Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 151

  1 [य]
      किं शरेयः पुरुषस्येह किं कुर्वन सुखम एधते
      विपाप्मा च भवेत केन किं वा कल्मष नाशनम
  2 [भ]
      अयं दैवतवंशॊ वै ऋषिवंशसमन्वितः
      दविसंध्यं पठितः पुत्र कल्मषापहरः परः
  3 देवासुरगुरुर देवः सर्वभूतनमस्कृतः
      अचिन्त्यॊ ऽथाप्य अनिर्देश्यः सर्वप्राणॊ हय अयॊनिजः
  4 पितामहॊ जगन नाथः सावित्री बरह्मणः सती
      वेद भूर अथ कर्ता च विष्णुर नारायणः परभुः
  5 उमापतिर विरूपाक्षः सकन्दः सेनापतिस तथा
      विशाखॊ हुतभुग वायुश चन्द्रादित्यौ परभाकरौ
  6 शक्रः शचीपतिर देवॊ यमॊ धूमॊर्णया सह
      वरुणः सह गौर या च सह ऋद्ध्या धनेश्वरः
  7 सौम्या गौः सुरभिर देवी विश्रवाश च महान ऋषिः
      षट कालः सागरॊ गाङ्गा सरवन्त्यॊ ऽथ मरुद्गणाः
  8 वालखिल्यास तपःसिद्धाः कृष्णद्वैपायनस तथा
      नारदः पर्वतश चैव विश्वावसुर हहाहुहूः
  9 तुम्बरुश चित्रसेनश च देवदूतश च विश्रुतः
      देवकन्या महाभागा दिव्याश चाप्सरसां गणाः
  10 उर्वशी मेनका रम्भा मिश्रकेशी अलम्बुषा
     विश्वाची च घृताची च पञ्च चूडा तिलॊत्तमा
 11 आदित्या वसवॊ रुद्राः साश्विनः पितरॊ ऽपि च
     धर्मः सत्यं तपॊ दीक्षा वयवसायः पितामहः
 12 शर्वर्यॊ दिवसाश चैव मारीचः कश्यपस तथा
     शुक्रॊ बृहस्पतिर भौमॊ बुधॊ राहुः शनैश्चरः
 13 नक्षत्राण्य ऋतवश चैव मासाः संध्याः स वत्सराः
     वैनतेयाः समुद्राश च कद्रुजाः पन्नगास तथा
 14 शतद्रूश च विपाशा च चन्द्र भागा सरस्वती
     सिन्धुश च देविका चैव पुष्करं तीर्थम एव च
 15 गङ्गा महानदी चैव कपिला नर्मदा तथा
     कम्पुना च विशल्या च करतॊयाम्बुवाहिनी
 16 सरयूर गण्डकी चैव लॊहित्यश च महानदः
     ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा
 17 गॊदावरी च वेण्णा च कृष्ण वेणा तथाद्रिजा
     दृषद्वती च कावेरी वंक्षुर मन्दाकिनी तथा
 18 परयागं च परभासं च पुण्यं नैमिषम एव च
     तच च विश्वेश्वर सथानं यत्र तद विमलं सरः
 19 पुण्यतीर्थैर्श च कलिलं कुरुक्षेत्रं परकीर्तितम
     सिन्धूत्तमं तपॊ दानं जम्बू मार्गम अथापि च
 20 हिरण्वती वितस्ता च तथैवेक्षुमती नदी
     वेद समृतिर वैदसिनी मलवासाश च नद्य अपि
 21 भूमिभागास तथा पुण्या गङ्गा दवारम अथापि च
     ऋषिकुल्यास तथा मेध्या नदी चित्रपथा तथा
 22 कौशिकी यमुना सीता तथा चर्मण्वती नदी
     नदी भीम रथी चैव बाहुदा च महानदी
     महेन्द्र वाणी तरिदिवा नीलिका च सरस्वती
 23 नन्दा चापरनन्दा च तथा तीर्थं महाह्रदम
     गयाथ फल्गु तीर्थं च धर्मारण्यं सुरैर वृतम
 24 तथा देव नदी पुण्या सरश च बरह्मनिर्मितम
     पुण्यं तरिलॊकविख्यातं सर्वपापहरं शिवम
 25 हिमवान पर्वतश चैव दिव्यौषधिसमन्वितः
     विन्ध्यॊ धातुविचित्राङ्गस तीर्थवान औषधान्वितः
 26 मेरुर महेन्द्रॊ मलयः शवेतश च रजता चितः
     शृङ्गवान मन्दरॊ नीलॊ निषधॊ दर्दुरस तथा
 27 चित्रकूटॊ ऽञजनाभश च पर्वतॊ गन्धमादनः
     पुण्यः सॊमगिरिश चैव तथैवान्ये महीधराः
     दिशश च विदिशश चैव कषितिः सर्वे महीरुहाः
