Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 126

  1 [य]
      पितामह महाप्राज्ञ सर्वशास्त्रविशारद
      आगमैर बहुभिः सफीतॊ भवान नः परथितः कुले
  2 तवत्तॊ धर्मार्थसंयुक्तम आयत्यां च सुखॊदयम
      आश्चर्यभूतं लॊकस्य शरॊतुम इच्छाम्य अरिंदम
  3 अयं च कालः संप्राप्तॊ दुर्लभ जञातिबान्धवः
      शास्ता च न हि नः कश चित तवाम ऋते भरतर्षभ
  4 यदि ते ऽहम अनुग्राह्यॊ भरातृभिः सहितॊ ऽनघ
      वक्तुम अर्हसि नः परश्नं यत तवां पृच्छामि पार्थिव
  5 अयं नारायणः शरीमान सर्वपार्थिवसंमतः
      भवन्तं बहुमानेन परश्रयेण च सेवते
  6 अस्य चैव समक्षं तवं पर्थिवानां च सर्वशः
      भरातॄणां च परियार्थं मे सनेहाद भाषितुम अर्हसि
  7 [व]
      तस्य तद वचनं शरुत्वा सनेहाद आगतसंभ्रमः
      भीष्मॊ भागीरथी पुत्र इदं वचनम अब्रवीत
  8 हन्त ते कथयिष्यामि कथाम अतिमनॊ रमाम
      अस्य विष्णॊः पुरा राजन परभावॊ ऽयं मया शरुतः
  9 यश च गॊवृषभाङ्कस्य परभावस तं च मे शृणु
      रुद्राण्याः संशयॊ यश च दम्पत्यॊस तं च मे शृणु
  10 वरतं चचार धर्मात्मा कृष्णॊ दवादश वार्षिकम
     दीक्षितं चागतौ दरष्टुम उभौ नारद पर्वतौ
 11 कृष्णद्वैपायनश चैव धौम्यश च जपतां वरः
     देवलः काश्यपश चैव हस्तिकाश्यप एव च
 12 अपरे ऋषयः सन्तॊ दीक्षा दमसमन्विताः
     शिष्यैर अनुगताः सर्वे देवकल्पैस तपॊधनैः
 13 तेषाम अतिथिसत्कारम अर्चनीयं कुलॊचितम
     देवकी तनयः परीतॊ देवकल्पम अकल्पयत
 14 हरितेषु सुवर्णेषु बर्हिष्केषु नवेषु च
     उपॊपविविशुः परीता विष्टरेषु महर्षयः
 15 कथाश चक्रुस ततस ते तु मधुरा धर्मसंहिताः
     राजर्षीणां सुराणां च ये वसन्ति तपॊधनाः
 16 ततॊ नारायणं तेजॊ वरतचर्येन्धनॊत्थितम
     वक्त्रान निःसृत्य कृष्णस्य वह्निर अद्भुतकर्मणः
 17 सॊ ऽगनिर ददाह तं शैलं स दरुमं स लता कषुपम
     स पक्षिमृगसंघातं स शवापदसरीसृपम
 18 मृगैश च विविधाकारैर हाहाभूतम अचेतनम
     शिखरं तस्य शैलस्य मथितं दीप्तदर्शनम
 19 स तु वह्निर महाज्वालॊ दग्ध्वा सर्वम अशेषतः
     विष्णॊः समीपम आगम्य पादौ शिष्यवद अस्पृशत
 20 ततॊ विष्णुर वनं देष्ट्वा निर्दग्धम अरिकर्शनः
     सौम्यैर दृष्टिनिपातैस तत पुनः परकृतिम आनयत
 21 तथैव स गिरिर भूयः परपुष्पितलता दरुमः
     स पक्षिगणसंघुष्टः स शवापदसरीसृपः
 22 तद अद्भुतम अचिन्त्यं च दृष्ट्वा मुनिगणस तदा
     विस्मितॊ हृष्टलॊमा च बभूवास्राविलेक्षणः
 23 ततॊ नारायणॊ दृष्ट्वा तान ऋषीन विस्मयान्वितान
     परश्रितं मधुरं सनिग्धं पप्रच्छ वदतां वरः
 24 किम अस्य ऋषिपूगस्य तयक्तसङ्गस्य नित्यशः
     निर्ममस्यागमवतॊ विस्मयः समुपागतः
 25 एतम एं संशयं सर्वं याथातथ्यम अनिन्दिताः
     ऋषयॊ वक्तुम अर्हन्ति निश्चितार्थं तपॊधनाः
 26 [रसयह]
     भवान विसृजते लॊकान भवान संहरते पुनः
     भवाञ शीतं भवान उष्णं भवान एव परवर्षति
 27 पृथिव्यां यानि भूतानि सथावराणि चराणि च
