Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 15

  1 [ज]
      विजिते पाण्डवेयैस तु परशान्ते च दविजॊत्तम
      राष्ट्रे किं चक्रतुर वीरौ वासुदेवधनंजयौ
  2 [व]
      विजिते पाण्डवेयैस तु परशान्ते च विशां पते
      राष्ट्रे बभूवतुर हृष्टौ वासुदेवधनंजयौ
  3 विजह्राते मुदा युक्तौ दिवि देवेश्वराव इव
      तौ वनेषु विचित्रेषु पर्वतानां च सानुषु
  4 शैलेषु रमणीयेषु पल्वलेषु नदीषु च
      चङ्क्रम्यमाणौ संहृष्टाव अश्विनाव इव नन्दने
  5 इन्द्रप्रस्थे महात्मानौ रेमाते कृष्ण पाण्डवौ
      परविश्य तां सभां रम्यां विजह्राते च भारत
  6 तत्र युद्धकथाश चित्राः परिक्लेशांश च पार्थिव
      कथा यॊगे कथा यॊगे कथयाम आसतुस तदा
  7 ऋषीणां देवतानां च वंशांस ताव आहतुस तदा
      परीयमाणौ महात्मानौ पुराणाव ऋषिसत्तमौ
  8 मधुरास तु कथाश चित्राश चित्रार्थ पदनिश्चयाः
      निश्चयज्ञः स पार्थाय कथयाम आस केशवः
  9 पुत्रशॊकाभिसंतप्तं जञातीनां च सहस्रशः
      कथाभिः शमयाम आस पार्थं शौरिर जनार्दनः
  10 स तम आश्वास्य विधिवद विधानज्ञॊ महातपाः
     अपहृत्यात्मनॊ भारं विशश्रामेव सात्वतः
 11 ततः कथान्ते गॊविन्दॊ गुडाकेशम उवाच ह
     सान्त्वयञ शलक्ष्णया वाचा हेतुयुक्तम इदं वचः
 12 विजितेयं धरा कृत्स्ना सव्यसाचिन परंतप
     तवद बाहुबलम आश्रित्य राज्ञा धर्मसुतेन ह
 13 असपत्नां महीं भुङ्क्ते धर्मराजॊ युधिष्ठिरः
     भीमसेनप्रभावेन यमयॊश च नरॊत्तम
 14 धर्मेण राज्ञा धर्मज्ञ पराप्तं राज्यम अकण्टकम
     धर्मेण निहतः संख्ये स च राजा सुयॊधनः
 15 अधर्मरुचयॊ लुब्धाः सदा चाप्रिय वादिनः
     धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः
 16 परशान्ताम अखिलां पार्थ पृथिवीं पृथिवीपतिः
     भुङ्क्ते धर्मसुतॊ राजा तवया गुप्तः कुरूद्वह
 17 रमे चाहं तवया सार्धम अरण्येष्व अपि पाण्डव
     किम उ यत्र जनॊ ऽयं वै पृथा चामित्रकर्शन
 18 यत्र धर्मसुतॊ राजा यत्र भीमॊ महाबलः
     यत्र माद्रवती पुत्रौ रतिस तत्र परा मम
 19 तथैव सवर्गकल्पेषु सभॊद्देशेषु भारत
     रमणीयेषु पुण्येषु सहितस्य तवयानघ
 20 कालॊ महांस तव अतीतॊ मे शूर पुत्रम अपश्यतः
     बलदेवं च कौरव्य तथान्यान वृष्णिपुंगवान
 21 सॊ ऽहं गन्तुम अभीप्सामि पुरीं दवारवतीं परति
     रॊचतां गमनं मह्यं तवापि पुरुषर्षभ
 22 उक्तॊ बहुविधं राजा तत्र तत्र युधिष्ठिरः
     स ह भीष्मेण यद्य उक्तम अस्माभिः शॊककारिते
 23 शिष्टॊ युधिष्ठिरॊ ऽसमाभिः शास्ता सन्न अपि पाण्डवः
     तेन तच च वचः सम्यग गृहीतं सुमहात्मना
 24 धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि
     सत्यं धर्मॊ मतिश चाग्र्या सथितिश च सततं सथिरा
 25 तद्गत्वा तं महात्मानं यदि ते रॊचते ऽरजुन
     अस्मद गमनसंयुक्तं वचॊ बरूहि जनाधिपम
