Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 133

  1 [उ]
      किं शीलाः किं समाचाराः पुरुषाः कैश च कर्मभिः
      सवर्गं समभिपद्यन्ते संप्रदानेन केन वा
  2 [म]
      दाता बराह्मण सत्कर्ता दीनान्ध कृपणादिषु
      भक्ष्यभॊज्यान्न पानानां वाससां च परदायकः
  3 परतिश्रयान सभाः कूपान परपाः पुष्करिणीस तथा
      नैत्यकानि च सर्वाणि किम इच्छकम अतीव च
  4 आसनं शयनं यानं धनं रत्नं गृहांस तथा
      सस्यजातानि सर्वाणि गाः कषेत्राण्य अथ यॊषितः
  5 सुप्रतीतमना नित्यं यः परयच्छति मानवः
      एवं भूतॊ मृतॊ देवि देवलॊके ऽभिजायते
  6 तत्रॊष्य सुचिरं कालं भुक्त्वा भॊगान अनुत्तमान
      सहाप्सरॊभिर मुदितॊ रमित्वा नन्दनादिषु
  7 तस्मात सवर्गाच चयुतॊ लॊकान मानुषेषूपजायते
      महाभॊगे कुले देवि धनधान्य समाचिते
  8 तत्र कामगुणैः सर्वैः समुपेतॊ मुदा युतः
      महाभॊगॊ महाकॊशॊ धनी भवति मानवः
  9 एते देवि महाभॊगाः पराणिनॊ दानशीलिनः
      बरह्मणा वै पुरा परॊक्ताः सर्वस्य परियदर्शनाः
  10 अपरे मानवा देवि परदानकृपणा दविजैः
     याचिता न परयच्छन्ति विद्यमाने ऽपय अबुद्धयः
 11 दीनान्ध कृपणान दृष्ट्वा भिक्षुकान अतिथीन अपि
     याच्यमाना निवर्तन्ते जिह्वा लॊभसमन्विताः
 12 न धनानि न वासांसि न भॊगान न च काञ्चनम
     न गावॊ नान्न विकृतिं परयच्छन्ति कदा चन
 13 अप्रवृत्तास तु ये लुब्धा नास्तिका दानवर्जिताः
     एवं भूता नरा देवि निरयं यान्त्य अबुद्धयः
 14 ते चेन मनुष्यतां यान्ति यदा कालस्य पर्ययात
     धनरिक्ते कुले जन्म लभन्ते सवल्प बुद्धयः
 15 कषुत्पिपासापरीताश च सर्वभॊग बहिष्कृताः
     निराशाः सर्वभॊगेभ्यॊ जीवन्त्य अधम जीविकाम
 16 अल्पभॊग कुले जाता अल्पभॊग रता नराः
     अनेन कर्मणा देवि भवन्त्य अधनिनॊ नराः
 17 अपरे सतम्भितॊ नित्यं मानिनः पापतॊ रताः
     आसनार्हस्य ये पीठं न परयच्छन्त्य अचेतसः
 18 मार्हार्हस्य च ये मार्गं न यच्छन्त्य अल्पबुद्धयः
     पाद्यार्हस्य च ये पाद्यं न ददत्य अल्पबुद्धयः
 19 अर्घार्हान न च सत्कारैर अर्चयन्ति यथाविधि
     अर्घ्यम आचमनीयं वा न यच्छन्त्य अल्पबुद्धयः
 20 गुरुं चाभिगतं परेम्णा गुरुवन न बुभूषते
     अभिमान परवृत्तेन लॊभेन समवस्थिताः
 21 संमान्यांश चावमन्यन्ते वृद्धान परिभवन्ति च
     एवंविधा नरा देवि सर्वे निरयगामिनः
 22 ते वै यदि नरास तस्मान निरयाद उत्तरन्ति वै
     वर्षपूगैस ततॊ जन्म लभन्ते कुत्सिते कुले
 23 शवपाकपुल्कसादीनां कुत्सितानाम अचेतसाम
     कुलेषु तेषु जायन्ते गुरु वृद्धापचायिनः
 24 न सतम्भी नच मानी यॊ देवता दविज पूजकः
     लॊकपूज्यॊ नमस्कर्ता परश्रितॊ मधुरं वदन
 25 सर्ववर्णप्रिय करः सर्वभूतहितः सदा
     अद्वेषी सुमुखः शलक्ष्णः सनिग्धवाणी परदः सदा
 26 सवागतेनैव सर्वेषां भूतानाम अविहिंसकः
     यथार्ह सत्क्रिया पूर्वम अर्चयन्न उपतिष्ठति
 27 मार्गार्हाय ददन मार्गं गुरुं गुरुवद अर्चयन