     तेषां पिता तवं माता च परभुः परभव एव च
 28 एतन नॊ विस्मयकरं परशंस मधुसूदन
     तवम एवार्हसि कल्याण वक्तुं वह्नेर विनिर्गमम
 29 ततॊ विगतसंत्रासा वयम अप्य अरिकर्शन
     यच छरुतं यच च दृष्टं नस तत परवक्ष्यामहे हरे
 30 [वासुदेव]
     एतत तद वैष्णवं तेजॊ मम वक्त्राद विनिःसृतम
     कृष्ण वर्त्मा युगान्ताभॊ येनायं मथितॊ गिरिः
 31 ऋषयश चार्तिम आपन्ना जितक्रॊधा जितेन्द्रियाः
     भवन्तॊ वयथिताश चासन देवकल्पास तपॊधनाः
 32 वरतचर्या परीतस्य तपस्विव्रतसेवया
     मम वह्निः समुद्भूतॊ न वै वयथितुम अर्हथ
 33 वरतं चर्तुम इहायातस तव अहं गिरिम इमं शुभम
     पुत्रं चात्मसमं वीर्ये तपसा सरष्टुम आगतः
 34 ततॊ ममात्मा यॊ देहे सॊ ऽगनिर भूत्वा विनिःसृतः
     गतश च वरदं दरष्टुं सर्वलॊकपितामहम
 35 तेन चात्मानुशिष्टॊ मे पुत्रत्वे मुनिसत्तमाः
     तेजसॊ ऽरधेन पुत्रस ते भवितेति वृषध्वजः
 36 सॊ ऽयम अह्निर उपागम्य पादमूले ममान्तिकम
     शिष्यवत परिचर्याथ शान्तः परकृतिम आगतः
 37 एतद अस्य रहस्यं वः पद्मनाभस्य धीमतः
     मया परेम्णा समाख्यातं न भीः कार्या तपॊधनाः
 38 सर्वत्रगतिर अव्यग्रा भवतां दीर्घदर्शनाः
     तपस्विव्रतसंदीप्ता जञानविज्ञानशॊभिताः
 39 यच छरुतं यच च वॊ दृष्टं दिवि वा यदि वा भुवि
     आश्चर्यं परमं किं चित तद भवन्तॊ बरुवन्तु मे
 40 तस्यामृत निकाशस्य वान मधॊर अस्ति मे सपृहा
     भवद्भि कथितस्येह तपॊवननिवासिभिः
 41 यद्य अप्य अहम अदृष्टं वा दिव्यम अद्भुतदर्शनम
     दिवि वा भुवि वा किं चित पश्याम्य अमलदर्शनाः
 42 परकृतिः सा मम परा न कव चित परतिहन्यते
     न चात्मगतम ऐश्वर्यम आश्चर्यं परतिभाति मे
 43 शरद्धेयः कथितॊ हय अर्थः सज्जन शरवणं गतः
     चिरं तिष्ठति मेदिन्यां शैले लेख्यम इवार्पितम
 44 तद अहं सज्जन मुखान निःसृतं तत्समागमे
     कथयिष्याम्य अहर अहर बुद्धिदीप करं नृणाम
 45 ततॊ मुनिगणाः सर्वे परश्रिताः कृष्ण संनिधौ
     नेत्रैः पद्मदल परख्यैर अपश्यन्त जनार्दनम
 46 वर्धयन्तस तथैवान्ये पूजयन्तस तथापरे
     वाग्भिर ऋग भाषितार्थाभिः सतुवन्तॊ मधुसूदनम
 47 ततॊ मुनिगणाः सर्वे नारदं देव दर्शनम
     तदा नियॊजयाम आसुर वचने वाक्यकॊविदम
 48 यद आश्चर्यम अचिन्त्यं च गिरौ हिमवति परभॊ
     अनुभूतं मुनिगणैस तीर्थयात्रा परायणैः
 49 तद भवान ऋषिसंघस्य हितार्थं सर्वचॊदितः
     यथादृष्टं हृषीकेशे सर्वम आख्यातुम अर्हति
 50 एवम उक्तः स मुनिभिर नारदॊ भगवान ऋषिः
     कथयाम आस देवर्षिः पूर्ववृत्तां कथां शुभाम
  1 [y]
      pitāmaha mahāprājña sarvaśāstraviśārada
      āgamair bahubhiḥ sphīto bhavān naḥ prathitaḥ kule
  2 tvatto dharmārthasaṃyuktam āyatyāṃ ca sukhodayam
      āścaryabhūtaṃ lokasya śrotum icchāmy ariṃdama
  3 ayaṃ ca kālaḥ saṃprāpto durlabha jñātibāndhavaḥ
      śāstā ca na hi naḥ kaś cit tvām ṛte bharatarṣabha
