 12 purā hi śrutam etad vai vasubhiḥ kathitaṃ mayā
     gaṅgāyās tīram āgamya hate śāṃtanave nṛpe
 13 āplutya devā vasavaḥ sametya ca mahānadīm
     idam ūcur vaco ghoraṃ bhāgīrathyā mate tadā
 14 eṣa śāṃtanavo bhīṣmo nihataḥ savyasācinā
     ayudhyamānaḥ saṃgrāme saṃsakto 'nyena bhāmini
 15 tad anenābhiṣaṅgeṇa vayam apy arjunaṃ śubhe
     śāpena yojayāmeti tathāstv iti ca sābravīt
 16 tad ahaṃ pitur āvedya bhṛśaṃ pravyathitendriyā
     abhavaṃ sa ca tac chrutvā viṣādam agamat param
 17 pitā tu me vasūn gatvā tvadarthaṃ samayācata
     punaḥ punaḥ prasādyaināṃs ta evam idam abruvan
 18 punas tasya mahābhāga maṇipūreśvaro yuvā
     sa enaṃ raṇamadhya sthaṃ śaraiḥ pātayitā bhuvi
 19 evaṃ kṛte sa nāgendra muktaśāpo bhaviṣyati
     gaccheti vasubhiś cokto mama cedaṃ śaśaṃsa saḥ
 20 tac chrutvā tvaṃ mayā tasmāc chāpād asi vimokṣitaḥ
     na hi tvāṃ devarājo 'pi samareṣu parājayet
 21 ātmā putraḥ smṛtas tasmāt tenehāsi parājitaḥ
     nātra doṣo mama mataḥ kathaṃ vā manyase vibho
 22 ity evam ukto vijayaḥ prasannātmābravīd idam
     sarvaṃ me supriyaṃ devi yad etat kṛtavaty asi
 23 ity uktvāthābravīt putraṃ maṇipūreśvaraṃ jayaḥ
     citrāṅgadāyāḥ śṛṇvantyāḥ kauravya duhitus tathā
 24 yudhiṣṭhirasyāśvamedhaḥ parāṃ caitrīṃ bhaviṣyati
     tatrāgaccheḥ sahāmātyo mātṛbhyāṃ sahito nṛpa
 25 ity evam uktaḥ pārthena sa rājā babhru vāhanaḥ
     uvāca pitaraṃ dhīmān idam asrāvilekṣaṇaḥ
 26 upayāsyāmi dharmajña bhavataḥ śāsanād aham
     aśvamedhe mahāyajñe dvijātipariveṣakaḥ
 27 mama tv anugrahārthāya praviśasva puraṃ svakam
     bhāryābhyāṃ saha śatrughna mā bhūt te 'tra vicāraṇā
 28 uṣitveha viśalyas tvaṃ sukhaṃ sve veśmani prabho
     punar aśvānugamanaṃ kartāsi jayatāṃ vara
 29 ity uktaḥ sa tu putreṇa tadā vānaraketanaḥ
     smayan provāca kaunteyas tadā citrāṅgadā sutam
 30 viditaṃ te mahābāho yathā dikṣāṃ carāmy aham
     na sa tāvat praveṣkyāmi puraṃ te pṛthulocana
 31 yathākāmaṃ prayāty eṣa yajñiyaś ca turaṃgamaḥ
     svasti te 'stu gamiṣyāmi na sthānaṃ vidyate mama
 32 sa tatra vidhivat tena pūjitaḥ pākaśāsaniḥ
     bhāryābhyām abhyanujñātaḥ prāyād bharatasattamaḥ


Next: Chapter 83