Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 3

  1 [व]
      युधिष्ठिर तव परज्ञा न सम्यग इति मे मतिः
      न हि कश चित सवयं मर्त्यः सववशः कुरुते करियाः
  2 ईश्वरेण नियुक्तॊ ऽयं साध्व असाधु च मानवः
      करॊति पुरुषः कर्म तत्र का परिदेवना
  3 आत्मानं मन्यसे चाथ पापकर्माणम अन्ततः
      शृणु तत्र यथा पापम अपाकृष्येत भारत
  4 तपॊभिः करतुभिश चैव दानेन च युधिष्ठिर
      तरन्ति नित्यं पुरुषा ये सम पापानि कुर्वते
  5 यज्ञेन तपसा चैव दानेन च नराधिप
      पूयन्ते राजशार्दूल नरा दुष्कृतकर्मिणः
  6 असुराश च सुराश चैव पुण्यहेतॊर मखक्रियाम
      परयतन्ते महात्मानस तस्माद यज्ञाः परायणम
  7 यज्ञैर एव महात्मानॊ बभूवुर अधिकाः सुराः
      ततॊ देवाः करियावन्तॊ दानवान अभ्यधर्षयन
  8 राजसूयाश्वमेधौ च सर्वमेधं च भारत
      नरमेधं च नृपते तवम आहर युधिष्ठिर
  9 यजस्व वाजिमेधेन विधिवद दक्षिणावता
      बहु कामान्न वित्तेन रामॊ दाशरथिर यथा
  10 यथा च भरतॊ राजा दौःषन्तिः पृथिवीपतिः
     शाकुन्तलॊ महावीर्यस तव पूर्वपितामहः
 11 [य]
     असंशयं वाजिमेधः पावयेत पृथिवीम अपि
     अभिप्रायस तु मे कश चित तं तवं शरॊतुम इहार्हसि
 12 इमं जञातिबधं कृत्वा सुमहान्तं दविजॊत्तम
     दानम अल्पं न शक्यामि दातुं वित्तं च नास्ति मे
 13 न च बालान इमान दीनान उत्सहे वसु याचितुम
     तथैवार्द्र वरणान कृच्छ्रे वर्तमानान नृपात्मजान
 14 सवयं विनाश्य पृथिवीं यज्ञार्थे दविजसत्तम
     करम आहारयिष्यामि कथं शॊकपरायणान
 15 दुर्यॊधनापराधेन वसुधा वसुधाधिपाः
     परनष्टा यॊजयित्वास्मान अकीर्त्या मुनिसत्तम
 16 दुर्यॊधनेन पृथिवी कषयिता वित्तकारणात
     कॊशश चापि विशीर्णॊ ऽसौ धार्तराष्ट्रस्य दुर्मतेः
 17 पृथिवी दक्षिणा चात्र विधिः परथमकल्पिकः
     विद्वद्भिः परिदृष्टॊ ऽयं शिष्टॊ विधिविपर्ययः
 18 न च परतिनिधिं कर्तुं चिकीर्षामि तपॊधन
     अत्र मे भगवन सम्यक साचिव्यं कर्तुम अर्हसि
 19 [व]
     एवम उक्तस तु पार्थेन कृष्णद्वैपायनस तदा
     मुहूर्तम अनुसंचिन्त्य धर्मराजानम अब्रवीत
 20 विद्यते दरविणं पार्थ गिरौ हिमवति सथितम
     उत्सृष्टं बराह्मणैर यज्ञे मरुत्तस्य महीपतेः
     तद आनयस्व कौन्तेय पर्याप्तं तद भविष्यति
 21 [य]
     कथं यज्ञे मरुत्तस्य दरविणं तत समाचितम
     कस्मिंश च काले स नृपॊ बभूव वदतां वर
 22 [व]
     यदि शुश्रूषसे पार्थ शृणु कारंधमं नृपम
     यस्मिन काले महावीर्यः स राजासीन महाधनः
  1 [v]
      yudhiṣṭhira tava prajñā na samyag iti me matiḥ
      na hi kaś cit svayaṃ martyaḥ svavaśaḥ kurute kriyāḥ