     अतिथिप्रग्रह रतस तथाभ्यागत पूजकः
 28 एवं भूतॊ नरॊ देवि सवर्गतिं परतिपद्यते
     ततॊ मानुषतां पराप्य विशिष्ट कुलजॊ भवेत
 29 तत्रासौ विपुलैर भॊगैः सर्वरत्नसमायुतः
     यथार्ह दाता चार्हेषु धर्मचर्या परॊ भवेत
 30 संमतः सर्वभूतानां सर्वलॊकनमस्कृतः
     सवकर्मफलम आप्नॊति सवयम एव नरः सदा
 31 उदात्त कुलजातीय उदात्ताभिजनः सदा
     एष धर्मॊ मया परॊक्तॊ विधात्रा सवयम ईरितः
 32 यस तु रौद्रसमाचारः सर्वसत्त्वभयंकरः
     हस्ताभ्यां यदि वा पद्भ्यां रज्ज्वा दण्डेन वा पुनः
 33 लॊष्टैः सतम्भैर उपायैर वा जन्तून बाधति शॊभने
     हिंसार्थं निकृतिप्रज्ञः परॊद्वेजयति चैव ह
 34 उपक्रामति जन्तूंश च उद्वेग जननः सदा
     एवं शीलसमाचारॊ निरयं परतिपद्यते
 35 स चेन मानुषतां गच्छेद यदि कालस्य पर्ययात
     बह्व आबाध परिक्लिष्टे सॊ ऽधमे जायते कुले
 36 लॊकद्वेष्यॊ ऽधमः पुंसां सवयं कर्मकृतैः फलैः
     एष देवि मनुष्येषु बॊद्धव्यॊ जञातिबन्धुषु
 37 अपरः सर्वभूतानि दयावान अनुपश्यति
     मैत्र दृष्टिः पितृसमॊ निर्वैरॊ नियतेन्द्रियः
 38 नॊद्वेजयति भूतानि न विहिंसयते तथा
     हस्तपादैः सुनियतैर विश्वास्यः सर्वजन्तुषु
 39 न रज्ज्वा न च दण्डेन न लॊष्टैर नायुधेन च
     उद्वेजयति भूतानि शलक्ष्णकर्मा दयापरः
 40 एवं शीलसमाचारः सवर्गे समुपजायते
     तत्रासौ भवने दिव्ये मुदा वसति देववत
 41 स चेत कर्म कषयान मर्त्यॊ मनुष्येषूपजायते
     अल्पाबाधॊ निरीतीकः स जातः सुखम एधते
 42 सुखभागी निरायासॊ निरुद्वेगः सदा नरः
     एष देवि सतां मार्गॊ बाधा यत्र न विद्यते
 43 इमे मनुष्या दृश्यन्ते ऊहापॊह विशारदाः
     जञानविज्ञानसंपन्नाः परज्ञावन्तॊ ऽरथकॊविदाः
     दुष्प्रज्ञाश चापरे देव जञानविज्ञानवर्जिताः
 44 केन कर्म विपाकेन परज्ञावान पुरुषॊ भवेत
     अल्पप्रज्ञॊ विरूपाक्षकथं भवति मानवः
     एतं मे संशयं छिन्द्धि सर्वधर्मविदां वर
 45 जात्यन्धाश चापरे देव रॊगार्ताश चापरे तथा
     नराः कलीबाश च दृश्यन्ते कारणं बरूहि तत्र वै
 46 [म]
     बराह्मणान वेदविदुषः सिद्धान धर्मविदस तथा
     परिपृच्छन्त्य अहर अहः कुशलाकुशलं तथा
 47 वर्जयन्त्य अशुभं कर्म सेवमानाः शुभं तथा
     लभन्ते सवर्गतिं नित्यम इह लॊके सुखं तथा
 48 स चेन मानुषतां याति मेधावी तत्र जायते
     शरुतं परज्ञानुगं चास्य कल्याणम उपजायते
 49 परदारेषु ये मूढाश चक्षुर दुष्टं परयुञ्जते
     तेन दुष्टस्वभावेन जात्यन्धास ते भवन्ति ह
 50 मनसा तु परदुष्टेन नग्नां पश्यन्ति ये सत्रियम
     रॊगार्तास ते भवन्तीह नरा दुष्कृतकर्मिणः
 51 ये तु मूढा दुराचारा वियॊनौ मैथुने रताः
     पुरुषेषु सुदुष्प्रज्ञाः कलीबत्वम उपयान्ति ते
 52 पशूंश च ये बन्धयन्ति ये चैव गुरुतल्पगाः
     परकीर्णमैथुना ये च कलीबा जायन्ति ते नराः
 53 [उ]
     सावद्यं किं नु वै कर्म निरवद्य तथैव च
     शरेयः कुर्वन्न अवाप्नॊति मानवॊ देव सत्तम
 54 [म]
