Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 17

  1 [वा]
      ततस तस्यॊपसंगृह्य पादौ परश्नान सुदुर्वचान
      पप्रच्छ तांश च सर्वान स पराह धर्मभृतां वरः
  2 [काष्यप]
      कथं शरीरं चयवते कथं चैवॊपपद्यते
      कथं कष्टाच च संसारात संसरन परिमुच्यते
  3 आत्मानं वा कथं युक्त्वा तच छरीरं विमुञ्चति
      शरीरतश च निर्मुक्तः कथम अन्यत परपद्यते
  4 कथं शुभाशुभे चायं कर्मणी सवकृते नरः
      उपभुङ्क्ते कव वा कर्म विदेहस्यॊपतिष्ठति
  5 [बर]
      एवं संचॊदितः सिद्धः परश्नांस तान परत्यभाषत
      आनुपूर्व्येण वार्ष्णेय यथा तन मे वचः शृणु
  6 [सिद्ध]
      आयुः कीर्तिकराणीह यानि कर्माणि सेवते
      शरीरग्रहणे ऽनयस्मिंस तेषु कषीणेषु सर्वशः
  7 आयुः कषयपरीतात्मा विपरीतानि सेवते
      बुद्धिर वयावर्तते चास्य विनाशे परत्युपस्थिते
  8 सत्त्वं बलं च कालं चाप्य अविदित्वात्मनस तथा
      अतिवेलम उपाश्नाति तैर विरुद्धान्य अनात्मवान
  9 यदायम अतिकष्टानि सर्वाण्य उपनिषेवते
      अत्यर्थम अपि वा भुङ्क्ते न वा भुङ्क्ते कदा चन
  10 दुष्टान्नं विषमान्नं च सॊ ऽनयॊन्येन विरॊधि च
     गुरु वापि समं भुङ्क्ते नातिजीर्णे ऽपि वा पुनः
 11 वयायामम अतिमात्रं वा वयवायं चॊपसेवते
     सततं कर्म लॊभाद वा पराप्तं वेगविधारणम
 12 रसातियुक्तम अन्नं वा दिवा सवप्नं निषेवते
     अपक्वानागते काले सवयं दॊषान परकॊपयन
 13 सवदॊषकॊपनाद रॊगं लभते मरणान्तिकम
     अथ चॊद्बन्धनादीनि परीतानि वयवस्यति
 14 तस्य तैः कारणैर जन्तॊः शरीराच चयवते यथा
     जीवितं परॊच्यमानं तद यथावद उपधारय
 15 ऊष्मा परकुपितः काये तीव्रवायुसमीरितः
     शरीरम अनुपर्येति सर्वान पराणान रुणद्धि वै
 16 अत्यर्थं बलवान ऊष्मा शरीरे परिकॊपितः
     भिनत्ति जीव सथानानि तानि मर्माणि विद्धि च
 17 ततः स वेदनः सद्यॊ जीवः परच्यवते कषरन
     शरीरं तयजते जन्तुश छिद्यमानेषु मर्मसु
     वेदनाभिः परीतात्मा तद विद्धि दविजसत्तम
 18 जातीमरणसंविग्नाः सततं सर्वजन्तवः
     दृश्यन्ते संत्यजन्तश च शरीराणि दविजर्षभ
 19 गर्भसंक्रमणे चापि मर्मणाम अतिसर्पणे
     तादृशीम एव लभते वेदनां मानवः पुनः
 20 भिन्नसंधिर अथ कलेदम अद्भिः स लभते नरः
     यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति
     शैत्यात परकुपितः काये तीव्रवायुसमीरितः
 21 यः स पञ्चसु भूतेषु पराणापाने वयवस्थितः
     स गच्छत्य ऊर्ध्वगॊ वायुः कृच्छ्रान मुक्त्वा शरीरिणम
 22 शरीरं च जहात्य एव निरुच्छ्वासश च दृश्यते
     निरूष्मा स निरुच्छ्वासॊ निःश्रीकॊ गतचेतनः
 23 बरह्मणा संपरित्यक्तॊ मृत इत्य उच्यते नरः
     सरॊतॊभिर यैर विजानाति इन्द्रियार्थाञ शरीरभृत
     तैर एव न विजानाति पराणम आहारसंभवम
 24 तत्रैव कुरुते काये यः स जीवः सनातनः
     तेषां यद यद भवेद युक्तं संनिपाते कव चित कव चित
     तत तन मर्म विजानीहि शास्त्रदृष्टं हि तत तथा
 25 तेषु मर्मसु भिन्नेषु ततः स समुदीरयन
     आविश्य हृदयं जन्तॊः सत्त्वं चाशु रुणद्धि वै
     ततः स चेतनॊ जन्तुर नाभिजानाति किं चन
 26 तमसा संवृतज्ञानः संवृतेष्व अथ मर्मसु
     स जीवॊ निरधिष्ठानश चाव्यते मातरिश्वना
 27 ततः स तं महॊच्छ्वासं भृशम उच्छ्वस्य दारुणम
     निष्क्रामन कम्पयत्य आशु तच छरीरम अचेतनम
 28 स जीवः परच्युतः कायात कर्मभिः सवैः समावृतः
     अङ्कितः सवैः शुभैः पुण्यैः पापैर वाप्य उपपद्यते
