Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 16

  1 [ज]
      सभायां वसतॊस तस्यां निहत्यारीन महात्मनॊः
      केशवार्जुनयॊः का नु कथा समभवद दविज
  2 [व]
      कृष्णेन सहितः पार्थः सवराज्यं पराप्य केवलम
      तस्यां सभायां रम्यायां विजहार मुदा युतः
  3 ततः कं चित सभॊद्देशं सवर्गॊद्देश समं नृप
      यदृच्छया तौ मुदितौ जग्मतुः सवजनावृतौ
  4 ततः परतीतः कृष्णेन सहितः पाण्डवॊ ऽरजुनः
      निरीक्ष्य तां सभां रम्याम इदं वचनम अब्रवीत
  5 विदितं ते महाबाहॊ संग्रामे समुपस्थिते
      माहात्म्यं देवकी मातस तच च ते रूपम ऐश्वरम
  6 यत तु तद भवता परॊक्तं तदा केशव सौहृदात
      तत सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः
  7 मम कौतूहलं तव अस्ति तेष्व अर्थेषु पुनः परभॊ
      भवांश च दवारकां गन्ता नचिराद इव माधव
  8 एवम उक्तस ततः कृष्णः फल्गुनं परत्यभाषत
      परिष्वज्य महातेजा वचनं वदतां वरः
  9 शरावितस तवं मया गुह्यं जञापितश च सनातनम
      धर्मं सवरूपिणं पार्थ सर्वलॊकांश च शाश्वतान
  10 अबुद्ध्वा यन न गृह्णीथास तन मे सुमहद अप्रियम
     नूनम अश्रद्दधानॊ ऽसि दुर्मेधाश चासि पाण्डव
 11 स हि धर्मः सुपर्याप्तॊ बरह्मणः पदवेदने
     न शक्यं तन मया भूयस तथा वक्तुम अशेषतः
 12 परं हि बरह्म कथितं यॊगयुक्तेन तन मया
     इतिहासं तु वक्ष्यामि तस्मिन्न अर्थे पुरातनम
 13 यथा तां बुद्धिम आस्थाय गतिम अग्र्यां गमिष्यसि
     शृणु धर्मभृतां शरेष्ठ गदतः सर्वम एव मे
 14 आगच्छद बराह्मणः कश चित सवर्गलॊकाद अरिंदम
     बरह्मलॊकाच च दुर्धर्षः सॊ ऽसमाभिः पूजितॊ ऽभवत
 15 अस्माभिः परिपृष्टश च यद आह भरतर्षभ
     दिव्येन विधिना पार्थ तच छृणुष्वाविचारयन
 16 [बर]
     मॊक्षधर्मं समाश्रित्य कृष्ण यन मानुपृच्छसि
     भूतानाम अनुकम्पार्थं यन मॊहच छेदनं परभॊ
 17 तत ते ऽहं संप्रवक्ष्यामि यथावन मधुसूदन
     शृणुष्वावहितॊ भूत्वा गदतॊ मम माधव
 18 कश चिद विप्रस तपॊ युक्तः काश्यपॊ धर्मवित्तमः
     आससाद दविजं कं चिद धर्माणाम आगतागमम
 19 गतागते सुबहुशॊ जञानविज्ञानपारगम
     लॊकतत्त्वार्थ कुशलं जञातारं सुखदुःखयॊः
 20 जाती मरणतत्त्वज्ञं कॊविदं पुण्यपापयॊः
     दरष्टारम उच्चनीचानां कर्मभिर देहिनां गतिम
 21 चरन्तं मुक्तवत सिद्धं परशान्तं संयतेन्द्रियम
     दीप्यमानं शरिया बराह्म्या करममाणं च सर्वशः
 22 अन्तर्धानगतिज्ञं च शरुत्वा तत्त्वेन काश्यपः
     तथैवान्तर्हितैः सिद्धैर यान्तं चक्रधरैः सह
 23 संभाषमाणम एकान्ते समासीनं च तैः सह
     यदृच्छया च गच्छन्तम असक्तं पवनं यथा
 24 तं समासाद्य मेधावी स तदा दविजसत्तमः