 28 विश्वे देवा नभश चैव नक्षत्राणि गरहास तथा
     पान्तु वः सततं देवाः कीर्तिताकीर्तिता मया
 29 कीर्तयानॊ नरॊ हय एतान मुच्यते सर्वकिल्बिषैः
     सतुवंश च परतिनन्दंश च मुच्यते सर्वतॊ भयात
     सर्वसंकरपापेभ्यॊ देवता सतवनन्दकः
 30 देवतान अन्तरं विप्रांस तपःसिद्धांस तपॊ ऽधिकान
     कीर्तितान कीर्तयिष्यामि सर्वपापप्रमॊचनान
 31 यवक्रीतॊ ऽथ रैभ्यश च कक्षीवान औशिजस तथा
     भृग्वङ्गिरास तथा कण्वॊ मेधातिथिर अथ परभुः
     बर्ही च गुणसंपन्नः पराचीं दिशम उपाश्रिताः
 32 भद्रां दिशं महाभागा उल्मुचुः परमुचुस तथा
     मुमुचुश च महाभागः सवस्त्य आत्रेयश च वीर्यवान
 33 मित्रा वरुणयॊः पुत्रस तथागस्त्यः परतापवान
     दृढायुश चॊर्ध्वबाहुश च विश्रुताव ऋषिसत्तमौ
 34 पश्चिमां दिशम आश्रित्य य एधन्ते निबॊध तान
     उषद्गुः सह सॊदर्यैः परिव्याधश च वीर्यवान
 35 ऋषिर दीर्घतमाश चैव गौतमः कश्यपस तथा
     एकतश च दवितश चैव तरितश चैव महर्षयः
     अत्रेः पुत्रश च धर्मात्मा तथा सारस्वतः परभुः
 36 उत्तरां दिशम आश्रित्य य एधन्ते निबॊध तान
     अत्रिर वसिष्ठः शक्तिश च पाराशर्यश च वीर्यवान
 37 विश्वामित्रॊ भरद्वाजॊ जमदग्निस तथैव च
     ऋचीक पौत्रॊ रामश च ऋषिर औद्दालकिस तथा
 38 शवेतकेतुः कॊहलश च विपुलॊ देवलस तथा
     देव शर्मा च धौम्यश च हस्तिकाश्यप एव च
 39 लॊमशॊ नाचिकेतश च लॊमहर्षण एव च
     ऋषिर उग्रश्रवाश चैव भार्गवश चयवनस तथा
 40 एष वै समवायस ते ऋषिदेव समन्वितः
     आद्यः परकीर्तितॊ राजन सर्वपापप्रमॊचनः
 41 नृगॊ ययातिर नहुषॊ यदुः पूरुश च वीर्यवान
     धुन्धुमारॊ दिलीपश च सगरश च परतापवान
 42 कृशाश्वॊ यौवनाश्वश च चित्राश्वः सत्यवांस तथा
     दुःषन्तॊ भरतश चैव चक्रवर्ती महायशाः
 43 यवनॊ जनकश चैव तथा दृढरथॊ नृपः
     रघुर नरवरश चैव तथा दशरथॊ नृपः
 44 रामॊ राक्षसहा वीरः शशबिन्दुर भगीरथः
     हरिश्चन्द्रॊ मरुत्तश च जह्नुर जाह्नवि सेविता
 45 महॊदयॊ हय अलर्कश च ऐलश चैव नराधिपः
     करंधमॊ नरश्रेष्ठः कध्मॊरश च नराधिपः
 46 दक्षॊ ऽमबरीषः कुकुरॊ रवतश च महायशाः
     मुचुकुन्दश च राजर्षिर मित्र भानुः परियं करः
 47 तरसदस्युस तथा राजा शवेतॊ राजर्षिसत्तमः
     महाभिषश च विख्यातॊ निमि राजस तथाष्टकः
 48 आयुः कषुपश च राजर्षिः कक्षेयुश च नराधिपः
     शिबिर औशीनरश चैव गयश चैव नराधिपः
 49 परतर्दनॊ दिवॊदासः सौदासः कॊसलेश्वरः
     ऐलॊ नलश च राजर्षिर मनुश चैव परजापतिः
 50 हविध्रश च पृषध्रश च परतीपः शंतनुस तथा
     कक्षसेनश च राजर्षिर ये चान्ये नानुकीर्तिताः
 51 मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः
     धरुवॊ जयॊ मे नित्यं सयात परत्र च परा गतिः
  1 [y]
      kiṃ śreyaḥ puruṣasyeha kiṃ kurvan sukham edhate
      vipāpmā ca bhavet kena kiṃ vā kalmaṣa nāśanam
  2 [bh]
      ayaṃ daivatavaṃśo vai ṛṣivaṃśasamanvitaḥ
      dvisaṃdhyaṃ paṭhitaḥ putra kalmaṣāpaharaḥ paraḥ
  3 devāsuragurur devaḥ sarvabhūtanamaskṛtaḥ
      acintyo 'thāpy anirdeśyaḥ sarvaprāṇo hy ayonijaḥ
