Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 41

  1 [बर]
      य उत्पन्नॊ महान पूर्वम अहंकारः स उच्यते
      अहम इत्य एव संभूतॊ दवितीयः सर्ग उच्यते
  2 अहंकारश च भूतादिर वैकारिक इति समृतः
      तेजसश चेतना धातुः परजा सर्गः परजापतिः
  3 देवानां परभवॊ देवॊ मनसश च तरिलॊककृत
      अहम इत्य एव तत सर्वम अभिमन्ता स उच्यते
  4 अध्यात्मज्ञाननित्यानां मुनीनां भावितात्मनाम
      सवाध्यायक्रतुसिद्धानाम एष लॊकः सनातनः
  5 अहंकारेणाहरतॊ गुणान इमान; भूतादिर एवं सृजते स भूतकृत
      वैकारिकः सर्वम इदं विचेष्टते; सवतेजसा रज्ड्जयते जगत तथा
  1 [br]
      ya utpanno mahān pūrvam ahaṃkāraḥ sa ucyate
      aham ity eva saṃbhūto dvitīyaḥ sarga ucyate
  2 ahaṃkāraś ca bhūtādir vaikārika iti smṛtaḥ
      tejasaś cetanā dhātuḥ prajā sargaḥ prajāpatiḥ
  3 devānāṃ prabhavo devo manasaś ca trilokakṛt
      aham ity eva tat sarvam abhimantā sa ucyate
  4 adhyātmajñānanityānāṃ munīnāṃ bhāvitātmanām
      svādhyāyakratusiddhānām eṣa lokaḥ sanātanaḥ
  5 ahaṃkāreṇāharato guṇān imān; bhūtādir evaṃ sṛjate sa bhūtakṛt
      vaikārikaḥ sarvam idaṃ viceṣṭate; svatejasā rajḍjayate jagat tathā


Next: Chapter 42