Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 54

  1 [उ]
      अभिजानामि जगतः कर्तारं तवां जनार्दन
      नूनं भवत्प्रसादॊ ऽयम इति मे नास्ति संशयः
  2 चित्तं च सुप्रसन्नं मे तवद भावगतम अच्युत
      विनिवृत्तश च मे कॊप इति विद्धि परंतप
  3 यदि तव अनुग्रहं कं चित तवत्तॊ ऽरहॊ ऽहं जनार्दन
      दरष्टुम इच्छामि ते रूपम ऐश्वरं तन निदर्शय
  4 [व]
      ततः स तस्मै परीतात्मा दर्शयाम आस तद वपुः
      शाश्वतं वैष्णवं धीमान ददृशे यद धनंजयः
  5 स ददर्श महात्मानं विश्वरूपं महाभुजम
      विस्मयं च ययौ विप्रस तद दृष्ट्वा रूपम ऐश्वरम
  6 [उ]
      विश्वकर्मन नमस ते ऽसतु यस्य ते रूपम ईदृशम
      पद्भ्यां ते पृथिवी वयाप्ता शिरसा चावृतं नभः
  7 दयावापृथिव्यॊर यन मध्यं जठरेण तद आवृतम
      भुजाभ्याम आवृताश चाशास तवम इदं सर्वम अच्युत
  8 संहरस्व पुनर देवरूपम अक्षय्यम उत्तमम
      पुनस तवां सवेन रूपेण दरष्टुम इच्छामि शाश्वतम
  9 [व]
      तम उवाच परसन्नात्मा गॊविन्दॊ जनमेजय
      वरं वृणीष्वेति तदा तम उत्तङ्कॊ ऽबरवीद इदम
  10 पर्याप्त एष एवाद्य वरस तवत्तॊ महाद्युते
     यत ते रूपम इदं कृष्ण पश्यामि परभवाप्ययम
 11 तम अब्रवीत पुनः कृष्णॊ मा तवम अत्र विचारय
     अवश्यम एतत कर्तव्यम अमॊघं दर्शनं मम
 12 [उ]
     अवश्य करणीयं वै यद्य एतन मन्यसे विभॊ
     तॊयम इच्छामि यत्रेष्टं मरुष्व एतद धि दुर्लभम
 13 [व]
     ततः संहृत्य तत तेजः परॊवाचॊत्तङ्कम ईश्वरः
     एष्टव्ये सति चिन्त्यॊ ऽहम इत्य उक्त्वा दवारकां ययौ
 14 ततः कदा चिद भगवान उत्तङ्कस तॊयकाङ्क्षया
     तृषितः परिचक्राम मरौ सस्मार चायुतम
 15 ततॊ दिग्वाससं धीमान मातङ्गं मलपङ्किनम
     अपश्यत मरौ तस्मिञ शवयूथपरिवारितम
 16 भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम
     तस्याधः सरॊतसॊ ऽपश्यद वारि भूरि दविजॊत्तमः
 17 समरन्न एव च तं पराह मातङ्गः परहसन्न इव
     एह्य उत्तङ्क परतीच्छस्व मत्तॊ वारि भृगूद्वह
     कृपा हिमे सुमहती तवां दृष्ट्वा तृट समाहतम
 18 इत्य उक्तस तेन स मुनिस तत तॊयं नाभ्यनन्दत
     चिक्षेप च स तं धीमान वाग्भिर उग्राभिर अच्युतम
 19 पुनः पुनश च मातङ्गः पिबस्वेति तम अब्रवीत
     न चापिबत स सक्रॊधः कषुभितेनान्तर आत्मना
 20 स तथा निश्चयात तेन परत्याख्यातॊ महात्मना
     शवभिः सह महाराज तत्रैवान्तरधीयत
 21 उत्तङ्कस तं तथा दृष्ट्वा ततॊ वरीडित मानसः
     मेने परलब्धम आत्मानं कृष्णेनामित्र घातिना
 22 अथ तेनैव मार्गेण शङ्खचक्रगदाधरः
     आजगाम महाबाहुर उत्तङ्कश चैनम अब्रवीत
 23 न युक्तं तादृशं दातुं तवया पुरुषसत्तम
     सलिलं विप्रमुख्येभ्यॊ मातङ्गस्रॊतसा विभॊ
 24 इत्य उक्तवचनं धीमान महाबुद्धिर जनार्दनः
     उत्तङ्कं शलक्ष्णया वाचा सान्त्वयन्न इदम अब्रवीत
 25 यादृशेनेह रूपेण यॊग्यं दातुं वृतेन वै