     शरेयांसं मार्गम आतिष्ठन सदा यः पृच्छते दविजान
     धर्मान्वेषी गुणाकाङ्क्षी सस्वर्गं समुपाश्नुते
 55 यदि मानुषतां देवि कदा चित स निगच्छति
     मेधावी धारणा युक्तः पराज्ञस तत्राभिजायते
 56 एष देवि सतां धर्मॊ मन्तव्यॊ भूतिकारकः
     नृणां हितार्थाय तव मया वै समुदाहृतः
 57 [उ]
     अपरे सवल्पविज्ञाना धर्मविद्वेषिणॊ नराः
     बराह्मणान वेदविदुषॊ नेच्छन्ति परिसर्पितुम
 58 वरतवन्तॊ नराः के चिच छरद्धा दमपरायणाः
     अव्रता भरष्टनियमास तथान्ये राक्षसॊपमाः
 59 यज्वानश च तथैवान्ये निर्हॊमाश च तथापरे
     केन कर्म विपाकेन भवन्तीह वदस्व मे
 60 [म]
     आगमाल लॊकधर्माणां मर्यादाः पूर्वनिर्मिताः
     परामाण्येनानुवर्तन्ते दृश्यन्ते हि दृढव्रताः
 61 अधर्मं धर्मम इत्य आहुर ये च मॊहवशं गताः
     अव्रता नष्टमर्यादास ते परॊक्ता बरह्मराक्षसाः
 62 ते चेत कालकृतॊद्यॊगात संभवन्तीह मानुषाः
     निर्हॊमा निर्वषट्कारास ते भवन्ति नराधमाः
 63 एष देवि मया सर्वः संशयच छेदनाय ते
     कुशलाकुशलॊ नॄणां वयाख्यातॊ धर्मसागरः
  1 [u]
      kiṃ śīlāḥ kiṃ samācārāḥ puruṣāḥ kaiś ca karmabhiḥ
      svargaṃ samabhipadyante saṃpradānena kena vā
  2 [m]
      dātā brāhmaṇa satkartā dīnāndha kṛpaṇādiṣu
      bhakṣyabhojyānna pānānāṃ vāsasāṃ ca pradāyakaḥ
  3 pratiśrayān sabhāḥ kūpān prapāḥ puṣkariṇīs tathā
      naityakāni ca sarvāṇi kim icchakam atīva ca
  4 āsanaṃ śayanaṃ yānaṃ dhanaṃ ratnaṃ gṛhāṃs tathā
      sasyajātāni sarvāṇi gāḥ kṣetrāṇy atha yoṣitaḥ
  5 supratītamanā nityaṃ yaḥ prayacchati mānavaḥ
      evaṃ bhūto mṛto devi devaloke 'bhijāyate
  6 tatroṣya suciraṃ kālaṃ bhuktvā bhogān anuttamān
      sahāpsarobhir mudito ramitvā nandanādiṣu
  7 tasmāt svargāc cyuto lokān mānuṣeṣūpajāyate
      mahābhoge kule devi dhanadhānya samācite
  8 tatra kāmaguṇaiḥ sarvaiḥ samupeto mudā yutaḥ
      mahābhogo mahākośo dhanī bhavati mānavaḥ
  9 ete devi mahābhogāḥ prāṇino dānaśīlinaḥ
      brahmaṇā vai purā proktāḥ sarvasya priyadarśanāḥ
  10 apare mānavā devi pradānakṛpaṇā dvijaiḥ
     yācitā na prayacchanti vidyamāne 'py abuddhayaḥ
 11 dīnāndha kṛpaṇān dṛṣṭvā bhikṣukān atithīn api
     yācyamānā nivartante jihvā lobhasamanvitāḥ
 12 na dhanāni na vāsāṃsi na bhogān na ca kāñcanam
     na gāvo nānna vikṛtiṃ prayacchanti kadā cana
 13 apravṛttās tu ye lubdhā nāstikā dānavarjitāḥ
     evaṃ bhūtā narā devi nirayaṃ yānty abuddhayaḥ
 14 te cen manuṣyatāṃ yānti yadā kālasya paryayāt
     dhanarikte kule janma labhante svalpa buddhayaḥ
 15 kṣutpipāsāparītāś ca sarvabhoga bahiṣkṛtāḥ
     nirāśāḥ sarvabhogebhyo jīvanty adhama jīvikām
 16 alpabhoga kule jātā alpabhoga ratā narāḥ