     चरणौ धर्मकामॊ वै तपस्वी सुसमाहितः
     परतिपेदे यथान्यायं भक्त्या परमया युतः
 25 विस्मितश चाद्भुतं दृष्ट्वा काश्यपस तं दविजॊत्तमम
     परिचारेण महता गुरुं वैद्यम अतॊषयत
 26 परीतात्मा चॊपपन्नश च शरुतचारित्य संयुतः
     भावेन तॊषयच चैनं गुरुवृत्त्या परंतपः
 27 तस्मै तुष्टः स शिष्याय परसन्नॊ ऽथाब्रवीद गुरुः
     सिद्धिं पराम अभिप्रेक्ष्य शृणु तन मे जनार्दन
 28 विविधैः कर्मभिस तात पुण्ययॊगैश च केवलैः
     गच्छन्तीह गतिं मर्त्या देवलॊके ऽपि च सथितिम
 29 न कव चित सुखम अत्यन्तं न कव चिच छाश्वती सथितिः
     सथानाच च महतॊ भरंशॊ दुःखलब्धात पुनः पुनः
 30 अशुभा गतयः पराप्ताः कष्टा मे पापसेवनात
     काममन्युपरीतेन तृष्णया मॊहितेन च
 31 पुनः पुनश च मरणं जन्म चैव पुनः पुनः
     आहारा विविधा भुक्ताः पीता नानाविधाः सतनाः
 32 मातरॊ विविधा दृष्टाः पितरश च पृथग्विधाः
     सुखानि च विचित्राणि दुःखानि च मयानघ
 33 परियैर विवासॊ बहुशः संवासश चाप्रियैः सह
     धननाशश च संप्राप्तॊ लब्ध्वा दुःखेन तद धनम
 34 अवमानाः सुकष्टाश च परतः सवजनात तथा
     शारीरा मानसाश चापि वेदना भृशदारुणाः
 35 पराप्ता विमाननाश चॊग्रा वधबन्धाश च दारुणाः
     पतनं निरये चैव यातनाश च यमक्षये
 36 जरा रॊगाश च सततं वासनानि च भूरिशः
     लॊके ऽसमिन्न अनुभूतानि दवंद्वजानि भृशं मया
 37 ततः कदा चिन निर्वेदान निकारान निकृतेन च
     लॊकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया
     ततः सिद्धिर इयं पराप्ता परसादाद आत्मनॊ मया
 38 नाहं पुनर इहागन्ता लॊकान आलॊकयाम्य अहम
     आ सिद्धेर आ परजा सर्गाद आत्मनॊ मे गतिः शुभा
 39 उपलब्धा दविजश्रेष्ठ तथेयं सिद्धिर उत्तमा
     इतः परं गमिष्यामि ततः परतरं पुनः
     बरह्मणः पदम अव्यग्रं मा ते ऽभूद अत्र संशयः
 40 नाहं पुनर इहागन्ता मर्त्यलॊके परंतप
     परीतॊ ऽसमि ते महाप्राज्ञ बरूहि किं करवाणि ते
 41 यदीप्सुर उपपन्नस तवं तस्य कालॊ ऽयम आगतः
     अभिजाने च तद अहं यदर्थं मा तवम आगतः
     अचिरात तु गमिष्यामि येनाहं तवाम अचूचुदम
 42 भृशं परीतॊ ऽसमि भवतश चारित्रेण विचक्षण
     परिपृच्छ यावद भवते भाषेयं यत तवेप्सितम
 43 बहु मन्ये च ते बुद्धिं भृशं संपूजयामि च
     येनाहं भवता बुद्धॊ मेधावी हय असि काश्यप
  1 [j]
      sabhāyāṃ vasatos tasyāṃ nihatyārīn mahātmanoḥ
      keśavārjunayoḥ kā nu kathā samabhavad dvija
  2 [v]
      kṛṣṇena sahitaḥ pārthaḥ svarājyaṃ prāpya kevalam
      tasyāṃ sabhāyāṃ ramyāyāṃ vijahāra mudā yutaḥ
  3 tataḥ kaṃ cit sabhoddeśaṃ svargoddeśa samaṃ nṛpa
