Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 75

  1 [व]
      एवं तरिरात्रम अभवत तद युद्धं भरतर्षभ
      अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतॊः
  2 ततश चतुर्थे दिवसे वज्रदत्तॊ महाबलः
      जहास स सवनं हासं वाक्यं चेदम अथाब्रवीत
  3 अर्जुनार्जुन तिष्ठस्व न मे जीवन विमॊक्ष्यसे
      तवां निहत्य करिष्यामि पुतुस तॊयं यथाविधि
  4 तवया वृद्धॊ मम पिता भगदत्तः पितुः सखा
      हतॊ वृद्धॊ ऽपचायित्वाच छिशुं माम अद्य यॊधय
  5 इत्य एवम उक्त्वा संक्रुद्धॊ वज्रदत्तॊ नराधिपः
      परेषयाम आस कौरव्य वारणं पाण्डवं परति
  6 संप्रेष्यमाणॊ नागेन्द्रॊ वज्रदत्तेन धीमता
      उत्पतिष्यन्न इवाकाशम अभिदुद्राव पाण्डवम
  7 अग्रहस्तप्रमुक्तेन शीकरेण सफल्गुनम
      समुक्षत महाराज शैलं नील इवाम्बुदः
  8 स तेन परेषितॊ राज्ञा मेघवन निनदन मुहुः
      मुखाडम्बर घॊषेण समाद्रवत फल्गुनम
  9 स नृत्यन्न इव नागेन्द्रॊ वज्रदत्तप्रचॊदितः
      आससाद दरुतं राजन कौरवाणां महारथम
  10 तम आपतन्तं संप्रेक्ष्य वज्रदत्तस्य वारणम
     गाण्डीवम आश्रित्य बली न वयकम्पत शत्रुहा
 11 चुक्रॊध बलवच चापि पाण्डवस तस्य भूपतेः
     कार्यविघ्नम अनुस्मृत्य पूर्ववैरं च भारत
 12 ततस तं वारणं करुद्धः शरजालेन पाण्डवः
     निवारयाम आस तदा वेलेव मकरालयम
 13 स नागप्रवरॊ वीर्याद अर्जुनेन निवारितः
     तस्थौ शरैर वितुन्नाङ्गः शवाविच छललितॊ यथा
 14 निवारितं गजं दृष्ट्वा भगदत्तात्मजॊ नृपः
     उत्ससर्ज शितान बाणान अर्जुने करॊधमूर्छितः
 15 अर्जुनस तु महाराज शरैः शरविघातिभिः
     वारयाम आस तान अस्तांस तद अद्भुतम इवाभवत
 16 ततः पुनर अतिक्रुद्धॊ राजा पराग्ज्यॊतिषाधिपः
     परेषयाम आस नागेन्द्रं बलवच छवसनॊपमम
 17 तम आपतन्तं संप्रेक्ष्य बलवान पाकशासनिः
     नाराचम अग्निसंकाशं पराहिणॊद वारणं परति
 18 स तेन वारणॊ राजन मर्माण्य अभिहतॊ भृशम
     पपात सहसा भूमौ वज्ररुग्ण इवाचलः
 19 स पतञ शुशुभे नागॊ धनंजय शराहतः
     विशन्न इव महाशैलॊ महीं वज्रप्रपीडितः
 20 तस्मिन निपतिते नागे वज्रदत्तस्य पाण्डवः
     तं न भेतव्यम इत्य आह ततॊ भूमिगतं नृपम
 21 अब्रवीद धि महातेजाः परस्थितं मां युधिष्ठिरः
     राजानस ते न हन्तव्या धनंजय कथंचनन
 22 सर्वम एतन नरव्याघ्र भवत्व एतावता कृतम
     यॊधाश चापि न हन्तव्या धनंजय रणे तवया
 23 वक्तव्याश चापि राजानः सर्वैः सह सुहृज्जनैः
     युधिष्ठिरस्याश्वमेधॊ भवद्भिर अनुभूयताम
 24 इति भरातृवचः शरुत्वा न हन्मि तवां जनाधिप
     उत्तिष्ठ न भयं ते ऽसति सवस्तिमान गच्छ पार्थिव
 25 आगच्छेथा महाराज परां चैत्रीम उपस्थिताम
     तदाश्वमेधॊ भविता धर्मराजस्य धीमतः
 26 एवम उक्तः स राजा तु भगदत्तात्मजस तदा
     तथेत्य एवाब्रवीद वाक्यं पाण्डवेनाभिनिर्जितः
  1 [v]
      evaṃ trirātram abhavat tad yuddhaṃ bharatarṣabha
      arjunasya narendreṇa vṛtreṇeva śatakratoḥ
  2 tataś caturthe divase vajradatto mahābalaḥ