 26 न हि तस्याप्रियं कुर्यां पराणत्यागे ऽपय उपस्थिते
     कुतॊ गन्तुं महाबाहॊ पुरीं दवारवतीं परति
 27 सर्वं तव इदम अहं पार्थ तवत परीतिहितकाम्यया
     बरवीमि सत्यं कौरव्य न मिथ्यैतत कथं चन
 28 परयॊजनं च निर्वृत्तम इह वासे ममार्जुन
     धार्तराष्ट्रॊ हतॊ राजा सबलः सपदानुगः
 29 पृथिवी च वशे तात धर्मपुत्रस्य धीमतः
     सथिता समुद्रवसना स शैलवनकानना
     चिता रत्नैर बहुविधैः कुरुराजस्य पाण्डव
 30 धर्मेण राजा धर्मज्ञः पातु सर्वां वसुंधराम
     उपास्यमानॊ बहुभिः सिद्धैश चापि महात्मभिः
     सतूयमानश च सततं बन्दिभिर भरतर्षभ
 31 तन मया सह गत्वाद्य राजानं कुरुवर्धनम
     आपृच्छ कुरुशार्दूल गमनं दवारकां परति
 32 इदं शरीरं वसु यच च मे गृहे; निवेदितं पार्थ सदा युधिष्ठिरे
     परियश च मान्यश च हि मे युधिष्ठिरः; सदा कुरूणाम अधिपॊ महामतिः
 33 परयॊजनं चापि निवासकारणे; न विद्यते मे तवदृते महाभुज
     सथिता हि पृथ्वी तव पार्थ शासने; गुरॊः सुवृत्तस्य युधिष्ठिरस्य ह
 34 इतीदम उक्तं स तदा महात्मना; जनार्दनेनामित विक्रमॊ ऽरजुनः
     तथेति कृच्छ्राद इव वाचम ईरयञ; जनार्धनं संप्रतिपूज्य पार्थिव
  1 [j]
      vijite pāṇḍaveyais tu praśānte ca dvijottama
      rāṣṭre kiṃ cakratur vīrau vāsudevadhanaṃjayau
  2 [v]
      vijite pāṇḍaveyais tu praśānte ca viśāṃ pate
      rāṣṭre babhūvatur hṛṣṭau vāsudevadhanaṃjayau
  3 vijahrāte mudā yuktau divi deveśvarāv iva
      tau vaneṣu vicitreṣu parvatānāṃ ca sānuṣu
  4 śaileṣu ramaṇīyeṣu palvaleṣu nadīṣu ca
      caṅkramyamāṇau saṃhṛṣṭāv aśvināv iva nandane
  5 indraprasthe mahātmānau remāte kṛṣṇa pāṇḍavau
      praviśya tāṃ sabhāṃ ramyāṃ vijahrāte ca bhārata
  6 tatra yuddhakathāś citrāḥ parikleśāṃś ca pārthiva
      kathā yoge kathā yoge kathayām āsatus tadā
  7 ṛṣīṇāṃ devatānāṃ ca vaṃśāṃs tāv āhatus tadā
      prīyamāṇau mahātmānau purāṇāv ṛṣisattamau
  8 madhurās tu kathāś citrāś citrārtha padaniścayāḥ
      niścayajñaḥ sa pārthāya kathayām āsa keśavaḥ
  9 putraśokābhisaṃtaptaṃ jñātīnāṃ ca sahasraśaḥ
      kathābhiḥ śamayām āsa pārthaṃ śaurir janārdanaḥ
  10 sa tam āśvāsya vidhivad vidhānajño mahātapāḥ
     apahṛtyātmano bhāraṃ viśaśrāmeva sātvataḥ
 11 tataḥ kathānte govindo guḍākeśam uvāca ha
     sāntvayañ ślakṣṇayā vācā hetuyuktam idaṃ vacaḥ
 12 vijiteyaṃ dharā kṛtsnā savyasācin paraṃtapa
     tvad bāhubalam āśritya rājñā dharmasutena ha
 13 asapatnāṃ mahīṃ bhuṅkte dharmarājo yudhiṣṭhiraḥ
     bhīmasenaprabhāvena yamayoś ca narottama
 14 dharmeṇa rājñā dharmajña prāptaṃ rājyam akaṇṭakam
