Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 128

  1 [महेष्वर]
      तिलॊत्तमा नाम पुरा बरह्मणा यॊषिद उत्तमा
      तिलं तिलं समुद्धृत्य रत्नानां निर्मिता शुभा
  2 साभ्यगच्छत मां देवि रूपेणाप्रतिमा भुवि
      परदक्षिणं लॊभयन्ती मां शुभे रुचिरानना
  3 यतॊ यतः सा सुदती माम उपाधावद अन्तिके
      ततस ततॊ मुखं चारु मम देवि विनिर्गतम
  4 तां देदृक्षुर अहं यॊगाच चतुर्मूर्तित्वम आगतः
      चतुर्मुखश च संवृत्तॊ दर्शयन यॊगम आत्मनः
  5 पूर्वेण वदनेनाहम इन्द्रत्वम अनुशास्मि ह
      उत्तरेण तवया सार्धं रमाम्य अहम अनिन्दिते
  6 पश्चिमं मे मुखं सौम्यं सर्वप्राणि सुखावहम
      दक्षिणं भीमसंकाशं रौद्रं संहरति परजाः
  7 जटिलॊ बरह्म चारी च लॊकानां हितकाम्यया
      देवकार्यार्थ सिद्ध्यर्थं पिनाकं मे करे सथितम
  8 इन्द्रेण च पुरा वज्रं कषिप्तं शरीकाङ्क्षिणा मम
      दग्ध्वा कण्ठं तु तद यातं तेन शरीकण्ठता मम
  9 [उमा]
      वाहनेषु परभूतेषु शरीमत्स्व अन्येषु सत्सु ते
      कथं गॊवृषभॊ देव वाहनत्वम उपागतः
  10 [महेष्वर]
     सुरभीं ससृजे बरह्मामृत धेनुं पयॊ मुचम
     सा सेष्टा बहुधा जाता कषरमाणा पयॊ ऽमृतम
 11 तस्या वत्स मुखॊत्सृष्टः फेनॊ मद गात्रम आगतः
     ततॊ दग्धा मया गावॊ नानावर्णत्वम आगतः
 12 ततॊ ऽहं लॊकगुरुणा शमं नीतॊ ऽरथवेदिना
     वृषं चेमं धवजार्थं मे ददौ वाहनम एव च
 13 [उमा]
     निवासा बहुरूपास ते विश्वरूपगुणान्विताः
     तांश च संत्यज्य भगवञ शमशाने रमसे कथम
 14 केशास्थि कलिले भीमे कपालघट संकुले
     गृध्रगॊमायुकलिले चिताग्निशतसंकुले
 15 अशुचौ मांसकलिले वसा शॊणितकर्दमे
     विनिकीर्णामिष चये शिवानाद विनादिते
 16 [म]
     मेध्यान्वेषी महीं कृत्स्नां विचरामि निशास्व अहम
     न च मेध्यतरं किं चिच छमशानाद इह विद्यते
 17 तेन मे सर्ववासानां शमशाने रमते मनः
     नयग्रॊधशाखा संछन्ने निर्भुक्त सरग्वि भूषिते
 18 तत्र चैव रमन्ते मे भूतसंघाः शुभानने
     न च भूतगणैर देवि विनाहं वस्तुम उत्सहे
 19 एष वासॊ हि मे मेध्यः सवर्गीयश च मतॊ हि मे
     पुण्यः परमकश चैव मेध्य कामैर उपास्यते
 20 [उमा]
     भगवन सर्वभूतेश सर्वधर्मभृतां वर
     पिनाक पाणे वरद संशयॊ मे महान अयम
 21 अयं मुनिगणः सर्वस तपस तप इति परभॊ
     तपॊ ऽनवेष करॊ लॊके भरमते विविधाकृतिः
 22 अस्य चैवर्षिसंघस्य मम च परियकाम्यया
     एतं ममेह संदेहं वक्तुम अर्हस्य अरिंदम
 23 धर्मः किं लक्षणः परॊक्तः कथं वाचरितुं नरैः
     शक्यॊ धर्मम अविन्दद्भिर धर्मज्ञ वद मे परभॊ
 24 [नारद]
     ततॊ मुनिगणः सर्वस तां देवीं परत्यपूजयत
     वाग्भिर ऋग भूषितार्थाभिः सतवैश चार्थविदां वर
 25 [म]
     अहिंसा सत्यवचनं सर्वभूतानुकम्पनम
