Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 147

  1 [व]
      इत्य उक्तवति वाक्यं तु कृष्णे देवकिनन्दने
      भीष्मं शांतनवं भूयः पर्यपृच्छद युधिष्ठिरः
  2 निर्णये वा महाबुद्धे सर्वधर्मभृतां वर
      परत्यक्षम आगमॊ वेति किं तयॊः कारणं भवेत
  3 [भ]
      नास्त्य अत्र संशयः कश चिद इति मे वर्तते मतिः
      शृणु वक्ष्यामि ते पराज्ञ सम्यक तवम अनुपृच्छसि
  4 संशयः सुगमॊ राजन निर्णयस तव अत्र दुर्गमः
      दृष्टं शरुतम अनन्तं हि यत्र संशय दर्शनम
  5 परत्यक्षं कारणं दृष्टं हेतुकाः पराज्ञमानिनः
      नास्तीत्य एवं वयवस्यन्ति सत्यं संशयम एव च
      तद अयुक्तं वयवस्यन्ति बालाः पण्डितमानिनः
  6 अथ चेन मन्यसे चैकं कारणं किं भवेद इति
      शक्यं दीर्घेण कालेन युक्तेनातन्द्रितेन च
      पराणयात्राम अनेकां च कल्पयानेन भारत
  7 तत्परेणैव नान्येन शक्यं हय एतत तु कारणम
      हेतूनाम अन्तम आसाद्य विपुलं जञानम उत्तमम
      जयॊतिः सर्वस्य लॊकस्य विपुलं परतिपद्यते
  8 तत्त्वेनागमनं राजन हेत्वन्तगममं तथा
      अग्राह्यम अनिबद्धं च वाचः संपरिवर्जनम
  9 [य]
      परत्यक्षं लॊकतः सिद्धं लॊकाश चागम पूर्वकाः
      शिष्टाचारॊ बहुविधॊ बरूहि तन मे पितामह
  10 [भ]
     धर्मस्य हरियमाणस्य बलवद्भिर दुरात्मभिः
     संस्था यत्नैर अपि कृता कालेन परिभिद्यते
 11 अधर्मा धर्मरूपेण तेणैः कूपा इवावृताः
     ततस तैर भिद्यते वृत्तं शृणु चैव युधिष्ठिर
 12 अवृत्त्या ये च भिन्दन्ति शरुतत्यागपरायणाः
     धर्मविद्वेषिणॊ मन्दा इत्य उक्तास ते न संशयः
 13 अतृप्यन्तस तु साधूनां य एवागम बुद्धयः
     परम इत्य एव संतुष्टास तान उपास्स्व च पृच्छ च
 14 कामार्थौ पृष्ठतः कृत्वा लॊभमॊहानुसारिणौ
     धर्म इत्य एव संबुद्धास तान उपास्स्व च पृच्छ च
 15 न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायकर्मभिः
     आचारः कारणं चैव धर्मश चैव तरयं पुनः
 16 [य]
     पुनर एवेह मे बुद्धिः संशये परिमुह्यते
     अपारे मार्गमाणस्य परं तीरम अपश्यतः
 17 वेदाः परत्यक्षम आचारः परमाणं तत तरयं यदि
     पृथक्त्वं लभ्यते चैषां धर्मश चैकस तरयं कथम
 18 [भ]
     धर्मस्य हरियमाणस्य बलवद्भिर दुरात्मभिः
     यद्य एवं मन्यसे राजंस तरिधा धर्मविचारणा
 19 एक एवेति जानीहि तरिधा तस्य परदर्शनम
     पृथक्त्वे चैव मे बुद्धिस तरयाणाम अपि वै तथा
 20 उक्तॊ मार्गस तरयाणां च तत तथैव समाचर
     जिज्ञासा तु न कर्तव्या धर्मस्य परितर्कणात
 21 सदैव भरतश्रेष्ठ मा ते भूद अत्र संशयः
     अन्धॊ जड इवाशङ्कॊ यद बरवीमि तद आचर
 22 अहिंसा सत्यम अक्रॊधॊ दानम एतच चतुष्टयम
     अजातशत्रॊ सवस्व धर्म एष सनातनः
 23 बराह्मणेषु च वृत्तिर या पितृपैतामहॊचिता
     ताम अन्वेहि महाबाहॊ सवर्गस्यैते हि देशिकाः
 24 परमाणम अप्रमाणं वै यः कुर्याद अबुधॊ नरः
     न स परमाणताम अर्हॊ विवाद जननॊ हि सः
 25 बराह्मणान एव सेवस्व सत्कृत्य बहु मन्य च
     एतेष्व एव तव इमे लॊकाः कृत्स्ना इति निबॊध तान
  1 [v]
      ity uktavati vākyaṃ tu kṛṣṇe devakinandane
      bhīṣmaṃ śāṃtanavaṃ bhūyaḥ paryapṛcchad yudhiṣṭhiraḥ