 29 बराह्मणा जञानसंपन्ना यथावच छरुत निश्चयाः
     इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः
 30 यथान्ध कारे खद्यॊतं लीयमानं ततस ततः
     चक्षुष्मन्तः परपश्यन्ति तथा तं जञानचक्षुषः
 31 पश्यन्त्य एवंविधाः सिद्धा जीवं दिव्येन चक्षुषा
     चयवन्तं जायमानं च यॊनिं चानुप्रवेशितम
 32 तस्य सथानानि दृष्टानि तरिविधानीह शास्त्रतः
     कर्मभूमिर इयं भूमिर यत्र तिष्ठन्ति जन्तवः
 33 ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः
     इहैवॊच्चावचान भॊगान पराप्नुवन्ति सवकर्मभिः
 34 इहैवाशुभ कर्मा तु कर्मभिर निरयं गतः
     अवाक्स निरये पापॊ मानवः पच्यते भृशम
     तस्मात सुदुर्लभॊ मॊक्ष आत्मा रक्ष्यॊ भृशं ततः
 35 ऊर्ध्वं तु जन्तवॊ गत्वा येषु सथानेष्व अवस्थिताः
     कीर्त्यमानानि तानीह तत्त्वतः संनिबॊध मे
     तच छरुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्म निश्चयात
 36 तारा रूपाणि सर्वाणि यच चैतच चन्द्रमण्डलम
     यच च विभ्राजते लॊके सवभासा सूर्यमण्डलम
     सथानान्य एतानि जानीहि नराणां पुण्यकर्मणाम
 37 कर्म कषयाच च ते सर्वे चयवन्ते वै पुनः पुनः
     तत्रापि च विशेषॊ ऽसति दिवि नीचॊच्चमध्यमः
 38 न तत्राप्य अस्ति संतॊषॊ दृष्ट्वा दीप्ततरां शरियम
     इत्य एता गतयः सर्वाः पृथक्त्वे समुदीरिताः
 39 उपपत्तिं तु गर्भस्य वक्ष्याम्य अहम अतः परम
     यथावत तां निगदतः शृणुष्वावहितॊ दविज
  1 [vā]
      tatas tasyopasaṃgṛhya pādau praśnān sudurvacān
      papraccha tāṃś ca sarvān sa prāha dharmabhṛtāṃ varaḥ
  2 [kāṣyapa]
      kathaṃ śarīraṃ cyavate kathaṃ caivopapadyate
      kathaṃ kaṣṭāc ca saṃsārāt saṃsaran parimucyate
  3 ātmānaṃ vā kathaṃ yuktvā tac charīraṃ vimuñcati
      śarīrataś ca nirmuktaḥ katham anyat prapadyate
  4 kathaṃ śubhāśubhe cāyaṃ karmaṇī svakṛte naraḥ
      upabhuṅkte kva vā karma videhasyopatiṣṭhati
  5 [br]
      evaṃ saṃcoditaḥ siddhaḥ praśnāṃs tān pratyabhāṣata
      ānupūrvyeṇa vārṣṇeya yathā tan me vacaḥ śṛṇu
  6 [siddha]
      āyuḥ kīrtikarāṇīha yāni karmāṇi sevate
      śarīragrahaṇe 'nyasmiṃs teṣu kṣīṇeṣu sarvaśaḥ
  7 āyuḥ kṣayaparītātmā viparītāni sevate
      buddhir vyāvartate cāsya vināśe pratyupasthite
  8 sattvaṃ balaṃ ca kālaṃ cāpy aviditvātmanas tathā
      ativelam upāśnāti tair viruddhāny anātmavān
  9 yadāyam atikaṣṭāni sarvāṇy upaniṣevate
      atyartham api vā bhuṅkte na vā bhuṅkte kadā cana
  10 duṣṭānnaṃ viṣamānnaṃ ca so 'nyonyena virodhi ca
     guru vāpi samaṃ bhuṅkte nātijīrṇe 'pi vā punaḥ
 11 vyāyāmam atimātraṃ vā vyavāyaṃ copasevate
     satataṃ karma lobhād vā prāptaṃ vegavidhāraṇam
 12 rasātiyuktam annaṃ vā divā svapnaṃ niṣevate
     apakvānāgate kāle svayaṃ doṣān prakopayan
 13 svadoṣakopanād rogaṃ labhate maraṇāntikam
     atha codbandhanādīni parītāni vyavasyati
 14 tasya taiḥ kāraṇair jantoḥ śarīrāc cyavate yathā
     jīvitaṃ procyamānaṃ tad yathāvad upadhāraya
 15 ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ
     śarīram anuparyeti sarvān prāṇān ruṇaddhi vai
 16 atyarthaṃ balavān ūṣmā śarīre parikopitaḥ