     शमॊ दानं यथाशक्ति गार्हस्थ्यॊ धर्म उत्तमः
 26 परदारेष्व असंकल्पॊ नयासस्त्री परिरक्षणम
     अदत्तादान विरमॊ मधु मांसस्य वर्जनम
 27 एष पञ्च विधॊ धर्मॊ बहुशाखः सुखॊदयः
     देहिभिर धर्मपरमैः कर्तव्यॊ धर्मसंचयः
 28 [उमा]
     भगवन संशयं पृष्टस तं मे वयाख्यातुम अर्हसि
     चातुर्वर्ण्यस्य यॊ धर्मः सवे सवे वर्णे गुणावहः
 29 बराह्मणे कीदृशॊ धर्मः कषत्रिये कीदृशॊ भवेत
     वैश्ये किं लक्षणॊ धर्मः शूद्रे किं लक्षणॊ भवेत
 30 [म]
     नयायतस ते महाभागे संशयः समुदीरितः
     भूमिदेवा महाभागाः सदा लॊके दविजातयः
 31 उपवासः सदा धर्मॊ बराह्मणस्य न संशयः
     स हि धर्मार्थम उत्पन्नॊ बरह्मभूयाय कल्पते
 32 तस्य धर्मक्रिया देवि वरतचर्या च नयायतः
     तथॊपनयनं चैव दविजायैवॊपपद्यते
 33 गुरु दैवतपूजार्थं सवाध्यायाभ्यसनात्मकः
     देहिभिर धर्मपरमैश चर्तव्यॊ धर्मसंभवः
 34 [उमा]
     भगवन संशयॊ मे ऽतर तं मे वयाख्यातुम अर्हसि
     चातुर्वर्ण्यस्य धर्मं हि नैपुण्येन परकीर्तय
 35 [म]
     रहस्यश्रवणं धर्मॊ वेद वरतनिषेवणम
     वरतचर्या परॊ धर्मॊ गुरु पादप्रसादनम
 36 भैक्ष चर्या परॊ धर्मॊ धर्मॊ नित्यॊपवासिता
     नित्यस्वाध्यायिता धर्मॊ बरह्मचर्याश्रमस तथा
 37 गुरुणा तव अभ्यनुज्ञातः समावर्तेत वै दविजः
     विन्देतानन्तरं भार्याम अनुरूपां यथाविधि
 38 शूद्रान्न वर्जनं धर्मस तथा सत्पथ सेवनम
     धर्मॊ नित्यॊपवासित्वं बरह्मचर्यं तथैव च
 39 आहिताग्निर अधीयानॊ जुह्वानः संयतेन्द्रियः
     विघसाशी यताहारॊ गृहस्थः सत्यवाक शुचिः
 40 अतिथिव्रतता धर्मॊ धर्मस तरेताग्निधारणम
     इष्टीश च पशुबन्धांश च विधिपूर्वं समाचरेत
 41 यज्ञश च परमॊ धर्मस तथाहिंसा च देहिषु
     अपूर्व भॊजनं धर्मॊ विघसाशित्वम एव च
 42 भुक्ते परिजने पश्चाद भॊजनं धर्म उच्यते
     बराह्मणस्य गृहस्थस्य शरॊत्रियस्य विशेषतः
 43 दम्पत्यॊः समशीलत्वं धर्मश च गृहमेधिनाम
     गृह्याणां चैव देवानां नित्यं पुष्पबलि करिया
 44 नित्यॊपलेपनं धर्मस तथा नित्यॊपवासिता
     सुसंमृष्टॊपलिप्ते च साज्य धूमॊद्गमे गृहे
 45 एष दविज जने धर्मॊ गार्हस्थ्यॊ लॊकधारणः
     दविजातीनां सतां नित्यं सदैवैष परवर्तते
 46 यस तु कषत्रगतॊ देवि तवया धर्म उदीरितः
     तम अहं ते परवक्ष्यामि तं मे शृणु समाहिता
 47 कषत्रियस्य समृतॊ धर्मः परजापालनम आदितः
     निर्दिष्ट फलभॊक्ता हि राजा धर्मेण युज्यते
 48 परजाः पालयते यॊ हि धर्मेण मनुजाधिपः
     तस्य धर्मार्जिता लॊकाः परजापालनसंचिताः
 49 तत्र राज्ञः परॊ धर्मॊ दमः सवाध्याय एव च
     अग्निहॊत्रपरिस्पन्दॊ दानाध्ययनम एव च
 50 भृत्यानां भरणं धर्मः कृते कर्मण्य मॊघता
 51 सम्यग दण्डे सथितिर धर्मॊ धर्मॊ वेद करतुक्रियाः
     वयवहार सथितिर धर्मः सत्यवाक्यरतिस तथा