  2 īśvareṇa niyukto 'yaṃ sādhv asādhu ca mānavaḥ
      karoti puruṣaḥ karma tatra kā paridevanā
  3 ātmānaṃ manyase cātha pāpakarmāṇam antataḥ
      śṛṇu tatra yathā pāpam apākṛṣyeta bhārata
  4 tapobhiḥ kratubhiś caiva dānena ca yudhiṣṭhira
      taranti nityaṃ puruṣā ye sma pāpāni kurvate
  5 yajñena tapasā caiva dānena ca narādhipa
      pūyante rājaśārdūla narā duṣkṛtakarmiṇaḥ
  6 asurāś ca surāś caiva puṇyahetor makhakriyām
      prayatante mahātmānas tasmād yajñāḥ parāyaṇam
  7 yajñair eva mahātmāno babhūvur adhikāḥ surāḥ
      tato devāḥ kriyāvanto dānavān abhyadharṣayan
  8 rājasūyāśvamedhau ca sarvamedhaṃ ca bhārata
      naramedhaṃ ca nṛpate tvam āhara yudhiṣṭhira
  9 yajasva vājimedhena vidhivad dakṣiṇāvatā
      bahu kāmānna vittena rāmo dāśarathir yathā
  10 yathā ca bharato rājā dauḥṣantiḥ pṛthivīpatiḥ
     śākuntalo mahāvīryas tava pūrvapitāmahaḥ
 11 [y]
     asaṃśayaṃ vājimedhaḥ pāvayet pṛthivīm api
     abhiprāyas tu me kaś cit taṃ tvaṃ śrotum ihārhasi
 12 imaṃ jñātibadhaṃ kṛtvā sumahāntaṃ dvijottama
     dānam alpaṃ na śakyāmi dātuṃ vittaṃ ca nāsti me
 13 na ca bālān imān dīnān utsahe vasu yācitum
     tathaivārdra vraṇān kṛcchre vartamānān nṛpātmajān
 14 svayaṃ vināśya pṛthivīṃ yajñārthe dvijasattama
     karam āhārayiṣyāmi kathaṃ śokaparāyaṇān
 15 duryodhanāparādhena vasudhā vasudhādhipāḥ
     pranaṣṭā yojayitvāsmān akīrtyā munisattama
 16 duryodhanena pṛthivī kṣayitā vittakāraṇāt
     kośaś cāpi viśīrṇo 'sau dhārtarāṣṭrasya durmateḥ
 17 pṛthivī dakṣiṇā cātra vidhiḥ prathamakalpikaḥ
     vidvadbhiḥ paridṛṣṭo 'yaṃ śiṣṭo vidhiviparyayaḥ
 18 na ca pratinidhiṃ kartuṃ cikīrṣāmi tapodhana
     atra me bhagavan samyak sācivyaṃ kartum arhasi
 19 [v]
     evam uktas tu pārthena kṛṣṇadvaipāyanas tadā
     muhūrtam anusaṃcintya dharmarājānam abravīt
 20 vidyate draviṇaṃ pārtha girau himavati sthitam
     utsṛṣṭaṃ brāhmaṇair yajñe maruttasya mahīpateḥ
     tad ānayasva kaunteya paryāptaṃ tad bhaviṣyati
 21 [y]
     kathaṃ yajñe maruttasya draviṇaṃ tat samācitam
     kasmiṃś ca kāle sa nṛpo babhūva vadatāṃ vara
 22 [v]
     yadi śuśrūṣase pārtha śṛṇu kāraṃdhamaṃ nṛpam
     yasmin kāle mahāvīryaḥ sa rājāsīn mahādhanaḥ


Next: Chapter 4