Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 144

  1 [य]
      बरूहि बराह्मण पूजायां वयुष्टिं तवं मधुसूदन
      वेत्ता तवम अस्य चार्थस्य वेद तवां हि पितामहः
  2 [वा]
      शृणुष्वावहितॊ राजन दविजानां भरतर्षभ
      यथातत्त्वेन वदतॊ गुणान मे कुरुसत्तम
  3 परद्युम्नः परिपप्रच्छ बराह्मणैः परिकॊपितः
      किं फलं बराह्मणेष्व अस्ति पूजायां मधुसूदन
      ईश्वरस्य सतस तस्य इह चैव परत्र च
  4 सदा दविजातीन संपूज्य किं फलं तत्र मानद
      एतद बरूहि पितः सर्वं सुमहान संशयॊ ऽतर मे
  5 इत्य उक्तवचनस तेन परद्युम्नेन तदा तव अहम
      परत्यब्रुवं महाराज यत तच छृणु समाहितः
  6 वयुष्टिं बराह्मण पूजायां रौक्मिणेय निबॊध मे
      एते हि सॊमराजान ईश्वराः सुखदुःखयॊः
  7 अस्मिँल लॊके रौक्मिणेय तथामुष्मिंश च पुत्रक
      बराह्मण परमुखं सौख्यं न मे ऽतरास्ति विचारणा
  8 बराह्मण परमुखं वीर्यम आयुः कीर्तिर यशॊबलम
      लॊका लॊकेश्वराश चैव सर्वे बराह्मण पूर्वकाः
  9 तत कथं नाद्रियेयं वै ईश्वरॊ ऽसमीति पुत्रक
      मा ते मन्युर महाबाहॊ भवत्व अत्र दविजान परति
  10 बराह्मणॊ हि महद भूतम अस्मिँल लॊके परत्र च
     भस्म कुर्युर जगद इदं करुद्धाः परत्यक्षदर्शिनः
 11 अन्यान अपि सृजेयुश च लॊकाँल लॊकेश्वरांस तथा
     कथं तेषु न वर्तेय सम्यग जञानात सुतेजसः
 12 अवसन मद्गृहे तात बराह्मणॊ हरि पिङ्गलः
     चीरवासा बिल्वदण्डी दीर्घश्मश्रु नखादिमान
     दीर्घ्येभ्यश च मनुष्येभ्यः परमाणाद अधिकॊ भुवि
 13 स सम संचरते लॊकान ये दिव्या ये च मानुषाः
     इमा गाथा गायमानश चत्वरेषु सभासु च
 14 दुर्वाससं वासयेत कॊ बराह्मणं सत्कृतं गृहे
     परिभाषां च मे शरुत्वा कॊ नु दद्यात परतिश्रयम
     यॊ मां कश चिद वासयेत न स मां कॊपयेद इह
 15 तं सम नाद्रियते कश चित ततॊ ऽहं तम अवासयम
 16 स सम भुङ्क्ते सहस्राणां बहूनाम अन्नम एकदा
     एकदा समाल्पकं भुङ्क्ते न वैति च पुनर गृहान
 17 अकस्माच च परहसति तथाकस्मात पररॊदिति
     न चास्य वयसा तुल्यः पृथिव्याम अभवत तदा
 18 सॊ ऽसमद आवसथं गत्वा शय्याश चास्तरणानि च
     कन्याश चालं कृता दग्ध्वा ततॊ वयपगतः सवयम
 19 अथ माम अब्रवीद भूयः स मुनिः संशितव्रतः
     कृष्ण पायसम इच्छामि भॊक्तुम इत्य एव स तवरः
 20 सदैव तु मया तस्य चित्तज्ञेन गृहे जनः
     सर्वाण्य एवान्न पानानि भक्ष्याश चॊच्चावचास तथा
     भवन्तु सत्कृतानीति पूर्वम एव परचॊदितः
 21 ततॊ ऽहं जवलमानं वै पायसं परत्यवेदयम
     तद भुक्त्वैव तु स कषिप्रं ततॊ वचनम अब्रवीत