 52 आर्तहस्तप्रदॊ राजा परेत्य चेह महीयते
     गॊब्राह्मणार्थे विक्रान्तः संग्रामे निधनं गतः
     अश्वमेध जिताँल लॊकान पराप्नॊति तरिदिवालये
 53 वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस तथा
     अग्निहॊत्रपरिस्पन्दॊ दानाध्ययनम एव च
 54 वाणिज्यं सत्पथ सथानम आतिथ्यं परशमॊ दमः
     विप्राणां सवागतं तयागॊ वैश्य धर्मः सनातनः
 55 तिलान गन्धान रसांश चैव न विक्रीणीत वै कव चित
     वणिक पथम उपासीनॊ वैश्यः सत्पथम आश्रितः
 56 सर्वातिथ्यं तरिवर्गस्य यथाशक्ति यथार्हतः
     शूद्र धर्मः परॊ नित्यं शुश्रूषा च दविजातिषु
 57 स शूद्रः संशिततपाः सत्यसंधॊ जितेन्द्रियः
     शुश्रूषन्न अतिथिं पराप्तं तपः संचिनुते महत
 58 तयक्तहिंसः शुभाचारॊ देवता दविज पूजकः
     शूद्रॊ धर्मफलैर इष्टैः संप्रयुज्येत बुद्धिमान
 59 एतत ते सर्वम आख्यातं चातुर्वर्ण्यस्य शॊभने
     एकैकस्येह सुभगे किम अन्यच छरॊतुम इच्छसि
  1 [maheṣvara]
      tilottamā nāma purā brahmaṇā yoṣid uttamā
      tilaṃ tilaṃ samuddhṛtya ratnānāṃ nirmitā śubhā
  2 sābhyagacchata māṃ devi rūpeṇāpratimā bhuvi
      pradakṣiṇaṃ lobhayantī māṃ śubhe rucirānanā
  3 yato yataḥ sā sudatī mām upādhāvad antike
      tatas tato mukhaṃ cāru mama devi vinirgatam
  4 tāṃ dedṛkṣur ahaṃ yogāc caturmūrtitvam āgataḥ
      caturmukhaś ca saṃvṛtto darśayan yogam ātmanaḥ
  5 pūrveṇa vadanenāham indratvam anuśāsmi ha
      uttareṇa tvayā sārdhaṃ ramāmy aham anindite
  6 paścimaṃ me mukhaṃ saumyaṃ sarvaprāṇi sukhāvaham
      dakṣiṇaṃ bhīmasaṃkāśaṃ raudraṃ saṃharati prajāḥ
  7 jaṭilo brahma cārī ca lokānāṃ hitakāmyayā
      devakāryārtha siddhyarthaṃ pinākaṃ me kare sthitam
  8 indreṇa ca purā vajraṃ kṣiptaṃ śrīkāṅkṣiṇā mama
      dagdhvā kaṇṭhaṃ tu tad yātaṃ tena śrīkaṇṭhatā mama
  9 [umā]
      vāhaneṣu prabhūteṣu śrīmatsv anyeṣu satsu te
      kathaṃ govṛṣabho deva vāhanatvam upāgataḥ
  10 [maheṣvara]
     surabhīṃ sasṛje brahmāmṛta dhenuṃ payo mucam
     sā seṣṭā bahudhā jātā kṣaramāṇā payo 'mṛtam
 11 tasyā vatsa mukhotsṛṣṭaḥ pheno mad gātram āgataḥ
     tato dagdhā mayā gāvo nānāvarṇatvam āgataḥ
 12 tato 'haṃ lokaguruṇā śamaṃ nīto 'rthavedinā
     vṛṣaṃ cemaṃ dhvajārthaṃ me dadau vāhanam eva ca
 13 [umā]
     nivāsā bahurūpās te viśvarūpaguṇānvitāḥ
     tāṃś ca saṃtyajya bhagavañ śmaśāne ramase katham
 14 keśāsthi kalile bhīme kapālaghaṭa saṃkule
     gṛdhragomāyukalile citāgniśatasaṃkule
 15 aśucau māṃsakalile vasā śoṇitakardame