  4 yadi te 'ham anugrāhyo bhrātṛbhiḥ sahito 'nagha
      vaktum arhasi naḥ praśnaṃ yat tvāṃ pṛcchāmi pārthiva
  5 ayaṃ nārāyaṇaḥ śrīmān sarvapārthivasaṃmataḥ
      bhavantaṃ bahumānena praśrayeṇa ca sevate
  6 asya caiva samakṣaṃ tvaṃ parthivānāṃ ca sarvaśaḥ
      bhrātṝṇāṃ ca priyārthaṃ me snehād bhāṣitum arhasi
  7 [v]
      tasya tad vacanaṃ śrutvā snehād āgatasaṃbhramaḥ
      bhīṣmo bhāgīrathī putra idaṃ vacanam abravīt
  8 hanta te kathayiṣyāmi kathām atimano ramām
      asya viṣṇoḥ purā rājan prabhāvo 'yaṃ mayā śrutaḥ
  9 yaś ca govṛṣabhāṅkasya prabhāvas taṃ ca me śṛṇu
      rudrāṇyāḥ saṃśayo yaś ca dampatyos taṃ ca me śṛṇu
  10 vrataṃ cacāra dharmātmā kṛṣṇo dvādaśa vārṣikam
     dīkṣitaṃ cāgatau draṣṭum ubhau nārada parvatau
 11 kṛṣṇadvaipāyanaś caiva dhaumyaś ca japatāṃ varaḥ
     devalaḥ kāśyapaś caiva hastikāśyapa eva ca
 12 apare ṛṣayaḥ santo dīkṣā damasamanvitāḥ
     śiṣyair anugatāḥ sarve devakalpais tapodhanaiḥ
 13 teṣām atithisatkāram arcanīyaṃ kulocitam
     devakī tanayaḥ prīto devakalpam akalpayat
 14 hariteṣu suvarṇeṣu barhiṣkeṣu naveṣu ca
     upopaviviśuḥ prītā viṣṭareṣu maharṣayaḥ
 15 kathāś cakrus tatas te tu madhurā dharmasaṃhitāḥ
     rājarṣīṇāṃ surāṇāṃ ca ye vasanti tapodhanāḥ
 16 tato nārāyaṇaṃ tejo vratacaryendhanotthitam
     vaktrān niḥsṛtya kṛṣṇasya vahnir adbhutakarmaṇaḥ
 17 so 'gnir dadāha taṃ śailaṃ sa drumaṃ sa latā kṣupam
     sa pakṣimṛgasaṃghātaṃ sa śvāpadasarīsṛpam
 18 mṛgaiś ca vividhākārair hāhābhūtam acetanam
     śikharaṃ tasya śailasya mathitaṃ dīptadarśanam
 19 sa tu vahnir mahājvālo dagdhvā sarvam aśeṣataḥ
     viṣṇoḥ samīpam āgamya pādau śiṣyavad aspṛśat
 20 tato viṣṇur vanaṃ deṣṭvā nirdagdham arikarśanaḥ
     saumyair dṛṣṭinipātais tat punaḥ prakṛtim ānayat
 21 tathaiva sa girir bhūyaḥ prapuṣpitalatā drumaḥ
     sa pakṣigaṇasaṃghuṣṭaḥ sa śvāpadasarīsṛpaḥ
 22 tad adbhutam acintyaṃ ca dṛṣṭvā munigaṇas tadā
     vismito hṛṣṭalomā ca babhūvāsrāvilekṣaṇaḥ
 23 tato nārāyaṇo dṛṣṭvā tān ṛṣīn vismayānvitān
     praśritaṃ madhuraṃ snigdhaṃ papraccha vadatāṃ varaḥ
 24 kim asya ṛṣipūgasya tyaktasaṅgasya nityaśaḥ
     nirmamasyāgamavato vismayaḥ samupāgataḥ
 25 etam eṃ saṃśayaṃ sarvaṃ yāthātathyam aninditāḥ
     ṛṣayo vaktum arhanti niścitārthaṃ tapodhanāḥ
 26 [rsayah]
     bhavān visṛjate lokān bhavān saṃharate punaḥ
     bhavāñ śītaṃ bhavān uṣṇaṃ bhavān eva pravarṣati
 27 pṛthivyāṃ yāni bhūtāni sthāvarāṇi carāṇi ca