     dharmeṇa nihataḥ saṃkhye sa ca rājā suyodhanaḥ
 15 adharmarucayo lubdhāḥ sadā cāpriya vādinaḥ
     dhārtarāṣṭrā durātmānaḥ sānubandhā nipātitāḥ
 16 praśāntām akhilāṃ pārtha pṛthivīṃ pṛthivīpatiḥ
     bhuṅkte dharmasuto rājā tvayā guptaḥ kurūdvaha
 17 rame cāhaṃ tvayā sārdham araṇyeṣv api pāṇḍava
     kim u yatra jano 'yaṃ vai pṛthā cāmitrakarśana
 18 yatra dharmasuto rājā yatra bhīmo mahābalaḥ
     yatra mādravatī putrau ratis tatra parā mama
 19 tathaiva svargakalpeṣu sabhoddeśeṣu bhārata
     ramaṇīyeṣu puṇyeṣu sahitasya tvayānagha
 20 kālo mahāṃs tv atīto me śūra putram apaśyataḥ
     baladevaṃ ca kauravya tathānyān vṛṣṇipuṃgavān
 21 so 'haṃ gantum abhīpsāmi purīṃ dvāravatīṃ prati
     rocatāṃ gamanaṃ mahyaṃ tavāpi puruṣarṣabha
 22 ukto bahuvidhaṃ rājā tatra tatra yudhiṣṭhiraḥ
     sa ha bhīṣmeṇa yady uktam asmābhiḥ śokakārite
 23 śiṣṭo yudhiṣṭhiro 'smābhiḥ śāstā sann api pāṇḍavaḥ
     tena tac ca vacaḥ samyag gṛhītaṃ sumahātmanā
 24 dharmaputre hi dharmajñe kṛtajñe satyavādini
     satyaṃ dharmo matiś cāgryā sthitiś ca satataṃ sthirā
 25 tadgatvā taṃ mahātmānaṃ yadi te rocate 'rjuna
     asmad gamanasaṃyuktaṃ vaco brūhi janādhipam
 26 na hi tasyāpriyaṃ kuryāṃ prāṇatyāge 'py upasthite
     kuto gantuṃ mahābāho purīṃ dvāravatīṃ prati
 27 sarvaṃ tv idam ahaṃ pārtha tvat prītihitakāmyayā
     bravīmi satyaṃ kauravya na mithyaitat kathaṃ cana
 28 prayojanaṃ ca nirvṛttam iha vāse mamārjuna
     dhārtarāṣṭro hato rājā sabalaḥ sapadānugaḥ
 29 pṛthivī ca vaśe tāta dharmaputrasya dhīmataḥ
     sthitā samudravasanā sa śailavanakānanā
     citā ratnair bahuvidhaiḥ kururājasya pāṇḍava
 30 dharmeṇa rājā dharmajñaḥ pātu sarvāṃ vasuṃdharām
     upāsyamāno bahubhiḥ siddhaiś cāpi mahātmabhiḥ
     stūyamānaś ca satataṃ bandibhir bharatarṣabha
 31 tan mayā saha gatvādya rājānaṃ kuruvardhanam
     āpṛccha kuruśārdūla gamanaṃ dvārakāṃ prati
 32 idaṃ śarīraṃ vasu yac ca me gṛhe; niveditaṃ pārtha sadā yudhiṣṭhire
     priyaś ca mānyaś ca hi me yudhiṣṭhiraḥ; sadā kurūṇām adhipo mahāmatiḥ
 33 prayojanaṃ cāpi nivāsakāraṇe; na vidyate me tvadṛte mahābhuja
     sthitā hi pṛthvī tava pārtha śāsane; guroḥ suvṛttasya yudhiṣṭhirasya ha
 34 itīdam uktaṃ sa tadā mahātmanā; janārdanenāmita vikramo 'rjunaḥ
     tatheti kṛcchrād iva vācam īrayañ; janārdhanaṃ saṃpratipūjya pārthiva


Next: Chapter 16