     vinikīrṇāmiṣa caye śivānāda vinādite
 16 [m]
     medhyānveṣī mahīṃ kṛtsnāṃ vicarāmi niśāsv aham
     na ca medhyataraṃ kiṃ cic chmaśānād iha vidyate
 17 tena me sarvavāsānāṃ śmaśāne ramate manaḥ
     nyagrodhaśākhā saṃchanne nirbhukta sragvi bhūṣite
 18 tatra caiva ramante me bhūtasaṃghāḥ śubhānane
     na ca bhūtagaṇair devi vināhaṃ vastum utsahe
 19 eṣa vāso hi me medhyaḥ svargīyaś ca mato hi me
     puṇyaḥ paramakaś caiva medhya kāmair upāsyate
 20 [umā]
     bhagavan sarvabhūteśa sarvadharmabhṛtāṃ vara
     pināka pāṇe varada saṃśayo me mahān ayam
 21 ayaṃ munigaṇaḥ sarvas tapas tapa iti prabho
     tapo 'nveṣa karo loke bhramate vividhākṛtiḥ
 22 asya caivarṣisaṃghasya mama ca priyakāmyayā
     etaṃ mameha saṃdehaṃ vaktum arhasy ariṃdama
 23 dharmaḥ kiṃ lakṣaṇaḥ proktaḥ kathaṃ vācarituṃ naraiḥ
     śakyo dharmam avindadbhir dharmajña vada me prabho
 24 [nārada]
     tato munigaṇaḥ sarvas tāṃ devīṃ pratyapūjayat
     vāgbhir ṛg bhūṣitārthābhiḥ stavaiś cārthavidāṃ vara
 25 [m]
     ahiṃsā satyavacanaṃ sarvabhūtānukampanam
     śamo dānaṃ yathāśakti gārhasthyo dharma uttamaḥ
 26 paradāreṣv asaṃkalpo nyāsastrī parirakṣaṇam
     adattādāna viramo madhu māṃsasya varjanam
 27 eṣa pañca vidho dharmo bahuśākhaḥ sukhodayaḥ
     dehibhir dharmaparamaiḥ kartavyo dharmasaṃcayaḥ
 28 [umā]
     bhagavan saṃśayaṃ pṛṣṭas taṃ me vyākhyātum arhasi
     cāturvarṇyasya yo dharmaḥ sve sve varṇe guṇāvahaḥ
 29 brāhmaṇe kīdṛśo dharmaḥ kṣatriye kīdṛśo bhavet
     vaiśye kiṃ lakṣaṇo dharmaḥ śūdre kiṃ lakṣaṇo bhavet
 30 [m]
     nyāyatas te mahābhāge saṃśayaḥ samudīritaḥ
     bhūmidevā mahābhāgāḥ sadā loke dvijātayaḥ
 31 upavāsaḥ sadā dharmo brāhmaṇasya na saṃśayaḥ
     sa hi dharmārtham utpanno brahmabhūyāya kalpate
 32 tasya dharmakriyā devi vratacaryā ca nyāyataḥ
     tathopanayanaṃ caiva dvijāyaivopapadyate
 33 guru daivatapūjārthaṃ svādhyāyābhyasanātmakaḥ
     dehibhir dharmaparamaiś cartavyo dharmasaṃbhavaḥ
 34 [umā]
     bhagavan saṃśayo me 'tra taṃ me vyākhyātum arhasi
     cāturvarṇyasya dharmaṃ hi naipuṇyena prakīrtaya
 35 [m]
     rahasyaśravaṇaṃ dharmo veda vrataniṣevaṇam
     vratacaryā paro dharmo guru pādaprasādanam
 36 bhaikṣa caryā paro dharmo dharmo nityopavāsitā
     nityasvādhyāyitā dharmo brahmacaryāśramas tathā
 37 guruṇā tv abhyanujñātaḥ samāvarteta vai dvijaḥ