  4 pitāmaho jagan nāthaḥ sāvitrī brahmaṇaḥ satī
      veda bhūr atha kartā ca viṣṇur nārāyaṇaḥ prabhuḥ
  5 umāpatir virūpākṣaḥ skandaḥ senāpatis tathā
      viśākho hutabhug vāyuś candrādityau prabhākarau
  6 śakraḥ śacīpatir devo yamo dhūmorṇayā saha
      varuṇaḥ saha gaur yā ca saha ṛddhyā dhaneśvaraḥ
  7 saumyā gauḥ surabhir devī viśravāś ca mahān ṛṣiḥ
      ṣaṭ kālaḥ sāgaro gāṅgā sravantyo 'tha marudgaṇāḥ
  8 vālakhilyās tapaḥsiddhāḥ kṛṣṇadvaipāyanas tathā
      nāradaḥ parvataś caiva viśvāvasur hahāhuhūḥ
  9 tumbaruś citrasenaś ca devadūtaś ca viśrutaḥ
      devakanyā mahābhāgā divyāś cāpsarasāṃ gaṇāḥ
  10 urvaśī menakā rambhā miśrakeśī alambuṣā
     viśvācī ca ghṛtācī ca pañca cūḍā tilottamā
 11 ādityā vasavo rudrāḥ sāśvinaḥ pitaro 'pi ca
     dharmaḥ satyaṃ tapo dīkṣā vyavasāyaḥ pitāmahaḥ
 12 śarvaryo divasāś caiva mārīcaḥ kaśyapas tathā
     śukro bṛhaspatir bhaumo budho rāhuḥ śanaiścaraḥ
 13 nakṣatrāṇy ṛtavaś caiva māsāḥ saṃdhyāḥ sa vatsarāḥ
     vainateyāḥ samudrāś ca kadrujāḥ pannagās tathā
 14 śatadrūś ca vipāśā ca candra bhāgā sarasvatī
     sindhuś ca devikā caiva puṣkaraṃ tīrtham eva ca
 15 gaṅgā mahānadī caiva kapilā narmadā tathā
     kampunā ca viśalyā ca karatoyāmbuvāhinī
 16 sarayūr gaṇḍakī caiva lohityaś ca mahānadaḥ
     tāmrāruṇā vetravatī parṇāśā gautamī tathā
 17 godāvarī ca veṇṇā ca kṛṣṇa veṇā tathādrijā
     dṛṣadvatī ca kāverī vaṃkṣur mandākinī tathā
 18 prayāgaṃ ca prabhāsaṃ ca puṇyaṃ naimiṣam eva ca
     tac ca viśveśvara sthānaṃ yatra tad vimalaṃ saraḥ
 19 puṇyatīrthairś ca kalilaṃ kurukṣetraṃ prakīrtitam
     sindhūttamaṃ tapo dānaṃ jambū mārgam athāpi ca
 20 hiraṇvatī vitastā ca tathaivekṣumatī nadī
     veda smṛtir vaidasinī malavāsāś ca nady api
 21 bhūmibhāgās tathā puṇyā gaṅgā dvāram athāpi ca
     ṛṣikulyās tathā medhyā nadī citrapathā tathā
 22 kauśikī yamunā sītā tathā carmaṇvatī nadī
     nadī bhīma rathī caiva bāhudā ca mahānadī
     mahendra vāṇī tridivā nīlikā ca sarasvatī
 23 nandā cāparanandā ca tathā tīrthaṃ mahāhradam
     gayātha phalgu tīrthaṃ ca dharmāraṇyaṃ surair vṛtam
 24 tathā deva nadī puṇyā saraś ca brahmanirmitam
     puṇyaṃ trilokavikhyātaṃ sarvapāpaharaṃ śivam
 25 himavān parvataś caiva divyauṣadhisamanvitaḥ
     vindhyo dhātuvicitrāṅgas tīrthavān auṣadhānvitaḥ
 26 merur mahendro malayaḥ śvetaś ca rajatā citaḥ
     śṛṅgavān mandaro nīlo niṣadho darduras tathā
 27 citrakūṭo 'ñjanābhaś ca parvato gandhamādanaḥ
     puṇyaḥ somagiriś caiva tathaivānye mahīdharāḥ
     diśaś ca vidiśaś caiva kṣitiḥ sarve mahīruhāḥ
 28 viśve devā nabhaś caiva nakṣatrāṇi grahās tathā