     कषिप्रम अङ्गानि लिम्पस्व पायसेनेति स सम ह
 22 अविमृश्यैव च ततः कृतवान अस्मि तत तथा
     तेनॊच्छिष्टेन गात्राणि शिरश चैवाभ्यमृक्षयम
 23 स ददर्श तदाभ्याशे मातरं ते शुभाननाम
     ताम अपि समयमानः स पायसेनाभ्यलेपयत
 24 मुनिः पायसदिग्धाङ्गीं रथे तूर्णम अयॊजयत
     तम आरुह्य रथं चैव निर्ययौ स गृहान मम
 25 अग्निवर्णॊ जवलन धीमान स दविजॊ रथदुर्यवत
     परतॊदेनातुदद बालां रुक्मिणीं मम पश्यतः
 26 न च मे सतॊकम अप्य आसीद दुःखम ईर्ष्या कृतं तदा
     ततः स राजमार्गेण महता निर्ययौ बहिः
 27 तद दृष्ट्वा महद आश्चर्यं दाशार्हा जातमन्यवः
     तत्राजल्पन मिथः के चित समाभाष्य परस्परम
 28 बराह्मणा एव जायेरन नान्यॊ वर्णः कथं चन
     कॊ हय एनं रथम आस्थाय जीवेद अन्यः पुनान इह
 29 आशीविषविषं तीक्ष्णं ततस तीक्ष्णतरं विषम
     बरह्माशीविष दग्धस्य नास्ति कश चिच चिकित्सकः
 30 तस्मिन वरजति दुर्धर्षे परास्खलद रुक्मिणी पथि
     तां नामर्षयत शरीमांस ततस तूर्णम अचॊदयत
 31 ततः परमसंक्रुद्धॊ रथात परस्कन्द्य स दविजः
     पदातिर उत्पथेनैव पराधावद दक्षिणामुखः
 32 तम उत्पथेन धावन्तम अन्वधावं दविजॊत्तमम
     तथैव पायसादिग्धः परसीद भगवन्न इति
 33 ततॊ विलॊक्य तेजस्वी बराह्मणॊ माम उवाच ह
     जितः करॊधस तवया कृष्ण परकृत्यैव महाभुज
 34 न ते ऽपराधम इह वै दृष्टवान अस्मि सुव्रत
     परीतॊ ऽसमि तव गॊविन्द वृणु कामान यथेप्षितान
     परसन्नस्य च मे तात पश्य वयुष्टिर यथाविधा
 35 यावद एव मनुष्याणाम अन्ने भावॊ भविष्यति
     यथैवान्ने तथा तेषां तवयि भावॊ भविष्यति
 36 यावच च पुण्या लॊकेषु तवयि कीर्तिर भविष्यति
     तरिषु लॊकेषु तावच च वैशिष्ट्यं परतिपत्स्यसे
     सुप्रियः सर्वलॊकस्य भविष्यसि जनार्दन
 37 यत ते भिन्नं च दग्धं च यच च किं चिद विनाशितम
     सर्वं तथैव दरष्टासि विशिष्टं वा जनार्दन
 38 यावद एतत परलिप्तं ते गात्रेषु मधुसूदन
     अतॊ मृत्युभयं नास्ति यावद इच्छा तवाच्युत
 39 न तु पादतले लिप्ते कस्मात ते पुत्रकाद्य वै
     नैतन मे परियम इत्य एव स मां परीतॊ ऽबरवीत तदा
     इत्य उक्तॊ ऽहं शरीरं सवम अपश्यं शरीसमायुतम
 40 रुक्मिणीं चाब्रवीत परीतः सर्वस्त्रीणां वरं यशः
     कीर्तिं चानुत्तमां लॊके समवाप्स्यसि शॊभने
 41 न तवां जरा वा रॊगॊ वा वैवर्ण्यं चापि भामिनि
     सप्रक्ष्यन्ति पुण्यगन्धा च कृष्णम आराधयिष्यसि
 42 षॊडशानां सहस्राणां वधूनां केशवस्य ह
     वरिष्ठा सह लॊक्या च केशवस्य भविष्यसि
 43 तव मातरम इत्य उक्त्वा ततॊ मां पुनर अब्रवीत