      jahāsa sa svanaṃ hāsaṃ vākyaṃ cedam athābravīt
  3 arjunārjuna tiṣṭhasva na me jīvan vimokṣyase
      tvāṃ nihatya kariṣyāmi putus toyaṃ yathāvidhi
  4 tvayā vṛddho mama pitā bhagadattaḥ pituḥ sakhā
      hato vṛddho 'pacāyitvāc chiśuṃ mām adya yodhaya
  5 ity evam uktvā saṃkruddho vajradatto narādhipaḥ
      preṣayām āsa kauravya vāraṇaṃ pāṇḍavaṃ prati
  6 saṃpreṣyamāṇo nāgendro vajradattena dhīmatā
      utpatiṣyann ivākāśam abhidudrāva pāṇḍavam
  7 agrahastapramuktena śīkareṇa saphalgunam
      samukṣata mahārāja śailaṃ nīla ivāmbudaḥ
  8 sa tena preṣito rājñā meghavan ninadan muhuḥ
      mukhāḍambara ghoṣeṇa samādravata phalgunam
  9 sa nṛtyann iva nāgendro vajradattapracoditaḥ
      āsasāda drutaṃ rājan kauravāṇāṃ mahāratham
  10 tam āpatantaṃ saṃprekṣya vajradattasya vāraṇam
     gāṇḍīvam āśritya balī na vyakampata śatruhā
 11 cukrodha balavac cāpi pāṇḍavas tasya bhūpateḥ
     kāryavighnam anusmṛtya pūrvavairaṃ ca bhārata
 12 tatas taṃ vāraṇaṃ kruddhaḥ śarajālena pāṇḍavaḥ
     nivārayām āsa tadā veleva makarālayam
 13 sa nāgapravaro vīryād arjunena nivāritaḥ
     tasthau śarair vitunnāṅgaḥ śvāvic chalalito yathā
 14 nivāritaṃ gajaṃ dṛṣṭvā bhagadattātmajo nṛpaḥ
     utsasarja śitān bāṇān arjune krodhamūrchitaḥ
 15 arjunas tu mahārāja śaraiḥ śaravighātibhiḥ
     vārayām āsa tān astāṃs tad adbhutam ivābhavat
 16 tataḥ punar atikruddho rājā prāgjyotiṣādhipaḥ
     preṣayām āsa nāgendraṃ balavac chvasanopamam
 17 tam āpatantaṃ saṃprekṣya balavān pākaśāsaniḥ
     nārācam agnisaṃkāśaṃ prāhiṇod vāraṇaṃ prati
 18 sa tena vāraṇo rājan marmāṇy abhihato bhṛśam
     papāta sahasā bhūmau vajrarugṇa ivācalaḥ
 19 sa patañ śuśubhe nāgo dhanaṃjaya śarāhataḥ
     viśann iva mahāśailo mahīṃ vajraprapīḍitaḥ
 20 tasmin nipatite nāge vajradattasya pāṇḍavaḥ
     taṃ na bhetavyam ity āha tato bhūmigataṃ nṛpam
 21 abravīd dhi mahātejāḥ prasthitaṃ māṃ yudhiṣṭhiraḥ
     rājānas te na hantavyā dhanaṃjaya kathaṃcanan
 22 sarvam etan naravyāghra bhavatv etāvatā kṛtam
     yodhāś cāpi na hantavyā dhanaṃjaya raṇe tvayā
 23 vaktavyāś cāpi rājānaḥ sarvaiḥ saha suhṛjjanaiḥ
     yudhiṣṭhirasyāśvamedho bhavadbhir anubhūyatām
 24 iti bhrātṛvacaḥ śrutvā na hanmi tvāṃ janādhipa
     uttiṣṭha na bhayaṃ te 'sti svastimān gaccha pārthiva
 25 āgacchethā mahārāja parāṃ caitrīm upasthitām
     tadāśvamedho bhavitā dharmarājasya dhīmataḥ
 26 evam uktaḥ sa rājā tu bhagadattātmajas tadā
     tathety evābravīd vākyaṃ pāṇḍavenābhinirjitaḥ


Next: Chapter 76