Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 26

  1 [बर]
      एकः शास्ता न दवितीयॊ ऽसति शास्ता; यथा नियुक्तॊ ऽसमि तथा चरामि
      हृद्य एष तिष्ठन पुरुषः शास्ति शास्ता; तेनैव युक्तः परवणाद इवॊदकम
  2 एकॊ गुरुर नास्ति ततॊ दवितीयॊ; यॊ हृच्छयस तम अहम अनुब्रवीमि
      तेनानुशिष्टा गुरुणा सदैव; पराभूता दानवाः सर्व एव
  3 एकॊ बन्धुर नास्ति ततॊ दवितीयॊ; यॊ हृच्छयस तम अहम अनुब्रवीमि
      तेनानुशिष्टा बान्धवा बन्धुमन्तः; सप्तर्षयः सप्त दिवि परभान्ति
  4 एकः शरॊता नास्ति ततॊ दवितीयॊ; यॊ हृच्छयस तम अहम अनुब्रवीमि
      तस्मिन गुरौ गुरु वासं निरुष्य; शक्रॊ गतः सर्वलॊकामरत्वम
  5 एकॊ दवेष्टा नास्ति ततॊ दवितीयॊ; यॊ हृच्छयस तम अहम अनुब्रवीमि
      तेनानुशिष्टा गुरुणा सदैव; लॊकद्विष्टाः पन्नगाः सर्व एव
  6 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      परजापतौ पन्नगानां देवर्षीणां च संविदम
  7 देवर्षयश च नागाश च असुराश च परजापतिम
      पर्यपृच्छन्न उपासीनाः शरेयॊ नः परॊच्यताम इति
  8 तेषां परॊवाच भगवाञ शरेयः समनुपृच्छताम
      ओम इत्य एकाक्षरं बरह्म ते शरुत्वा पराद्रवन दिशः
  9 तेषां पराद्रवमाणानाम उपदेशार्थम आत्मनः
      सर्पाणां दशने भावः परवृत्तः पूर्वम एव तु
  10 असुराणां परवृत्तस तु दम्भभावः सवभावजः
     दानं देवा वयवसिता दमम एव महर्षयः
 11 एकं शास्तारम आसाद्य शब्देनैकेन संस्कृताः
     नाना वयवसिताः सर्वे सर्पदेवर्षिदानवाः
 12 शृणॊत्य अयं परॊच्यमानं गृह्णाति च यथातथम
     पृच्छतस तावतॊ भूयॊ गुरुर अन्यॊ ऽनुमन्यते
 13 तस्य चानुमते कर्म ततः पश्चात परवर्तते
     गुरुर बॊद्धा च शत्रुश च दवेष्टा च हृदि संश्रितः
 14 पापेन विचरँल लॊके पापचारी भवत्य अयम
     शुभेन विचरँल लॊके शुभचारी भवत्य उत
 15 कामचारी तु कामेन य इन्द्रियसुखे रतः
     वरतवारी सदैवैष य इन्द्रियजये रतः
 16 अपेतव्रतकर्मा तु केवलं बरह्मणि शरितः
     बरह्मभूतश चरँल लॊके बरह्म चारी भवत्य अयम
 17 बरह्मैव समिधस तस्य बरह्माग्निर बरह्म संस्तरः
     आपॊ बरह्म गुरुर बरह्म स बरह्मणि समाहितः
 18 एतद एतादृशं सूक्ष्मं बरह्मचर्यं विदुर बुधाः
     विदित्वा चान्वपद्यन्त कषेत्रज्ञेनानुदर्शिनः
  1 [br]
      ekaḥ śāstā na dvitīyo 'sti śāstā; yathā niyukto 'smi tathā carāmi
      hṛdy eṣa tiṣṭhan puruṣaḥ śāsti śāstā; tenaiva yuktaḥ pravaṇād ivodakam
  2 eko gurur nāsti tato dvitīyo; yo hṛcchayas tam aham anubravīmi
      tenānuśiṣṭā guruṇā sadaiva; parābhūtā dānavāḥ sarva eva
  3 eko bandhur nāsti tato dvitīyo; yo hṛcchayas tam aham anubravīmi
      tenānuśiṣṭā bāndhavā bandhumantaḥ; saptarṣayaḥ sapta divi prabhānti
  4 ekaḥ śrotā nāsti tato dvitīyo; yo hṛcchayas tam aham anubravīmi
      tasmin gurau guru vāsaṃ niruṣya; śakro gataḥ sarvalokāmaratvam
  5 eko dveṣṭā nāsti tato dvitīyo; yo hṛcchayas tam aham anubravīmi
      tenānuśiṣṭā guruṇā sadaiva; lokadviṣṭāḥ pannagāḥ sarva eva
  6 atrāpy udāharantīmam itihāsaṃ purātanam
      prajāpatau pannagānāṃ devarṣīṇāṃ ca saṃvidam
  7 devarṣayaś ca nāgāś ca asurāś ca prajāpatim
      paryapṛcchann upāsīnāḥ śreyo naḥ procyatām iti
  8 teṣāṃ provāca bhagavāñ śreyaḥ samanupṛcchatām
      om ity ekākṣaraṃ brahma te śrutvā prādravan diśaḥ
  9 teṣāṃ prādravamāṇānām upadeśārtham ātmanaḥ
      sarpāṇāṃ daśane bhāvaḥ pravṛttaḥ pūrvam eva tu
  10 asurāṇāṃ pravṛttas tu dambhabhāvaḥ svabhāvajaḥ
     dānaṃ devā vyavasitā damam eva maharṣayaḥ
 11 ekaṃ śāstāram āsādya śabdenaikena saṃskṛtāḥ
     nānā vyavasitāḥ sarve sarpadevarṣidānavāḥ
 12 śṛṇoty ayaṃ procyamānaṃ gṛhṇāti ca yathātatham
     pṛcchatas tāvato bhūyo gurur anyo 'numanyate
 13 tasya cānumate karma tataḥ paścāt pravartate
     gurur boddhā ca śatruś ca dveṣṭā ca hṛdi saṃśritaḥ
 14 pāpena vicaraṁl loke pāpacārī bhavaty ayam
     śubhena vicaraṁl loke śubhacārī bhavaty uta
 15 kāmacārī tu kāmena ya indriyasukhe rataḥ
     vratavārī sadaivaiṣa ya indriyajaye rataḥ
 16 apetavratakarmā tu kevalaṃ brahmaṇi śritaḥ
     brahmabhūtaś caraṁl loke brahma cārī bhavaty ayam
 17 brahmaiva samidhas tasya brahmāgnir brahma saṃstaraḥ
     āpo brahma gurur brahma sa brahmaṇi samāhitaḥ
 18 etad etādṛśaṃ sūkṣmaṃ brahmacaryaṃ vidur budhāḥ
     viditvā cānvapadyanta kṣetrajñenānudarśinaḥ


Next: Chapter 27