     bhinatti jīva sthānāni tāni marmāṇi viddhi ca
 17 tataḥ sa vedanaḥ sadyo jīvaḥ pracyavate kṣaran
     śarīraṃ tyajate jantuś chidyamāneṣu marmasu
     vedanābhiḥ parītātmā tad viddhi dvijasattama
 18 jātīmaraṇasaṃvignāḥ satataṃ sarvajantavaḥ
     dṛśyante saṃtyajantaś ca śarīrāṇi dvijarṣabha
 19 garbhasaṃkramaṇe cāpi marmaṇām atisarpaṇe
     tādṛśīm eva labhate vedanāṃ mānavaḥ punaḥ
 20 bhinnasaṃdhir atha kledam adbhiḥ sa labhate naraḥ
     yathā pañcasu bhūteṣu saṃśritatvaṃ nigacchati
     śaityāt prakupitaḥ kāye tīvravāyusamīritaḥ
 21 yaḥ sa pañcasu bhūteṣu prāṇāpāne vyavasthitaḥ
     sa gacchaty ūrdhvago vāyuḥ kṛcchrān muktvā śarīriṇam
 22 śarīraṃ ca jahāty eva nirucchvāsaś ca dṛśyate
     nirūṣmā sa nirucchvāso niḥśrīko gatacetanaḥ
 23 brahmaṇā saṃparityakto mṛta ity ucyate naraḥ
     srotobhir yair vijānāti indriyārthāñ śarīrabhṛt
     tair eva na vijānāti prāṇam āhārasaṃbhavam
 24 tatraiva kurute kāye yaḥ sa jīvaḥ sanātanaḥ
     teṣāṃ yad yad bhaved yuktaṃ saṃnipāte kva cit kva cit
     tat tan marma vijānīhi śāstradṛṣṭaṃ hi tat tathā
 25 teṣu marmasu bhinneṣu tataḥ sa samudīrayan
     āviśya hṛdayaṃ jantoḥ sattvaṃ cāśu ruṇaddhi vai
     tataḥ sa cetano jantur nābhijānāti kiṃ cana
 26 tamasā saṃvṛtajñānaḥ saṃvṛteṣv atha marmasu
     sa jīvo niradhiṣṭhānaś cāvyate mātariśvanā
 27 tataḥ sa taṃ mahocchvāsaṃ bhṛśam ucchvasya dāruṇam
     niṣkrāman kampayaty āśu tac charīram acetanam
 28 sa jīvaḥ pracyutaḥ kāyāt karmabhiḥ svaiḥ samāvṛtaḥ
     aṅkitaḥ svaiḥ śubhaiḥ puṇyaiḥ pāpair vāpy upapadyate
 29 brāhmaṇā jñānasaṃpannā yathāvac chruta niścayāḥ
     itaraṃ kṛtapuṇyaṃ vā taṃ vijānanti lakṣaṇaiḥ
 30 yathāndha kāre khadyotaṃ līyamānaṃ tatas tataḥ
     cakṣuṣmantaḥ prapaśyanti tathā taṃ jñānacakṣuṣaḥ
 31 paśyanty evaṃvidhāḥ siddhā jīvaṃ divyena cakṣuṣā
     cyavantaṃ jāyamānaṃ ca yoniṃ cānupraveśitam
 32 tasya sthānāni dṛṣṭāni trividhānīha śāstrataḥ
     karmabhūmir iyaṃ bhūmir yatra tiṣṭhanti jantavaḥ
 33 tataḥ śubhāśubhaṃ kṛtvā labhante sarvadehinaḥ
     ihaivoccāvacān bhogān prāpnuvanti svakarmabhiḥ
 34 ihaivāśubha karmā tu karmabhir nirayaṃ gataḥ
     avāksa niraye pāpo mānavaḥ pacyate bhṛśam
     tasmāt sudurlabho mokṣa ātmā rakṣyo bhṛśaṃ tataḥ
 35 ūrdhvaṃ tu jantavo gatvā yeṣu sthāneṣv avasthitāḥ
     kīrtyamānāni tānīha tattvataḥ saṃnibodha me
     tac chrutvā naiṣṭhikīṃ buddhiṃ budhyethāḥ karma niścayāt
 36 tārā rūpāṇi sarvāṇi yac caitac candramaṇḍalam
     yac ca vibhrājate loke svabhāsā sūryamaṇḍalam
     sthānāny etāni jānīhi narāṇāṃ puṇyakarmaṇām
 37 karma kṣayāc ca te sarve cyavante vai punaḥ punaḥ
     tatrāpi ca viśeṣo 'sti divi nīcoccamadhyamaḥ
 38 na tatrāpy asti saṃtoṣo dṛṣṭvā dīptatarāṃ śriyam
     ity etā gatayaḥ sarvāḥ pṛthaktve samudīritāḥ
 39 upapattiṃ tu garbhasya vakṣyāmy aham ataḥ param
     yathāvat tāṃ nigadataḥ śṛṇuṣvāvahito dvija


Next: Chapter 18