Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 61

  1 [व]
      एतच छरुत्वा तु पुत्रस्य वचः शूरात्मजस तदा
      विहाय शॊकं धर्मात्मा ददौ शराद्धम अनुत्तमम
  2 तथैव वासुदेवॊ ऽपि सवस्रीयस्य महात्मनः
      दयितस्य पितुर नित्यम अकरॊद और्ध्व देहिकम
  3 षष्टिं शतसहस्राणि बराह्मणानां महाभुजः
      विधिवद भॊजयाम आस भॊज्यं सर्वगुणान्वितम
  4 आच्छाद्य च महाबाहुर धनतृष्ण्डाम अपानुदत
      बराह्मणानां तदा कृष्णस तद अभूद रॊमहर्षणम
  5 सुवर्णं चैव गाश चैव शयनाच्छादनं तथा
      दीयमानं तदा विप्राः परभूतम इति चाब्रुवन
  6 वासुदेवॊ ऽथ दाशार्हॊ बलदेवः स सात्यकिः
      अभिमन्यॊस तदा शराद्धम अकुर्वन सत्यकस तदा
      अतीव दुःखसंतप्ता न शमं चॊपलेभिरे
  7 तथैव पाण्डवा वीरा नगरे नागसाह्वये
      नॊपगच्छन्ति वै शान्तिम अभिमन्युविनाकृताः
  8 सुबहूनि च राजेन्द्र दिवसानि विराटजा
      नाभुङ्क्त पतिशॊकार्ता तद अभूत करुणं महत
      कुक्षिस्थ एव तस्यास्तु स गर्भः संप्रलीयत
  9 आजगाम ततॊ वयासॊ जञात्वा दिव्येन चक्षुषा
      आगम्य चाब्रवीद धीमान पृथां पृथुल लॊचनाम
      उत्तरां चमहा तेजाः शॊकः संत्यज्यताम अयम
  10 जनिष्यति महातेजाः पुत्रस तव यशस्विनि
     परभावाद वासुदेवस्य मम वयाहरणाद अपि
     पाण्डवानाम अयं चान्ते पालयिष्यति मेदिनीम
 11 धनंजयं च संप्रेक्ष्य धर्मराजस्य पश्यतः
     वयासॊ वाक्यम उवाचेदं हर्षयन्न इव भारत
 12 पौत्रस तव महाबाहॊ जनिष्यति महामनाः
     पृथ्वीं सागरपर्यन्तां पालयिष्यति चैव ह
 13 तस्माच छॊकं कुरुश्रेष्ठ जहि तवम अरिकर्शन
     विचार्यम अत्र न हि ते सत्यम एतद भविष्यति
 14 यच चापि वृष्णिवीरेण कृष्णेन कुरुनन्दन
     पुरॊक्तं तत तथा भावि मा ते ऽतरास्तु विचारणा
 15 विबुधानां गतॊ लॊकान अक्षयान आत्मनिर्जितान
     न स शॊच्यस तवया तात न चान्यैः कुरुभिस तथा
 16 एवं पितामहेनॊक्तॊ धर्मात्मा सधनंजयः
     तयक्त्वा शॊकं महाराज हृष्टरूपॊ ऽभवत तदा
 17 पितापि तव धर्मज्ञ गर्भे तस्मिन महामते
     अवर्धत यथाकालं शुक्लपक्षे यथा शशी
 18 ततः संचॊदयाम आस वयासॊ धर्मात्मजं नृपम
     अश्वमेधं परति तदा ततः सॊ ऽनतर्हितॊ ऽभवत
 19 धर्मराजॊ ऽपि मेधावी शरुत्वा वयासस्य तद वचः
     वित्तॊपनयने तात चकार गमने मतिम
  1 [v]
      etac chrutvā tu putrasya vacaḥ śūrātmajas tadā
      vihāya śokaṃ dharmātmā dadau śrāddham anuttamam
  2 tathaiva vāsudevo 'pi svasrīyasya mahātmanaḥ
      dayitasya pitur nityam akarod aurdhva dehikam
  3 ṣaṣṭiṃ śatasahasrāṇi brāhmaṇānāṃ mahābhujaḥ
      vidhivad bhojayām āsa bhojyaṃ sarvaguṇānvitam
  4 ācchādya ca mahābāhur dhanatṛṣṇḍām apānudat
      brāhmaṇānāṃ tadā kṛṣṇas tad abhūd romaharṣaṇam
  5 suvarṇaṃ caiva gāś caiva śayanācchādanaṃ tathā
      dīyamānaṃ tadā viprāḥ prabhūtam iti cābruvan
  6 vāsudevo 'tha dāśārho baladevaḥ sa sātyakiḥ
      abhimanyos tadā śrāddham akurvan satyakas tadā
      atīva duḥkhasaṃtaptā na śamaṃ copalebhire
  7 tathaiva pāṇḍavā vīrā nagare nāgasāhvaye
      nopagacchanti vai śāntim abhimanyuvinākṛtāḥ
  8 subahūni ca rājendra divasāni virāṭajā
      nābhuṅkta patiśokārtā tad abhūt karuṇaṃ mahat
      kukṣistha eva tasyāstu sa garbhaḥ saṃpralīyata
  9 ājagāma tato vyāso jñātvā divyena cakṣuṣā
      āgamya cābravīd dhīmān pṛthāṃ pṛthula locanām
      uttarāṃ camahā tejāḥ śokaḥ saṃtyajyatām ayam
  10 janiṣyati mahātejāḥ putras tava yaśasvini
     prabhāvād vāsudevasya mama vyāharaṇād api
     pāṇḍavānām ayaṃ cānte pālayiṣyati medinīm
 11 dhanaṃjayaṃ ca saṃprekṣya dharmarājasya paśyataḥ
     vyāso vākyam uvācedaṃ harṣayann iva bhārata
 12 pautras tava mahābāho janiṣyati mahāmanāḥ
     pṛthvīṃ sāgaraparyantāṃ pālayiṣyati caiva ha
 13 tasmāc chokaṃ kuruśreṣṭha jahi tvam arikarśana
     vicāryam atra na hi te satyam etad bhaviṣyati
 14 yac cāpi vṛṣṇivīreṇa kṛṣṇena kurunandana
     puroktaṃ tat tathā bhāvi mā te 'trāstu vicāraṇā
 15 vibudhānāṃ gato lokān akṣayān ātmanirjitān
     na sa śocyas tvayā tāta na cānyaiḥ kurubhis tathā
 16 evaṃ pitāmahenokto dharmātmā sadhanaṃjayaḥ
     tyaktvā śokaṃ mahārāja hṛṣṭarūpo 'bhavat tadā
 17 pitāpi tava dharmajña garbhe tasmin mahāmate
     avardhata yathākālaṃ śuklapakṣe yathā śaśī
 18 tataḥ saṃcodayām āsa vyāso dharmātmajaṃ nṛpam
     aśvamedhaṃ prati tadā tataḥ so 'ntarhito 'bhavat
 19 dharmarājo 'pi medhāvī śrutvā vyāsasya tad vacaḥ
     vittopanayane tāta cakāra gamane matim


Next: Chapter 62