  2 nirṇaye vā mahābuddhe sarvadharmabhṛtāṃ vara
      pratyakṣam āgamo veti kiṃ tayoḥ kāraṇaṃ bhavet
  3 [bh]
      nāsty atra saṃśayaḥ kaś cid iti me vartate matiḥ
      śṛṇu vakṣyāmi te prājña samyak tvam anupṛcchasi
  4 saṃśayaḥ sugamo rājan nirṇayas tv atra durgamaḥ
      dṛṣṭaṃ śrutam anantaṃ hi yatra saṃśaya darśanam
  5 pratyakṣaṃ kāraṇaṃ dṛṣṭaṃ hetukāḥ prājñamāninaḥ
      nāstīty evaṃ vyavasyanti satyaṃ saṃśayam eva ca
      tad ayuktaṃ vyavasyanti bālāḥ paṇḍitamāninaḥ
  6 atha cen manyase caikaṃ kāraṇaṃ kiṃ bhaved iti
      śakyaṃ dīrgheṇa kālena yuktenātandritena ca
      prāṇayātrām anekāṃ ca kalpayānena bhārata
  7 tatpareṇaiva nānyena śakyaṃ hy etat tu kāraṇam
      hetūnām antam āsādya vipulaṃ jñānam uttamam
      jyotiḥ sarvasya lokasya vipulaṃ pratipadyate
  8 tattvenāgamanaṃ rājan hetvantagamamaṃ tathā
      agrāhyam anibaddhaṃ ca vācaḥ saṃparivarjanam
  9 [y]
      pratyakṣaṃ lokataḥ siddhaṃ lokāś cāgama pūrvakāḥ
      śiṣṭācāro bahuvidho brūhi tan me pitāmaha
  10 [bh]
     dharmasya hriyamāṇasya balavadbhir durātmabhiḥ
     saṃsthā yatnair api kṛtā kālena paribhidyate
 11 adharmā dharmarūpeṇa teṇaiḥ kūpā ivāvṛtāḥ
     tatas tair bhidyate vṛttaṃ śṛṇu caiva yudhiṣṭhira
 12 avṛttyā ye ca bhindanti śrutatyāgaparāyaṇāḥ
     dharmavidveṣiṇo mandā ity uktās te na saṃśayaḥ
 13 atṛpyantas tu sādhūnāṃ ya evāgama buddhayaḥ
     param ity eva saṃtuṣṭās tān upāssva ca pṛccha ca
 14 kāmārthau pṛṣṭhataḥ kṛtvā lobhamohānusāriṇau
     dharma ity eva saṃbuddhās tān upāssva ca pṛccha ca
 15 na teṣāṃ bhidyate vṛttaṃ yajñasvādhyāyakarmabhiḥ
     ācāraḥ kāraṇaṃ caiva dharmaś caiva trayaṃ punaḥ
 16 [y]
     punar eveha me buddhiḥ saṃśaye parimuhyate
     apāre mārgamāṇasya paraṃ tīram apaśyataḥ
 17 vedāḥ pratyakṣam ācāraḥ pramāṇaṃ tat trayaṃ yadi
     pṛthaktvaṃ labhyate caiṣāṃ dharmaś caikas trayaṃ katham
 18 [bh]
     dharmasya hriyamāṇasya balavadbhir durātmabhiḥ
     yady evaṃ manyase rājaṃs tridhā dharmavicāraṇā
 19 eka eveti jānīhi tridhā tasya pradarśanam
     pṛthaktve caiva me buddhis trayāṇām api vai tathā
 20 ukto mārgas trayāṇāṃ ca tat tathaiva samācara
     jijñāsā tu na kartavyā dharmasya paritarkaṇāt
 21 sadaiva bharataśreṣṭha mā te bhūd atra saṃśayaḥ
     andho jaḍa ivāśaṅko yad bravīmi tad ācara
 22 ahiṃsā satyam akrodho dānam etac catuṣṭayam
     ajātaśatro savasva dharma eṣa sanātanaḥ
 23 brāhmaṇeṣu ca vṛttir yā pitṛpaitāmahocitā
     tām anvehi mahābāho svargasyaite hi deśikāḥ
 24 pramāṇam apramāṇaṃ vai yaḥ kuryād abudho naraḥ
     na sa pramāṇatām arho vivāda janano hi saḥ
 25 brāhmaṇān eva sevasva satkṛtya bahu manya ca
     eteṣv eva tv ime lokāḥ kṛtsnā iti nibodha tān


Next: Chapter 148