Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 4

  1 [य]
      शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम
      दवैपायन मरुत्तस्य कथां परब्रूहि मे ऽनघ
  2 [व]
      आसीत कृतयुगे पूर्वं मनुर दण्डधरः परभुः
      तस्य पुत्रॊ महेष्वासः परजातिर इति विश्रुतः
  3 परजातेर अभवत पुत्रः कषुप इत्य अभिविश्रुतः
      कषुपस्य पुत्रस तव इक्ष्वाकुर महीपालॊ ऽभवत परभुः
  4 तस्य पुत्रशतं राजन्न आसीत परमधार्मिकम
      तांस्त तु सर्वान महीपालान इक्ष्वाकुर अकरॊत परभुः
  5 तेषां जयेष्ठस तु विंशॊ ऽभूत परतिमानं धनुष्मताम
      विंशस्य पुत्रः कल्याणॊ विविंशॊ नाम भारत
  6 विविंशस्य सुता राजन बभूवुर दश पञ्च च
      सर्वे धनुषि विक्रान्ता बरह्मण्याः सत्यवादिनः
  7 दानधर्मरताः सन्तः सततं परियवादिनः
      तेषां जयेष्ठः खनी नेत्रः स तान सर्वान अपीडयत
  8 सवनीनेत्रस तु विक्रान्तॊ जित्वा राज्यम अकण्टकम
      नाशक्नॊद रक्षितुं राज्यं नान्वरज्यन्त तं परजाः
  9 तम अपास्य च तद राष्ट्रं तस्य पुत्रं सुवर्चसम
      अभ्यषिञ्चत राजेन्द्र मुदितं चाभवत तदा
  10 स पितुर विक्रियां दृष्ट्वा राज्यान निरसनं तथा
     नियतॊ वर्तयाम आस परजाहितचिकीर्षया
 11 बरह्मण्यः सत्यवादी च शुचिः शम दमान्वितः
     परजास तं चान्वरज्यन्त धर्मनित्यं मनस्विनम
 12 तस्य धर्मप्रवृत्तस्य वयशीर्यत कॊशवाहनम
     तं कषीणकॊशं सामन्ताः समन्तात पर्यपीडयन
 13 स पीड्यमानॊ बहुभिः कषीणकॊशस तव अवाहनः
     आर्तिम आर्छत परां राजा सह भृत्यैः पुरेण च
 14 न चैनं परिहर्तुं ते ऽशक्नुवन परिसंक्षये
     सम्यग्वृत्तॊ हि राजा स धर्मनित्यॊ युधिष्ठिर
 15 यदा तु परमाम आर्तिं गतॊ ऽसौ स पुरॊ नृपः
     ततः परदध्मौ स करं परादुरासीत ततॊ बलम
 16 ततस तान अजयत सर्वान परातिसीमान नराधिपान
     एतस्मात कारणाद राजन विश्रुतः स करंधमः
 17 तस्य कारंधमः पुत्रस तरेतायुगमुखे ऽभवत
     इन्द्राद अनवरः शरीमान देवैर अपि सुदुर्जयः
 18 तस्य सर्वे महीपाला वर्तन्ते सम वशे तदा
     स हि सम्राड अभूत तेषां वृत्तेन च बलेन च
 19 अविक्षिन नाम धर्मात्मा शौर्येणेन्द्र समॊ ऽभवत
     यज्ञशीलः कर्म रतिर धृतिमान संयतेन्द्रियः
 20 तेजसादित्यसदृशः कषमया पृथिवीसमः
     बृहस्पतिसमॊ बुद्ध्या हिमवान इव सुस्थिरः
 21 कर्मणा मनसा वाचा दमेन परशमेन च
     मनांस्य आराधयाम आस परजानां स महीपतिः
 22 य ईजे हयमेधानां शतेन विधिवत परभुः
     याजयाम आस यं विद्वान सवयम एवाङ्गिराः परभुः
 23 तस्य पुत्रॊ ऽतिचक्राम पितरं गुणवत्तया
     मरुत्तॊ नाम धर्मज्ञश चक्रवर्ती महायशाः
 24 नागायुत समप्राणः साक्षाद विष्णुर इवापरः
     स यक्ष्यमाणॊ धर्मात्मा शातकुम्भमयान्य उत
     कारयाम आस शुभ्राणि भाजनानि सहस्रशः
 25 मेरुं पर्वतम आसाद्य हिमवत्पार्श्व उत्तरे
     काञ्चनः सुमहान पादस तत्र कर्म चकार सः
 26 ततः कुण्डानि पात्रीश च पिठराण्य आसनानि च
     चक्रुः सुवर्णकर्तारॊ येषां संख्या न विद्यते
 27 तस्यैव च समीपे स यज्ञवाटॊ बभूव ह
     ईजे तत्र स धर्मात्मा विधिवत पृथिवीपतिः
     मरुत्तः सहितैः सर्वैः परजा पालैर नराधिपः
  1 [y]
      śuśrūṣe tasya dharmajña rājarṣeḥ parikīrtanam
      dvaipāyana maruttasya kathāṃ prabrūhi me 'nagha
  2 [v]
