Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 149

  1 [य]
      नाभाग धेयः पराप्नॊति धनं सुबलवान अपि
      भागधेयान्वितस तव अर्थान कृशॊ बालश च विन्दति
  2 नालाभ काले लभते परयत्ने ऽपि कृते सति
      लाभकाले ऽपरयत्नेन लभते विपुलं धनम
      कृतयत्नाफलाश चैव दृश्यन्ते शतशॊ नराः
  3 यदि यत्नॊ भवेन मर्त्यः स सर्वं फलम आप्नुयात
      नालभ्यं चॊपलभ्येत नृणां भरतसत्तम
  4 यदा परयत्नं कृतवान दृश्यते हय अफलॊ नरः
      मार्गन नयशतैर अर्थान अमार्गंश चापरः सुखी
  5 अकार्यम असकृत कृत्वा दृश्यन्ते हय अधना नराः
      धनयुक्तास तव अधर्मस्था दृश्यन्ते चापरे जनाः
  6 अधीत्य नीतिं यस्माच च नीतियुक्तॊ न दृश्यते
      अनभिज्ञश च साचिव्यं गमितः केन हेतुना
      विद्या युक्तॊ हय अविद्यश च धनवान दुर्गतस तथा
  7 यदि विद्याम उपाश्रित्य नरः सुखम अवाप्नुयात
      न विद्वान विद्यया हीनं वृत्त्यर्थम उपसंश्रयेत
  8 यथा पिपासां जयति पुरुषः पराप्य वै जलम
      दृष्टार्थॊ विद्ययाप्य एवम अविद्यां परजहेन नरः
  9 नाप्राप्तकालॊ मरियते विद्धः शरशतैर अपि
      तृणाग्रेणापि संस्पृष्टः पराप्तकालॊ न जीवति
  10 [भ]
     ईहमानः समारम्भान यदि नासादयेद धनम
     उग्रं तपः समारॊहेन न हय अनुप्तं पररॊहति
 11 दानेन भॊगी भवति मेधावी वृद्धसेवया
     अहिंसया च दीर्घायुर इति पराहुर मनीषिणः
 12 तस्माद दद्यान न याचेत पूजयेद धार्मिकान अपि
     सवाभाषी परिय कृच छुद्धः सर्वसत्त्वाविहिंसकः
 13 यदा परमाण परभवः सवभावश च सुखासुखे
     मश कीट पिपीलानां सथिरॊ भव युधिष्ठिर
  1 [y]
      nābhāga dheyaḥ prāpnoti dhanaṃ subalavān api
      bhāgadheyānvitas tv arthān kṛśo bālaś ca vindati
  2 nālābha kāle labhate prayatne 'pi kṛte sati
      lābhakāle 'prayatnena labhate vipulaṃ dhanam
      kṛtayatnāphalāś caiva dṛśyante śataśo narāḥ
  3 yadi yatno bhaven martyaḥ sa sarvaṃ phalam āpnuyāt
      nālabhyaṃ copalabhyeta nṛṇāṃ bharatasattama
  4 yadā prayatnaṃ kṛtavān dṛśyate hy aphalo naraḥ
      mārgan nayaśatair arthān amārgaṃś cāparaḥ sukhī
  5 akāryam asakṛt kṛtvā dṛśyante hy adhanā narāḥ
      dhanayuktās tv adharmasthā dṛśyante cāpare janāḥ
  6 adhītya nītiṃ yasmāc ca nītiyukto na dṛśyate
      anabhijñaś ca sācivyaṃ gamitaḥ kena hetunā
      vidyā yukto hy avidyaś ca dhanavān durgatas tathā
  7 yadi vidyām upāśritya naraḥ sukham avāpnuyāt
      na vidvān vidyayā hīnaṃ vṛttyartham upasaṃśrayet
  8 yathā pipāsāṃ jayati puruṣaḥ prāpya vai jalam
      dṛṣṭārtho vidyayāpy evam avidyāṃ prajahen naraḥ
  9 nāprāptakālo mriyate viddhaḥ śaraśatair api
      tṛṇāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati
  10 [bh]
     īhamānaḥ samārambhān yadi nāsādayed dhanam
     ugraṃ tapaḥ samārohen na hy anuptaṃ prarohati
 11 dānena bhogī bhavati medhāvī vṛddhasevayā
     ahiṃsayā ca dīrghāyur iti prāhur manīṣiṇaḥ
 12 tasmād dadyān na yāceta pūjayed dhārmikān api
     svābhāṣī priya kṛc chuddhaḥ sarvasattvāvihiṃsakaḥ
 13 yadā pramāṇa prabhavaḥ svabhāvaś ca sukhāsukhe
     maśa kīṭa pipīlānāṃ sthiro bhava yudhiṣṭhira


Next: Chapter 150