Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 12

  1 [वा]
      दविविधॊ जायते वयाधिः शारीरॊ मानसस तथा
      परस्परं तयॊर जन्म निर्द्वंद्वं नॊपलभ्यते
  2 शरीरे जायते वयाथिः शारीरॊ नात्र संशयः
      मानसॊ जायते वयाधिर मनस्य एवेति निश्चयः
  3 शीतॊष्णे चैव वायुश च गुणा राजञ शरीरजाः
      तेषां गुणानां साम्यं चेत तद आहुः सवस्थलक्षणम
      उष्णेन बाध्यते शीतं शीतेनॊष्णं च बाध्यते
  4 सत्त्वं रजस तमश चेति तरयस तव आत्मगुणाः समृताः
      तेषां गुणानां साम्यं चेत तद आहुः सवस्थलक्षणम
      तेषाम अन्यतमॊत्सेके विधानम उपदिश्यते
  5 हर्षेण बाध्यते शॊकॊ हर्षः शॊकेन बाध्यते
      कश चिद दुःखे वर्तमानः सुखस्य समर्तुम इच्छति
      कश चित सुखे वर्तमानॊ दुःखस्य समर्तुम इच्छति
  6 स तवं न दुःखी दुःखस्य न सुखी सुसुखस्य वा
      समर्तुम इच्छसि कौन्तेय दिष्टं हि बलवत्तरम
  7 अथ वा ते सवभावॊ ऽयं येन पार्थावकृष्यसे
      दृष्ट्वा सभा गतां कृष्णाम एकवस्त्रां रजस्वलाम
      मिषतां पाण्डवेयानां न तत संस्मर्तुम इच्छसि
  8 परव्राजनं च नगराद अजिनैश च विवासनम
      महारण्यनिवासश च न तस्य समर्तुम इच्छसि
  9 जटासुरात परिक्लेशश चित्रसेनेन चाहवः
      सैन्धवाच च परिक्लेशॊ न तस्य समर्तुम इच्छसि
  10 पुनर अज्ञातचर्यायां कीचकेन पदा वधः
     याज्ञसेन्यास तदा पार्थ न तस्य समर्तुम इच्छसि
 11 यच च ते दरॊण भीष्माभ्यां युद्धम आसीद अरिंदम
     मनसैकेन यॊद्धव्यं तत ते युद्धम उपस्थितम
     तस्माद अभ्युपगन्तव्यं युद्धाय भरतर्षभ
 12 परम अव्यक्तरूपस्य परं मुक्त्वा सवकर्मभिः
     यत्र नैव शरैः कार्यं न भृत्यैर न च बन्धुभिः
     आत्मनैकेन यॊद्धव्यं तत ते युद्धम उपस्थितम
 13 तस्मिन्न अनिर्जिते युद्धे काम अवस्थां गमिष्यसि
     एतज जञात्वा तु कौन्तेय कृतकृत्यॊ भविष्यसि
 14 एतां बुद्धिं विनिश्चित्य भूतानाम आगतिं गतिम
     पितृपैतामहे वृत्ते शाधि राज्यं यथॊचितम
  1 [vā]
      dvividho jāyate vyādhiḥ śārīro mānasas tathā
      parasparaṃ tayor janma nirdvaṃdvaṃ nopalabhyate
  2 śarīre jāyate vyāthiḥ śārīro nātra saṃśayaḥ
      mānaso jāyate vyādhir manasy eveti niścayaḥ
  3 śītoṣṇe caiva vāyuś ca guṇā rājañ śarīrajāḥ
      teṣāṃ guṇānāṃ sāmyaṃ cet tad āhuḥ svasthalakṣaṇam
      uṣṇena bādhyate śītaṃ śītenoṣṇaṃ ca bādhyate
  4 sattvaṃ rajas tamaś ceti trayas tv ātmaguṇāḥ smṛtāḥ
      teṣāṃ guṇānāṃ sāmyaṃ cet tad āhuḥ svasthalakṣaṇam
      teṣām anyatamotseke vidhānam upadiśyate
  5 harṣeṇa bādhyate śoko harṣaḥ śokena bādhyate
      kaś cid duḥkhe vartamānaḥ sukhasya smartum icchati
      kaś cit sukhe vartamāno duḥkhasya smartum icchati
  6 sa tvaṃ na duḥkhī duḥkhasya na sukhī susukhasya vā
      smartum icchasi kaunteya diṣṭaṃ hi balavattaram
  7 atha vā te svabhāvo 'yaṃ yena pārthāvakṛṣyase
      dṛṣṭvā sabhā gatāṃ kṛṣṇām ekavastrāṃ rajasvalām
      miṣatāṃ pāṇḍaveyānāṃ na tat saṃsmartum icchasi
  8 pravrājanaṃ ca nagarād ajinaiś ca vivāsanam
      mahāraṇyanivāsaś ca na tasya smartum icchasi
  9 jaṭāsurāt parikleśaś citrasenena cāhavaḥ
      saindhavāc ca parikleśo na tasya smartum icchasi
  10 punar ajñātacaryāyāṃ kīcakena padā vadhaḥ
     yājñasenyās tadā pārtha na tasya smartum icchasi
 11 yac ca te droṇa bhīṣmābhyāṃ yuddham āsīd ariṃdama
     manasaikena yoddhavyaṃ tat te yuddham upasthitam
     tasmād abhyupagantavyaṃ yuddhāya bharatarṣabha
 12 param avyaktarūpasya paraṃ muktvā svakarmabhiḥ
     yatra naiva śaraiḥ kāryaṃ na bhṛtyair na ca bandhubhiḥ
     ātmanaikena yoddhavyaṃ tat te yuddham upasthitam
 13 tasminn anirjite yuddhe kām avasthāṃ gamiṣyasi
     etaj jñātvā tu kaunteya kṛtakṛtyo bhaviṣyasi
 14 etāṃ buddhiṃ viniścitya bhūtānām āgatiṃ gatim
     pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam


Next: Chapter 13