     pāntu vaḥ satataṃ devāḥ kīrtitākīrtitā mayā
 29 kīrtayāno naro hy etān mucyate sarvakilbiṣaiḥ
     stuvaṃś ca pratinandaṃś ca mucyate sarvato bhayāt
     sarvasaṃkarapāpebhyo devatā stavanandakaḥ
 30 devatān antaraṃ viprāṃs tapaḥsiddhāṃs tapo 'dhikān
     kīrtitān kīrtayiṣyāmi sarvapāpapramocanān
 31 yavakrīto 'tha raibhyaś ca kakṣīvān auśijas tathā
     bhṛgvaṅgirās tathā kaṇvo medhātithir atha prabhuḥ
     barhī ca guṇasaṃpannaḥ prācīṃ diśam upāśritāḥ
 32 bhadrāṃ diśaṃ mahābhāgā ulmucuḥ pramucus tathā
     mumucuś ca mahābhāgaḥ svasty ātreyaś ca vīryavān
 33 mitrā varuṇayoḥ putras tathāgastyaḥ pratāpavān
     dṛḍhāyuś cordhvabāhuś ca viśrutāv ṛṣisattamau
 34 paścimāṃ diśam āśritya ya edhante nibodha tān
     uṣadguḥ saha sodaryaiḥ parivyādhaś ca vīryavān
 35 ṛṣir dīrghatamāś caiva gautamaḥ kaśyapas tathā
     ekataś ca dvitaś caiva tritaś caiva maharṣayaḥ
     atreḥ putraś ca dharmātmā tathā sārasvataḥ prabhuḥ
 36 uttarāṃ diśam āśritya ya edhante nibodha tān
     atrir vasiṣṭhaḥ śaktiś ca pārāśaryaś ca vīryavān
 37 viśvāmitro bharadvājo jamadagnis tathaiva ca
     ṛcīka pautro rāmaś ca ṛṣir auddālakis tathā
 38 śvetaketuḥ kohalaś ca vipulo devalas tathā
     deva śarmā ca dhaumyaś ca hastikāśyapa eva ca
 39 lomaśo nāciketaś ca lomaharṣaṇa eva ca
     ṛṣir ugraśravāś caiva bhārgavaś cyavanas tathā
 40 eṣa vai samavāyas te ṛṣideva samanvitaḥ
     ādyaḥ prakīrtito rājan sarvapāpapramocanaḥ
 41 nṛgo yayātir nahuṣo yaduḥ pūruś ca vīryavān
     dhundhumāro dilīpaś ca sagaraś ca pratāpavān
 42 kṛśāśvo yauvanāśvaś ca citrāśvaḥ satyavāṃs tathā
     duḥṣanto bharataś caiva cakravartī mahāyaśāḥ
 43 yavano janakaś caiva tathā dṛḍharatho nṛpaḥ
     raghur naravaraś caiva tathā daśaratho nṛpaḥ
 44 rāmo rākṣasahā vīraḥ śaśabindur bhagīrathaḥ
     hariścandro maruttaś ca jahnur jāhnavi sevitā
 45 mahodayo hy alarkaś ca ailaś caiva narādhipaḥ
     karaṃdhamo naraśreṣṭhaḥ kadhmoraś ca narādhipaḥ
 46 dakṣo 'mbarīṣaḥ kukuro ravataś ca mahāyaśāḥ
     mucukundaś ca rājarṣir mitra bhānuḥ priyaṃ karaḥ
 47 trasadasyus tathā rājā śveto rājarṣisattamaḥ
     mahābhiṣaś ca vikhyāto nimi rājas tathāṣṭakaḥ
 48 āyuḥ kṣupaś ca rājarṣiḥ kakṣeyuś ca narādhipaḥ
     śibir auśīnaraś caiva gayaś caiva narādhipaḥ
 49 pratardano divodāsaḥ saudāsaḥ kosaleśvaraḥ
     ailo nalaś ca rājarṣir manuś caiva prajāpatiḥ
 50 havidhraś ca pṛṣadhraś ca pratīpaḥ śaṃtanus tathā
     kakṣasenaś ca rājarṣir ye cānye nānukīrtitāḥ
 51 mā vighnaṃ mā ca me pāpaṃ mā ca me paripanthinaḥ
     dhruvo jayo me nityaṃ syāt paratra ca parā gatiḥ


Next: Chapter 152