     anena karmaṇā devi bhavanty adhanino narāḥ
 17 apare stambhito nityaṃ māninaḥ pāpato ratāḥ
     āsanārhasya ye pīṭhaṃ na prayacchanty acetasaḥ
 18 mārhārhasya ca ye mārgaṃ na yacchanty alpabuddhayaḥ
     pādyārhasya ca ye pādyaṃ na dadaty alpabuddhayaḥ
 19 arghārhān na ca satkārair arcayanti yathāvidhi
     arghyam ācamanīyaṃ vā na yacchanty alpabuddhayaḥ
 20 guruṃ cābhigataṃ premṇā guruvan na bubhūṣate
     abhimāna pravṛttena lobhena samavasthitāḥ
 21 saṃmānyāṃś cāvamanyante vṛddhān paribhavanti ca
     evaṃvidhā narā devi sarve nirayagāminaḥ
 22 te vai yadi narās tasmān nirayād uttaranti vai
     varṣapūgais tato janma labhante kutsite kule
 23 śvapākapulkasādīnāṃ kutsitānām acetasām
     kuleṣu teṣu jāyante guru vṛddhāpacāyinaḥ
 24 na stambhī naca mānī yo devatā dvija pūjakaḥ
     lokapūjyo namaskartā praśrito madhuraṃ vadan
 25 sarvavarṇapriya karaḥ sarvabhūtahitaḥ sadā
     adveṣī sumukhaḥ ślakṣṇaḥ snigdhavāṇī pradaḥ sadā
 26 svāgatenaiva sarveṣāṃ bhūtānām avihiṃsakaḥ
     yathārha satkriyā pūrvam arcayann upatiṣṭhati
 27 mārgārhāya dadan mārgaṃ guruṃ guruvad arcayan
     atithipragraha ratas tathābhyāgata pūjakaḥ
 28 evaṃ bhūto naro devi svargatiṃ pratipadyate
     tato mānuṣatāṃ prāpya viśiṣṭa kulajo bhavet
 29 tatrāsau vipulair bhogaiḥ sarvaratnasamāyutaḥ
     yathārha dātā cārheṣu dharmacaryā paro bhavet
 30 saṃmataḥ sarvabhūtānāṃ sarvalokanamaskṛtaḥ
     svakarmaphalam āpnoti svayam eva naraḥ sadā
 31 udātta kulajātīya udāttābhijanaḥ sadā
     eṣa dharmo mayā prokto vidhātrā svayam īritaḥ
 32 yas tu raudrasamācāraḥ sarvasattvabhayaṃkaraḥ
     hastābhyāṃ yadi vā padbhyāṃ rajjvā daṇḍena vā punaḥ
 33 loṣṭaiḥ stambhair upāyair vā jantūn bādhati śobhane
     hiṃsārthaṃ nikṛtiprajñaḥ prodvejayati caiva ha
 34 upakrāmati jantūṃś ca udvega jananaḥ sadā
     evaṃ śīlasamācāro nirayaṃ pratipadyate
 35 sa cen mānuṣatāṃ gacched yadi kālasya paryayāt
     bahv ābādha parikliṣṭe so 'dhame jāyate kule
 36 lokadveṣyo 'dhamaḥ puṃsāṃ svayaṃ karmakṛtaiḥ phalaiḥ
     eṣa devi manuṣyeṣu boddhavyo jñātibandhuṣu
 37 aparaḥ sarvabhūtāni dayāvān anupaśyati
     maitra dṛṣṭiḥ pitṛsamo nirvairo niyatendriyaḥ
 38 nodvejayati bhūtāni na vihiṃsayate tathā
     hastapādaiḥ suniyatair viśvāsyaḥ sarvajantuṣu
 39 na rajjvā na ca daṇḍena na loṣṭair nāyudhena ca
     udvejayati bhūtāni ślakṣṇakarmā dayāparaḥ
 40 evaṃ śīlasamācāraḥ svarge samupajāyate
     tatrāsau bhavane divye mudā vasati devavat