     परस्थितः सुमहातेजा दुर्वासा वह्निवज जवलन
 44 एषैव ते बुद्धिर अस्तु बराह्मणान परति केशव
     इत्य उक्त्वा स तदा पुत्र तत्रैवान्तरधीयत
 45 तस्मिन्न अन्तर्हिते चाहम उपांशु वरतम आदिशम
     यत किं चिद बराह्मणॊ बरूयात सर्वं कुर्याम इति परभॊ
 46 एतद वरतम अहं कृत्वा मात्रा ते सह पुत्रक
     ततः परमहृष्टात्मा पराविशं गृहम एव च
 47 परविष्टमात्रश च गृहे सर्वं पश्यामि तन नवम
     यद भिन्नं यच च वै दग्धं तेन विप्रेण पुत्रक
 48 ततॊ ऽहं विस्मयं पराप्तः सर्वं दृष्ट्वा नवं दृढम
     अपूजयं च मनसा रौक्मिणेय दविजं तदा
 49 इत्य अहं रौक्मिणेयस्य पृच्छतॊ भरत रषभ
     माहात्म्यं दविजमुख्यस्य सर्वम आख्यातवांस तदा
 50 तथा तवम अपि कौन्तेय बराह्मणान सततं परभॊ
     पूजयस्व महाभागान वाग्भिर दानैर्श च नित्यदा
 51 एवं वयुष्टिम अहं पराप्तॊ बराह्मणानां परसादजाम
     यच च माम आह भीष्मॊ ऽयं तत सत्यं भरतर्षभ
  1 [y]
      brūhi brāhmaṇa pūjāyāṃ vyuṣṭiṃ tvaṃ madhusūdana
      vettā tvam asya cārthasya veda tvāṃ hi pitāmahaḥ
  2 [vā]
      śṛṇuṣvāvahito rājan dvijānāṃ bharatarṣabha
      yathātattvena vadato guṇān me kurusattama
  3 pradyumnaḥ paripapraccha brāhmaṇaiḥ parikopitaḥ
      kiṃ phalaṃ brāhmaṇeṣv asti pūjāyāṃ madhusūdana
      īśvarasya satas tasya iha caiva paratra ca
  4 sadā dvijātīn saṃpūjya kiṃ phalaṃ tatra mānada
      etad brūhi pitaḥ sarvaṃ sumahān saṃśayo 'tra me
  5 ity uktavacanas tena pradyumnena tadā tv aham
      pratyabruvaṃ mahārāja yat tac chṛṇu samāhitaḥ
  6 vyuṣṭiṃ brāhmaṇa pūjāyāṃ raukmiṇeya nibodha me
      ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ
  7 asmiṁl loke raukmiṇeya tathāmuṣmiṃś ca putraka
      brāhmaṇa pramukhaṃ saukhyaṃ na me 'trāsti vicāraṇā
  8 brāhmaṇa pramukhaṃ vīryam āyuḥ kīrtir yaśobalam
      lokā lokeśvarāś caiva sarve brāhmaṇa pūrvakāḥ
  9 tat kathaṃ nādriyeyaṃ vai īśvaro 'smīti putraka
      mā te manyur mahābāho bhavatv atra dvijān prati
  10 brāhmaṇo hi mahad bhūtam asmiṁl loke paratra ca
     bhasma kuryur jagad idaṃ kruddhāḥ pratyakṣadarśinaḥ
 11 anyān api sṛjeyuś ca lokāṁl lokeśvarāṃs tathā
     kathaṃ teṣu na varteya samyag jñānāt sutejasaḥ
 12 avasan madgṛhe tāta brāhmaṇo hari piṅgalaḥ
     cīravāsā bilvadaṇḍī dīrghaśmaśru nakhādimān
     dīrghyebhyaś ca manuṣyebhyaḥ pramāṇād adhiko bhuvi