     vindetānantaraṃ bhāryām anurūpāṃ yathāvidhi
 38 śūdrānna varjanaṃ dharmas tathā satpatha sevanam
     dharmo nityopavāsitvaṃ brahmacaryaṃ tathaiva ca
 39 āhitāgnir adhīyāno juhvānaḥ saṃyatendriyaḥ
     vighasāśī yatāhāro gṛhasthaḥ satyavāk śuciḥ
 40 atithivratatā dharmo dharmas tretāgnidhāraṇam
     iṣṭīś ca paśubandhāṃś ca vidhipūrvaṃ samācaret
 41 yajñaś ca paramo dharmas tathāhiṃsā ca dehiṣu
     apūrva bhojanaṃ dharmo vighasāśitvam eva ca
 42 bhukte parijane paścād bhojanaṃ dharma ucyate
     brāhmaṇasya gṛhasthasya śrotriyasya viśeṣataḥ
 43 dampatyoḥ samaśīlatvaṃ dharmaś ca gṛhamedhinām
     gṛhyāṇāṃ caiva devānāṃ nityaṃ puṣpabali kriyā
 44 nityopalepanaṃ dharmas tathā nityopavāsitā
     susaṃmṛṣṭopalipte ca sājya dhūmodgame gṛhe
 45 eṣa dvija jane dharmo gārhasthyo lokadhāraṇaḥ
     dvijātīnāṃ satāṃ nityaṃ sadaivaiṣa pravartate
 46 yas tu kṣatragato devi tvayā dharma udīritaḥ
     tam ahaṃ te pravakṣyāmi taṃ me śṛṇu samāhitā
 47 kṣatriyasya smṛto dharmaḥ prajāpālanam āditaḥ
     nirdiṣṭa phalabhoktā hi rājā dharmeṇa yujyate
 48 prajāḥ pālayate yo hi dharmeṇa manujādhipaḥ
     tasya dharmārjitā lokāḥ prajāpālanasaṃcitāḥ
 49 tatra rājñaḥ paro dharmo damaḥ svādhyāya eva ca
     agnihotraparispando dānādhyayanam eva ca
 50 bhṛtyānāṃ bharaṇaṃ dharmaḥ kṛte karmaṇya moghatā
 51 samyag daṇḍe sthitir dharmo dharmo veda kratukriyāḥ
     vyavahāra sthitir dharmaḥ satyavākyaratis tathā
 52 ārtahastaprado rājā pretya ceha mahīyate
     gobrāhmaṇārthe vikrāntaḥ saṃgrāme nidhanaṃ gataḥ
     aśvamedha jitāṁl lokān prāpnoti tridivālaye
 53 vaiśyasya satataṃ dharmaḥ pāśupālyaṃ kṛṣis tathā
     agnihotraparispando dānādhyayanam eva ca
 54 vāṇijyaṃ satpatha sthānam ātithyaṃ praśamo damaḥ
     viprāṇāṃ svāgataṃ tyāgo vaiśya dharmaḥ sanātanaḥ
 55 tilān gandhān rasāṃś caiva na vikrīṇīta vai kva cit
     vaṇik patham upāsīno vaiśyaḥ satpatham āśritaḥ
 56 sarvātithyaṃ trivargasya yathāśakti yathārhataḥ
     śūdra dharmaḥ paro nityaṃ śuśrūṣā ca dvijātiṣu
 57 sa śūdraḥ saṃśitatapāḥ satyasaṃdho jitendriyaḥ
     śuśrūṣann atithiṃ prāptaṃ tapaḥ saṃcinute mahat
 58 tyaktahiṃsaḥ śubhācāro devatā dvija pūjakaḥ
     śūdro dharmaphalair iṣṭaiḥ saṃprayujyeta buddhimān
 59 etat te sarvam ākhyātaṃ cāturvarṇyasya śobhane
     ekaikasyeha subhage kim anyac chrotum icchasi


Next: Chapter 129