 41 sa cet karma kṣayān martyo manuṣyeṣūpajāyate
     alpābādho nirītīkaḥ sa jātaḥ sukham edhate
 42 sukhabhāgī nirāyāso nirudvegaḥ sadā naraḥ
     eṣa devi satāṃ mārgo bādhā yatra na vidyate
 43 ime manuṣyā dṛśyante ūhāpoha viśāradāḥ
     jñānavijñānasaṃpannāḥ prajñāvanto 'rthakovidāḥ
     duṣprajñāś cāpare deva jñānavijñānavarjitāḥ
 44 kena karma vipākena prajñāvān puruṣo bhavet
     alpaprajño virūpākṣakathaṃ bhavati mānavaḥ
     etaṃ me saṃśayaṃ chinddhi sarvadharmavidāṃ vara
 45 jātyandhāś cāpare deva rogārtāś cāpare tathā
     narāḥ klībāś ca dṛśyante kāraṇaṃ brūhi tatra vai
 46 [m]
     brāhmaṇān vedaviduṣaḥ siddhān dharmavidas tathā
     paripṛcchanty ahar ahaḥ kuśalākuśalaṃ tathā
 47 varjayanty aśubhaṃ karma sevamānāḥ śubhaṃ tathā
     labhante svargatiṃ nityam iha loke sukhaṃ tathā
 48 sa cen mānuṣatāṃ yāti medhāvī tatra jāyate
     śrutaṃ prajñānugaṃ cāsya kalyāṇam upajāyate
 49 paradāreṣu ye mūḍhāś cakṣur duṣṭaṃ prayuñjate
     tena duṣṭasvabhāvena jātyandhās te bhavanti ha
 50 manasā tu praduṣṭena nagnāṃ paśyanti ye striyam
     rogārtās te bhavantīha narā duṣkṛtakarmiṇaḥ
 51 ye tu mūḍhā durācārā viyonau maithune ratāḥ
     puruṣeṣu suduṣprajñāḥ klībatvam upayānti te
 52 paśūṃś ca ye bandhayanti ye caiva gurutalpagāḥ
     prakīrṇamaithunā ye ca klībā jāyanti te narāḥ
 53 [u]
     sāvadyaṃ kiṃ nu vai karma niravadya tathaiva ca
     śreyaḥ kurvann avāpnoti mānavo deva sattama
 54 [m]
     śreyāṃsaṃ mārgam ātiṣṭhan sadā yaḥ pṛcchate dvijān
     dharmānveṣī guṇākāṅkṣī sasvargaṃ samupāśnute
 55 yadi mānuṣatāṃ devi kadā cit sa nigacchati
     medhāvī dhāraṇā yuktaḥ prājñas tatrābhijāyate
 56 eṣa devi satāṃ dharmo mantavyo bhūtikārakaḥ
     nṛṇāṃ hitārthāya tava mayā vai samudāhṛtaḥ
 57 [u]
     apare svalpavijñānā dharmavidveṣiṇo narāḥ
     brāhmaṇān vedaviduṣo necchanti parisarpitum
 58 vratavanto narāḥ ke cic chraddhā damaparāyaṇāḥ
     avratā bhraṣṭaniyamās tathānye rākṣasopamāḥ
 59 yajvānaś ca tathaivānye nirhomāś ca tathāpare
     kena karma vipākena bhavantīha vadasva me
 60 [m]
     āgamāl lokadharmāṇāṃ maryādāḥ pūrvanirmitāḥ
     prāmāṇyenānuvartante dṛśyante hi dṛḍhavratāḥ
 61 adharmaṃ dharmam ity āhur ye ca mohavaśaṃ gatāḥ
     avratā naṣṭamaryādās te proktā brahmarākṣasāḥ
 62 te cet kālakṛtodyogāt saṃbhavantīha mānuṣāḥ
     nirhomā nirvaṣaṭkārās te bhavanti narādhamāḥ
 63 eṣa devi mayā sarvaḥ saṃśayac chedanāya te
     kuśalākuśalo nṝṇāṃ vyākhyāto dharmasāgaraḥ


Next: Chapter 134