 13 sa sma saṃcarate lokān ye divyā ye ca mānuṣāḥ
     imā gāthā gāyamānaś catvareṣu sabhāsu ca
 14 durvāsasaṃ vāsayet ko brāhmaṇaṃ satkṛtaṃ gṛhe
     paribhāṣāṃ ca me śrutvā ko nu dadyāt pratiśrayam
     yo māṃ kaś cid vāsayeta na sa māṃ kopayed iha
 15 taṃ sma nādriyate kaś cit tato 'haṃ tam avāsayam
 16 sa sma bhuṅkte sahasrāṇāṃ bahūnām annam ekadā
     ekadā smālpakaṃ bhuṅkte na vaiti ca punar gṛhān
 17 akasmāc ca prahasati tathākasmāt praroditi
     na cāsya vayasā tulyaḥ pṛthivyām abhavat tadā
 18 so 'smad āvasathaṃ gatvā śayyāś cāstaraṇāni ca
     kanyāś cālaṃ kṛtā dagdhvā tato vyapagataḥ svayam
 19 atha mām abravīd bhūyaḥ sa muniḥ saṃśitavrataḥ
     kṛṣṇa pāyasam icchāmi bhoktum ity eva sa tvaraḥ
 20 sadaiva tu mayā tasya cittajñena gṛhe janaḥ
     sarvāṇy evānna pānāni bhakṣyāś coccāvacās tathā
     bhavantu satkṛtānīti pūrvam eva pracoditaḥ
 21 tato 'haṃ jvalamānaṃ vai pāyasaṃ pratyavedayam
     tad bhuktvaiva tu sa kṣipraṃ tato vacanam abravīt
     kṣipram aṅgāni limpasva pāyaseneti sa sma ha
 22 avimṛśyaiva ca tataḥ kṛtavān asmi tat tathā
     tenocchiṣṭena gātrāṇi śiraś caivābhyamṛkṣayam
 23 sa dadarśa tadābhyāśe mātaraṃ te śubhānanām
     tām api smayamānaḥ sa pāyasenābhyalepayat
 24 muniḥ pāyasadigdhāṅgīṃ rathe tūrṇam ayojayat
     tam āruhya rathaṃ caiva niryayau sa gṛhān mama
 25 agnivarṇo jvalan dhīmān sa dvijo rathaduryavat
     pratodenātudad bālāṃ rukmiṇīṃ mama paśyataḥ
 26 na ca me stokam apy āsīd duḥkham īrṣyā kṛtaṃ tadā
     tataḥ sa rājamārgeṇa mahatā niryayau bahiḥ
 27 tad dṛṣṭvā mahad āścaryaṃ dāśārhā jātamanyavaḥ
     tatrājalpan mithaḥ ke cit samābhāṣya parasparam
 28 brāhmaṇā eva jāyeran nānyo varṇaḥ kathaṃ cana
     ko hy enaṃ ratham āsthāya jīved anyaḥ punān iha
 29 āśīviṣaviṣaṃ tīkṣṇaṃ tatas tīkṣṇataraṃ viṣam
     brahmāśīviṣa dagdhasya nāsti kaś cic cikitsakaḥ
 30 tasmin vrajati durdharṣe prāskhalad rukmiṇī pathi
     tāṃ nāmarṣayata śrīmāṃs tatas tūrṇam acodayat
 31 tataḥ paramasaṃkruddho rathāt praskandya sa dvijaḥ
     padātir utpathenaiva prādhāvad dakṣiṇāmukhaḥ
 32 tam utpathena dhāvantam anvadhāvaṃ dvijottamam
     tathaiva pāyasādigdhaḥ prasīda bhagavann iti