     teṣāṃ pitā tvaṃ mātā ca prabhuḥ prabhava eva ca
 28 etan no vismayakaraṃ praśaṃsa madhusūdana
     tvam evārhasi kalyāṇa vaktuṃ vahner vinirgamam
 29 tato vigatasaṃtrāsā vayam apy arikarśana
     yac chrutaṃ yac ca dṛṣṭaṃ nas tat pravakṣyāmahe hare
 30 [vāsudeva]
     etat tad vaiṣṇavaṃ tejo mama vaktrād viniḥsṛtam
     kṛṣṇa vartmā yugāntābho yenāyaṃ mathito giriḥ
 31 ṛṣayaś cārtim āpannā jitakrodhā jitendriyāḥ
     bhavanto vyathitāś cāsan devakalpās tapodhanāḥ
 32 vratacaryā parītasya tapasvivratasevayā
     mama vahniḥ samudbhūto na vai vyathitum arhatha
 33 vrataṃ cartum ihāyātas tv ahaṃ girim imaṃ śubham
     putraṃ cātmasamaṃ vīrye tapasā sraṣṭum āgataḥ
 34 tato mamātmā yo dehe so 'gnir bhūtvā viniḥsṛtaḥ
     gataś ca varadaṃ draṣṭuṃ sarvalokapitāmaham
 35 tena cātmānuśiṣṭo me putratve munisattamāḥ
     tejaso 'rdhena putras te bhaviteti vṛṣadhvajaḥ
 36 so 'yam ahnir upāgamya pādamūle mamāntikam
     śiṣyavat paricaryātha śāntaḥ prakṛtim āgataḥ
 37 etad asya rahasyaṃ vaḥ padmanābhasya dhīmataḥ
     mayā premṇā samākhyātaṃ na bhīḥ kāryā tapodhanāḥ
 38 sarvatragatir avyagrā bhavatāṃ dīrghadarśanāḥ
     tapasvivratasaṃdīptā jñānavijñānaśobhitāḥ
 39 yac chrutaṃ yac ca vo dṛṣṭaṃ divi vā yadi vā bhuvi
     āścaryaṃ paramaṃ kiṃ cit tad bhavanto bruvantu me
 40 tasyāmṛta nikāśasya vān madhor asti me spṛhā
     bhavadbhi kathitasyeha tapovananivāsibhiḥ
 41 yady apy aham adṛṣṭaṃ vā divyam adbhutadarśanam
     divi vā bhuvi vā kiṃ cit paśyāmy amaladarśanāḥ
 42 prakṛtiḥ sā mama parā na kva cit pratihanyate
     na cātmagatam aiśvaryam āścaryaṃ pratibhāti me
 43 śraddheyaḥ kathito hy arthaḥ sajjana śravaṇaṃ gataḥ
     ciraṃ tiṣṭhati medinyāṃ śaile lekhyam ivārpitam
 44 tad ahaṃ sajjana mukhān niḥsṛtaṃ tatsamāgame
     kathayiṣyāmy ahar ahar buddhidīpa karaṃ nṛṇām
 45 tato munigaṇāḥ sarve praśritāḥ kṛṣṇa saṃnidhau
     netraiḥ padmadala prakhyair apaśyanta janārdanam
 46 vardhayantas tathaivānye pūjayantas tathāpare
     vāgbhir ṛg bhāṣitārthābhiḥ stuvanto madhusūdanam
 47 tato munigaṇāḥ sarve nāradaṃ deva darśanam
     tadā niyojayām āsur vacane vākyakovidam
 48 yad āścaryam acintyaṃ ca girau himavati prabho
     anubhūtaṃ munigaṇais tīrthayātrā parāyaṇaiḥ
 49 tad bhavān ṛṣisaṃghasya hitārthaṃ sarvacoditaḥ
     yathādṛṣṭaṃ hṛṣīkeśe sarvam ākhyātum arhati
 50 evam uktaḥ sa munibhir nārado bhagavān ṛṣiḥ
     kathayām āsa devarṣiḥ pūrvavṛttāṃ kathāṃ śubhām


Next: Chapter 127