Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 11

  1 [व]
      इत्य उक्ते नृपतौ तस्मिन वयासेनाद्भुत कर्मणा
      वासुदेवॊ महातेजास ततॊ वचनम आददे
  2 तं नृपं दीनमनसं निहतज्ञातिबान्धवम
      उपप्लुतम इवादित्यं स धूमम इव पावकम
  3 निर्विण्ण मनसं पार्थं जञात्वा वृष्णिकुलॊद्वहः
      आश्वासयन धर्मसुतं परवक्तुम उपचक्रमे
  4 [वा]
      सर्वं जिह्मं मृत्युपदम आर्जवं बरह्मणः पदम
      एतावाञ जञानविषयः किं परलापः करिष्यति
  5 नैव ते निष्ठितं कर्म नैव ते शत्रवॊ जिताः
      कथं शत्रुं शरीरस्थम आत्मानं नावबुध्यसे
  6 अत्र ते वर्तयिष्यामि यथा धर्मं यथा शरुतम
      इन्द्रस्य सह वृत्रेण यथा युद्धम अवर्तत
  7 वृत्रेण पृथिवी वयाप्ता पुरा किल नराधिप
      दृष्ट्वा स पृथिवीं वयाप्तां गन्धस्य विषये हृते
      धरा हरणदुर्गन्धॊ विषयः समपद्यत
  8 शतक्रतुश चुकॊपाथ गन्धस्य विषये हृते
      वृत्रस्य स ततः करुद्धॊ वज्रं घॊरम अवासृजत
  9 स वध्यमानॊ वज्रेण पृथिव्यां भूरि तेजसा
      विवेश सहसैवापॊ जग्राह विषयं ततः
  10 वयाप्तास्व अथासु वृत्रेण रसे च विषये हृते
     शतक्रतुर अभिक्रुद्धस तासु वज्रम अवासृजत
 11 स वध्यमानॊ वज्रेण सलिले भूरि तेजसा
     विवेश सहसा जयॊतिर जग्राह विषयं ततः
 12 वयाप्ते जयॊतिषि वृत्रेण रूपे ऽथ विषये हृते
     शतक्रतुर अभिक्रुद्धस तत्र वज्रम अवासृजत
 13 स वध्यमानॊ वज्रेण सुभृशं भूरि तेजसा
     विवेश सहसा वायुं जग्राह विषयं ततः
 14 वयाप्ते वायौ तु वृत्रेण सपर्शे ऽथ विषये हृते
     शतक्रतुर अभिक्रुद्धस तत्र वज्रम अवासृजत
 15 स वध्यमानॊ वज्रेण तस्मिन्न अमिततेजसा
     आकाशम अभिदुद्राव जग्राह विषयं ततः
 16 आकाशे वृत्र भूते च शब्दे च विषये हृते
     शतक्रतुर अभिक्रुद्धस तत्र वज्रम अवासृजत
 17 स वध्यमानॊ वज्रेण तस्मिन्न अमिततेजसा
     विवेश सहसा शक्रं जग्राह विषयं ततः
 18 तस्य वृत्र गृहीतस्य मॊहः समभवन महान
     रथंतरेण तं तात वसिष्ठः परत्यबॊधयत
 19 ततॊ वृत्रं शरीरस्थं जघान भरतर्षभ
     शतक्रतुर अदृश्येन वज्रेणेतीह नः शरुतम
 20 इदं धर्मरहस्यं च शक्रेणॊक्तं महर्षिषु
     ऋषिभिश च मम परॊक्तं तन निबॊध नराधिप
  1 [v]
      ity ukte nṛpatau tasmin vyāsenādbhuta karmaṇā
      vāsudevo mahātejās tato vacanam ādade
  2 taṃ nṛpaṃ dīnamanasaṃ nihatajñātibāndhavam
      upaplutam ivādityaṃ sa dhūmam iva pāvakam
  3 nirviṇṇa manasaṃ pārthaṃ jñātvā vṛṣṇikulodvahaḥ
      āśvāsayan dharmasutaṃ pravaktum upacakrame
  4 [vā]
      sarvaṃ jihmaṃ mṛtyupadam ārjavaṃ brahmaṇaḥ padam
      etāvāñ jñānaviṣayaḥ kiṃ pralāpaḥ kariṣyati
  5 naiva te niṣṭhitaṃ karma naiva te śatravo jitāḥ
      kathaṃ śatruṃ śarīrastham ātmānaṃ nāvabudhyase
  6 atra te vartayiṣyāmi yathā dharmaṃ yathā śrutam
      indrasya saha vṛtreṇa yathā yuddham avartata
  7 vṛtreṇa pṛthivī vyāptā purā kila narādhipa
      dṛṣṭvā sa pṛthivīṃ vyāptāṃ gandhasya viṣaye hṛte
      dharā haraṇadurgandho viṣayaḥ samapadyata
  8 śatakratuś cukopātha gandhasya viṣaye hṛte
      vṛtrasya sa tataḥ kruddho vajraṃ ghoram avāsṛjat
  9 sa vadhyamāno vajreṇa pṛthivyāṃ bhūri tejasā
      viveśa sahasaivāpo jagrāha viṣayaṃ tataḥ
  10 vyāptāsv athāsu vṛtreṇa rase ca viṣaye hṛte
     śatakratur abhikruddhas tāsu vajram avāsṛjat
 11 sa vadhyamāno vajreṇa salile bhūri tejasā
     viveśa sahasā jyotir jagrāha viṣayaṃ tataḥ
 12 vyāpte jyotiṣi vṛtreṇa rūpe 'tha viṣaye hṛte
     śatakratur abhikruddhas tatra vajram avāsṛjat
 13 sa vadhyamāno vajreṇa subhṛśaṃ bhūri tejasā
     viveśa sahasā vāyuṃ jagrāha viṣayaṃ tataḥ
 14 vyāpte vāyau tu vṛtreṇa sparśe 'tha viṣaye hṛte
     śatakratur abhikruddhas tatra vajram avāsṛjat
 15 sa vadhyamāno vajreṇa tasminn amitatejasā
     ākāśam abhidudrāva jagrāha viṣayaṃ tataḥ
 16 ākāśe vṛtra bhūte ca śabde ca viṣaye hṛte
     śatakratur abhikruddhas tatra vajram avāsṛjat
 17 sa vadhyamāno vajreṇa tasminn amitatejasā
     viveśa sahasā śakraṃ jagrāha viṣayaṃ tataḥ
 18 tasya vṛtra gṛhītasya mohaḥ samabhavan mahān
     rathaṃtareṇa taṃ tāta vasiṣṭhaḥ pratyabodhayat
 19 tato vṛtraṃ śarīrasthaṃ jaghāna bharatarṣabha
     śatakratur adṛśyena vajreṇetīha naḥ śrutam
 20 idaṃ dharmarahasyaṃ ca śakreṇoktaṃ maharṣiṣu
     ṛṣibhiś ca mama proktaṃ tan nibodha narādhipa


Next: Chapter 12