 33 tato vilokya tejasvī brāhmaṇo mām uvāca ha
     jitaḥ krodhas tvayā kṛṣṇa prakṛtyaiva mahābhuja
 34 na te 'parādham iha vai dṛṣṭavān asmi suvrata
     prīto 'smi tava govinda vṛṇu kāmān yathepṣitān
     prasannasya ca me tāta paśya vyuṣṭir yathāvidhā
 35 yāvad eva manuṣyāṇām anne bhāvo bhaviṣyati
     yathaivānne tathā teṣāṃ tvayi bhāvo bhaviṣyati
 36 yāvac ca puṇyā lokeṣu tvayi kīrtir bhaviṣyati
     triṣu lokeṣu tāvac ca vaiśiṣṭyaṃ pratipatsyase
     supriyaḥ sarvalokasya bhaviṣyasi janārdana
 37 yat te bhinnaṃ ca dagdhaṃ ca yac ca kiṃ cid vināśitam
     sarvaṃ tathaiva draṣṭāsi viśiṣṭaṃ vā janārdana
 38 yāvad etat praliptaṃ te gātreṣu madhusūdana
     ato mṛtyubhayaṃ nāsti yāvad icchā tavācyuta
 39 na tu pādatale lipte kasmāt te putrakādya vai
     naitan me priyam ity eva sa māṃ prīto 'bravīt tadā
     ity ukto 'haṃ śarīraṃ svam apaśyaṃ śrīsamāyutam
 40 rukmiṇīṃ cābravīt prītaḥ sarvastrīṇāṃ varaṃ yaśaḥ
     kīrtiṃ cānuttamāṃ loke samavāpsyasi śobhane
 41 na tvāṃ jarā vā rogo vā vaivarṇyaṃ cāpi bhāmini
     sprakṣyanti puṇyagandhā ca kṛṣṇam ārādhayiṣyasi
 42 ṣoḍaśānāṃ sahasrāṇāṃ vadhūnāṃ keśavasya ha
     variṣṭhā saha lokyā ca keśavasya bhaviṣyasi
 43 tava mātaram ity uktvā tato māṃ punar abravīt
     prasthitaḥ sumahātejā durvāsā vahnivaj jvalan
 44 eṣaiva te buddhir astu brāhmaṇān prati keśava
     ity uktvā sa tadā putra tatraivāntaradhīyata
 45 tasminn antarhite cāham upāṃśu vratam ādiśam
     yat kiṃ cid brāhmaṇo brūyāt sarvaṃ kuryām iti prabho
 46 etad vratam ahaṃ kṛtvā mātrā te saha putraka
     tataḥ paramahṛṣṭātmā prāviśaṃ gṛham eva ca
 47 praviṣṭamātraś ca gṛhe sarvaṃ paśyāmi tan navam
     yad bhinnaṃ yac ca vai dagdhaṃ tena vipreṇa putraka
 48 tato 'haṃ vismayaṃ prāptaḥ sarvaṃ dṛṣṭvā navaṃ dṛḍham
     apūjayaṃ ca manasā raukmiṇeya dvijaṃ tadā
 49 ity ahaṃ raukmiṇeyasya pṛcchato bharata rṣabha
     māhātmyaṃ dvijamukhyasya sarvam ākhyātavāṃs tadā
 50 tathā tvam api kaunteya brāhmaṇān satataṃ prabho
     pūjayasva mahābhāgān vāgbhir dānairś ca nityadā
 51 evaṃ vyuṣṭim ahaṃ prāpto brāhmaṇānāṃ prasādajām
     yac ca mām āha bhīṣmo 'yaṃ tat satyaṃ bharatarṣabha


Next: Chapter 145