      āsīt kṛtayuge pūrvaṃ manur daṇḍadharaḥ prabhuḥ
      tasya putro maheṣvāsaḥ prajātir iti viśrutaḥ
  3 prajāter abhavat putraḥ kṣupa ity abhiviśrutaḥ
      kṣupasya putras tv ikṣvākur mahīpālo 'bhavat prabhuḥ
  4 tasya putraśataṃ rājann āsīt paramadhārmikam
      tāṃst tu sarvān mahīpālān ikṣvākur akarot prabhuḥ
  5 teṣāṃ jyeṣṭhas tu viṃśo 'bhūt pratimānaṃ dhanuṣmatām
      viṃśasya putraḥ kalyāṇo viviṃśo nāma bhārata
  6 viviṃśasya sutā rājan babhūvur daśa pañca ca
      sarve dhanuṣi vikrāntā brahmaṇyāḥ satyavādinaḥ
  7 dānadharmaratāḥ santaḥ satataṃ priyavādinaḥ
      teṣāṃ jyeṣṭhaḥ khanī netraḥ sa tān sarvān apīḍayat
  8 svanīnetras tu vikrānto jitvā rājyam akaṇṭakam
      nāśaknod rakṣituṃ rājyaṃ nānvarajyanta taṃ prajāḥ
  9 tam apāsya ca tad rāṣṭraṃ tasya putraṃ suvarcasam
      abhyaṣiñcata rājendra muditaṃ cābhavat tadā
  10 sa pitur vikriyāṃ dṛṣṭvā rājyān nirasanaṃ tathā
     niyato vartayām āsa prajāhitacikīrṣayā
 11 brahmaṇyaḥ satyavādī ca śuciḥ śama damānvitaḥ
     prajās taṃ cānvarajyanta dharmanityaṃ manasvinam
 12 tasya dharmapravṛttasya vyaśīryat kośavāhanam
     taṃ kṣīṇakośaṃ sāmantāḥ samantāt paryapīḍayan
 13 sa pīḍyamāno bahubhiḥ kṣīṇakośas tv avāhanaḥ
     ārtim ārchat parāṃ rājā saha bhṛtyaiḥ pureṇa ca
 14 na cainaṃ parihartuṃ te 'śaknuvan parisaṃkṣaye
     samyagvṛtto hi rājā sa dharmanityo yudhiṣṭhira
 15 yadā tu paramām ārtiṃ gato 'sau sa puro nṛpaḥ
     tataḥ pradadhmau sa karaṃ prādurāsīt tato balam
 16 tatas tān ajayat sarvān prātisīmān narādhipān
     etasmāt kāraṇād rājan viśrutaḥ sa karaṃdhamaḥ
 17 tasya kāraṃdhamaḥ putras tretāyugamukhe 'bhavat
     indrād anavaraḥ śrīmān devair api sudurjayaḥ
 18 tasya sarve mahīpālā vartante sma vaśe tadā
     sa hi samrāḍ abhūt teṣāṃ vṛttena ca balena ca
 19 avikṣin nāma dharmātmā śauryeṇendra samo 'bhavat
     yajñaśīlaḥ karma ratir dhṛtimān saṃyatendriyaḥ
 20 tejasādityasadṛśaḥ kṣamayā pṛthivīsamaḥ
     bṛhaspatisamo buddhyā himavān iva susthiraḥ
 21 karmaṇā manasā vācā damena praśamena ca
     manāṃsy ārādhayām āsa prajānāṃ sa mahīpatiḥ
 22 ya īje hayamedhānāṃ śatena vidhivat prabhuḥ
     yājayām āsa yaṃ vidvān svayam evāṅgirāḥ prabhuḥ
 23 tasya putro 'ticakrāma pitaraṃ guṇavattayā
     marutto nāma dharmajñaś cakravartī mahāyaśāḥ
 24 nāgāyuta samaprāṇaḥ sākṣād viṣṇur ivāparaḥ
     sa yakṣyamāṇo dharmātmā śātakumbhamayāny uta
     kārayām āsa śubhrāṇi bhājanāni sahasraśaḥ
 25 meruṃ parvatam āsādya himavatpārśva uttare
     kāñcanaḥ sumahān pādas tatra karma cakāra saḥ
 26 tataḥ kuṇḍāni pātrīś ca piṭharāṇy āsanāni ca
     cakruḥ suvarṇakartāro yeṣāṃ saṃkhyā na vidyate
 27 tasyaiva ca samīpe sa yajñavāṭo babhūva ha
     īje tatra sa dharmātmā vidhivat pṛthivīpatiḥ
     maruttaḥ sahitaiḥ sarvaiḥ prajā pālair narādhipaḥ


Next: Chapter 5