      yadṛcchayā tau muditau jagmatuḥ svajanāvṛtau
  4 tataḥ pratītaḥ kṛṣṇena sahitaḥ pāṇḍavo 'rjunaḥ
      nirīkṣya tāṃ sabhāṃ ramyām idaṃ vacanam abravīt
  5 viditaṃ te mahābāho saṃgrāme samupasthite
      māhātmyaṃ devakī mātas tac ca te rūpam aiśvaram
  6 yat tu tad bhavatā proktaṃ tadā keśava sauhṛdāt
      tat sarvaṃ puruṣavyāghra naṣṭaṃ me naṣṭacetasaḥ
  7 mama kautūhalaṃ tv asti teṣv artheṣu punaḥ prabho
      bhavāṃś ca dvārakāṃ gantā nacirād iva mādhava
  8 evam uktas tataḥ kṛṣṇaḥ phalgunaṃ pratyabhāṣata
      pariṣvajya mahātejā vacanaṃ vadatāṃ varaḥ
  9 śrāvitas tvaṃ mayā guhyaṃ jñāpitaś ca sanātanam
      dharmaṃ svarūpiṇaṃ pārtha sarvalokāṃś ca śāśvatān
  10 abuddhvā yan na gṛhṇīthās tan me sumahad apriyam
     nūnam aśraddadhāno 'si durmedhāś cāsi pāṇḍava
 11 sa hi dharmaḥ suparyāpto brahmaṇaḥ padavedane
     na śakyaṃ tan mayā bhūyas tathā vaktum aśeṣataḥ
 12 paraṃ hi brahma kathitaṃ yogayuktena tan mayā
     itihāsaṃ tu vakṣyāmi tasminn arthe purātanam
 13 yathā tāṃ buddhim āsthāya gatim agryāṃ gamiṣyasi
     śṛṇu dharmabhṛtāṃ śreṣṭha gadataḥ sarvam eva me
 14 āgacchad brāhmaṇaḥ kaś cit svargalokād ariṃdama
     brahmalokāc ca durdharṣaḥ so 'smābhiḥ pūjito 'bhavat
 15 asmābhiḥ paripṛṣṭaś ca yad āha bharatarṣabha
     divyena vidhinā pārtha tac chṛṇuṣvāvicārayan
 16 [br]
     mokṣadharmaṃ samāśritya kṛṣṇa yan mānupṛcchasi
     bhūtānām anukampārthaṃ yan mohac chedanaṃ prabho
 17 tat te 'haṃ saṃpravakṣyāmi yathāvan madhusūdana
     śṛṇuṣvāvahito bhūtvā gadato mama mādhava
 18 kaś cid vipras tapo yuktaḥ kāśyapo dharmavittamaḥ
     āsasāda dvijaṃ kaṃ cid dharmāṇām āgatāgamam
 19 gatāgate subahuśo jñānavijñānapāragam
     lokatattvārtha kuśalaṃ jñātāraṃ sukhaduḥkhayoḥ
 20 jātī maraṇatattvajñaṃ kovidaṃ puṇyapāpayoḥ
     draṣṭāram uccanīcānāṃ karmabhir dehināṃ gatim
 21 carantaṃ muktavat siddhaṃ praśāntaṃ saṃyatendriyam
     dīpyamānaṃ śriyā brāhmyā kramamāṇaṃ ca sarvaśaḥ
 22 antardhānagatijñaṃ ca śrutvā tattvena kāśyapaḥ
     tathaivāntarhitaiḥ siddhair yāntaṃ cakradharaiḥ saha
 23 saṃbhāṣamāṇam ekānte samāsīnaṃ ca taiḥ saha
     yadṛcchayā ca gacchantam asaktaṃ pavanaṃ yathā
 24 taṃ samāsādya medhāvī sa tadā dvijasattamaḥ