     तादृशं खलु मे दत्तं तवं तु तन नावबुध्यसे
 26 मया तवदर्थमुक्तॊ हि वज्रपाणिः पुरंदरः
     उत्तङ्कायामृतं देहि तॊयरूपम इति परभुः
 27 स माम उवाच देवेन्द्रॊ न मर्त्यॊ ऽमर्त्यतां वरजेत
     अन्यम अस्मै वरं देहीत्य असकृद भृगुनन्दन
 28 अमृतं देयम इत्य एव मयॊक्तः स शचीपतिः
     स मां परसाद्य देवेन्द्रः पुनर एवेदम अब्रवीत
 29 यदि देयम अवश्यं वै मातङ्गॊ ऽहं महाद्युते
     भूत्वामृतं परदास्यामि भार्गवाय महात्मने
 30 यद्य एवं परतिगृह्णाति भार्गवॊ ऽमृतम अद्य वै
     परदातुम एष गच्छामि भार्गवायामृतं परभॊ
     परत्याख्यातस तव अहं तेन न दद्याम इति भार्गव
 31 स तथा समयं कृत्वा तेन रूपेण वासवः
     उपस्थितस तवया चापि परत्याख्यातॊ ऽमृतं ददत
     चण्डाल रूपी भवगान सुमहांस ते वयतिक्रमः
 32 यत तु शक्यं मया कर्तुं भूय एव तवेप्सितम
     तॊयेप्सां तव दुर्धर्ष करिष्ये सफलाम अहम
 33 येष्व अहःसु तव बरह्मन सलिलेच्छा भविष्यति
     तदा मरौ भविष्यन्ति जलपूर्णाः पयॊधराः
 34 रसवच च परदास्यन्ति ते तॊयं भृगुनन्दन
     उत्तङ्क मेधा इत्य उक्ताः खयातिं यास्यन्ति चापि ते
 35 इत्य उक्तः परीतिमान विप्रः कृष्णेन स बभूव ह
     अद्याप्य उत्तङ्क मेघाश च मरौ वर्षन्ति भारत
  1 [u]
      abhijānāmi jagataḥ kartāraṃ tvāṃ janārdana
      nūnaṃ bhavatprasādo 'yam iti me nāsti saṃśayaḥ
  2 cittaṃ ca suprasannaṃ me tvad bhāvagatam acyuta
      vinivṛttaś ca me kopa iti viddhi paraṃtapa
  3 yadi tv anugrahaṃ kaṃ cit tvatto 'rho 'haṃ janārdana
      draṣṭum icchāmi te rūpam aiśvaraṃ tan nidarśaya
  4 [v]
      tataḥ sa tasmai prītātmā darśayām āsa tad vapuḥ
      śāśvataṃ vaiṣṇavaṃ dhīmān dadṛśe yad dhanaṃjayaḥ
  5 sa dadarśa mahātmānaṃ viśvarūpaṃ mahābhujam
      vismayaṃ ca yayau vipras tad dṛṣṭvā rūpam aiśvaram
  6 [u]
      viśvakarman namas te 'stu yasya te rūpam īdṛśam
      padbhyāṃ te pṛthivī vyāptā śirasā cāvṛtaṃ nabhaḥ
  7 dyāvāpṛthivyor yan madhyaṃ jaṭhareṇa tad āvṛtam
      bhujābhyām āvṛtāś cāśās tvam idaṃ sarvam acyuta
  8 saṃharasva punar devarūpam akṣayyam uttamam
      punas tvāṃ svena rūpeṇa draṣṭum icchāmi śāśvatam
  9 [v]
      tam uvāca prasannātmā govindo janamejaya
      varaṃ vṛṇīṣveti tadā tam uttaṅko 'bravīd idam
  10 paryāpta eṣa evādya varas tvatto mahādyute
     yat te rūpam idaṃ kṛṣṇa paśyāmi prabhavāpyayam
 11 tam abravīt punaḥ kṛṣṇo mā tvam atra vicāraya
     avaśyam etat kartavyam amoghaṃ darśanaṃ mama
 12 [u]
     avaśya karaṇīyaṃ vai yady etan manyase vibho
     toyam icchāmi yatreṣṭaṃ maruṣv etad dhi durlabham
 13 [v]
     tataḥ saṃhṛtya tat tejaḥ provācottaṅkam īśvaraḥ
     eṣṭavye sati cintyo 'ham ity uktvā dvārakāṃ yayau