     caraṇau dharmakāmo vai tapasvī susamāhitaḥ
     pratipede yathānyāyaṃ bhaktyā paramayā yutaḥ
 25 vismitaś cādbhutaṃ dṛṣṭvā kāśyapas taṃ dvijottamam
     paricāreṇa mahatā guruṃ vaidyam atoṣayat
 26 prītātmā copapannaś ca śrutacāritya saṃyutaḥ
     bhāvena toṣayac cainaṃ guruvṛttyā paraṃtapaḥ
 27 tasmai tuṣṭaḥ sa śiṣyāya prasanno 'thābravīd guruḥ
     siddhiṃ parām abhiprekṣya śṛṇu tan me janārdana
 28 vividhaiḥ karmabhis tāta puṇyayogaiś ca kevalaiḥ
     gacchantīha gatiṃ martyā devaloke 'pi ca sthitim
 29 na kva cit sukham atyantaṃ na kva cic chāśvatī sthitiḥ
     sthānāc ca mahato bhraṃśo duḥkhalabdhāt punaḥ punaḥ
 30 aśubhā gatayaḥ prāptāḥ kaṣṭā me pāpasevanāt
     kāmamanyuparītena tṛṣṇayā mohitena ca
 31 punaḥ punaś ca maraṇaṃ janma caiva punaḥ punaḥ
     āhārā vividhā bhuktāḥ pītā nānāvidhāḥ stanāḥ
 32 mātaro vividhā dṛṣṭāḥ pitaraś ca pṛthagvidhāḥ
     sukhāni ca vicitrāṇi duḥkhāni ca mayānagha
 33 priyair vivāso bahuśaḥ saṃvāsaś cāpriyaiḥ saha
     dhananāśaś ca saṃprāpto labdhvā duḥkhena tad dhanam
 34 avamānāḥ sukaṣṭāś ca parataḥ svajanāt tathā
     śārīrā mānasāś cāpi vedanā bhṛśadāruṇāḥ
 35 prāptā vimānanāś cogrā vadhabandhāś ca dāruṇāḥ
     patanaṃ niraye caiva yātanāś ca yamakṣaye
 36 jarā rogāś ca satataṃ vāsanāni ca bhūriśaḥ
     loke 'sminn anubhūtāni dvaṃdvajāni bhṛśaṃ mayā
 37 tataḥ kadā cin nirvedān nikārān nikṛtena ca
     lokatantraṃ parityaktaṃ duḥkhārtena bhṛśaṃ mayā
     tataḥ siddhir iyaṃ prāptā prasādād ātmano mayā
 38 nāhaṃ punar ihāgantā lokān ālokayāmy aham
     ā siddher ā prajā sargād ātmano me gatiḥ śubhā
 39 upalabdhā dvijaśreṣṭha tatheyaṃ siddhir uttamā
     itaḥ paraṃ gamiṣyāmi tataḥ parataraṃ punaḥ
     brahmaṇaḥ padam avyagraṃ mā te 'bhūd atra saṃśayaḥ
 40 nāhaṃ punar ihāgantā martyaloke paraṃtapa
     prīto 'smi te mahāprājña brūhi kiṃ karavāṇi te
 41 yadīpsur upapannas tvaṃ tasya kālo 'yam āgataḥ
     abhijāne ca tad ahaṃ yadarthaṃ mā tvam āgataḥ
     acirāt tu gamiṣyāmi yenāhaṃ tvām acūcudam
 42 bhṛśaṃ prīto 'smi bhavataś cāritreṇa vicakṣaṇa
     paripṛccha yāvad bhavate bhāṣeyaṃ yat tavepsitam
 43 bahu manye ca te buddhiṃ bhṛśaṃ saṃpūjayāmi ca
     yenāhaṃ bhavatā buddho medhāvī hy asi kāśyapa


Next: Chapter 17