 14 tataḥ kadā cid bhagavān uttaṅkas toyakāṅkṣayā
     tṛṣitaḥ paricakrāma marau sasmāra cāyutam
 15 tato digvāsasaṃ dhīmān mātaṅgaṃ malapaṅkinam
     apaśyata marau tasmiñ śvayūthaparivāritam
 16 bhīṣaṇaṃ baddhanistriṃśaṃ bāṇakārmukadhāriṇam
     tasyādhaḥ srotaso 'paśyad vāri bhūri dvijottamaḥ
 17 smarann eva ca taṃ prāha mātaṅgaḥ prahasann iva
     ehy uttaṅka pratīcchasva matto vāri bhṛgūdvaha
     kṛpā hime sumahatī tvāṃ dṛṣṭvā tṛṭ samāhatam
 18 ity uktas tena sa munis tat toyaṃ nābhyanandata
     cikṣepa ca sa taṃ dhīmān vāgbhir ugrābhir acyutam
 19 punaḥ punaś ca mātaṅgaḥ pibasveti tam abravīt
     na cāpibat sa sakrodhaḥ kṣubhitenāntar ātmanā
 20 sa tathā niścayāt tena pratyākhyāto mahātmanā
     śvabhiḥ saha mahārāja tatraivāntaradhīyata
 21 uttaṅkas taṃ tathā dṛṣṭvā tato vrīḍita mānasaḥ
     mene pralabdham ātmānaṃ kṛṣṇenāmitra ghātinā
 22 atha tenaiva mārgeṇa śaṅkhacakragadādharaḥ
     ājagāma mahābāhur uttaṅkaś cainam abravīt
 23 na yuktaṃ tādṛśaṃ dātuṃ tvayā puruṣasattama
     salilaṃ vipramukhyebhyo mātaṅgasrotasā vibho
 24 ity uktavacanaṃ dhīmān mahābuddhir janārdanaḥ
     uttaṅkaṃ ślakṣṇayā vācā sāntvayann idam abravīt
 25 yādṛśeneha rūpeṇa yogyaṃ dātuṃ vṛtena vai
     tādṛśaṃ khalu me dattaṃ tvaṃ tu tan nāvabudhyase
 26 mayā tvadarthamukto hi vajrapāṇiḥ puraṃdaraḥ
     uttaṅkāyāmṛtaṃ dehi toyarūpam iti prabhuḥ
 27 sa mām uvāca devendro na martyo 'martyatāṃ vrajet
     anyam asmai varaṃ dehīty asakṛd bhṛgunandana
 28 amṛtaṃ deyam ity eva mayoktaḥ sa śacīpatiḥ
     sa māṃ prasādya devendraḥ punar evedam abravīt
 29 yadi deyam avaśyaṃ vai mātaṅgo 'haṃ mahādyute
     bhūtvāmṛtaṃ pradāsyāmi bhārgavāya mahātmane
 30 yady evaṃ pratigṛhṇāti bhārgavo 'mṛtam adya vai
     pradātum eṣa gacchāmi bhārgavāyāmṛtaṃ prabho
     pratyākhyātas tv ahaṃ tena na dadyām iti bhārgava
 31 sa tathā samayaṃ kṛtvā tena rūpeṇa vāsavaḥ
     upasthitas tvayā cāpi pratyākhyāto 'mṛtaṃ dadat
     caṇḍāla rūpī bhavagān sumahāṃs te vyatikramaḥ
 32 yat tu śakyaṃ mayā kartuṃ bhūya eva tavepsitam
     toyepsāṃ tava durdharṣa kariṣye saphalām aham
 33 yeṣv ahaḥsu tava brahman salilecchā bhaviṣyati
     tadā marau bhaviṣyanti jalapūrṇāḥ payodharāḥ
 34 rasavac ca pradāsyanti te toyaṃ bhṛgunandana
     uttaṅka medhā ity uktāḥ khyātiṃ yāsyanti cāpi te
 35 ity uktaḥ prītimān vipraḥ kṛṣṇena sa babhūva ha
     adyāpy uttaṅka meghāś ca marau varṣanti bhārata


Next: Chapter 55