Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 120

  1 [भ]
      कषत्रधर्मम अनुप्राप्तः समरन्न एव स वीर्यवान
      तयक्त्वा च कीटतां राजंश चचार विपुलं तपः
  2 तस्य धर्मार्थविदुषॊ दृष्ट्वा तद विपुलं तपः
      आजगाम दविजश्रेष्ठः कृष्णद्वैपायनस तदा
  3 [व]
      कषात्रं चैव वरतं कीट भूतानां परिपालनम
      कषत्रं चैव वरतं धयायंस ततॊ विप्रत्वम एष्यसि
  4 पाहि सर्वाः परजाः सम्यक शुभाशुभविद आत्मवान
      शुभैः संविभजन कामैर अशुभानां च पावनैः
  5 आत्मवान भव सुप्रीतः सवधर्मचरणे रतः
      कषात्रीं तनुं समुत्सृज्य ततॊ विप्रत्वम एष्यसि
  6 [भ]
      सॊ ऽथारण्यम अभिप्रेत्य पुनर एव युधिष्ठिर
      महर्षेर वचनं शरुत्वा परजा धर्मेण पाल्य च
  7 अचिरेणैव कालेन कीटः पार्थिव सत्तम
      परजापालनधर्मेण परेत्य विप्रत्वम आगतः
  8 ततस तं बराह्मणं दृष्ट्वा पुनर एव महायशाः
      आजगाम महाप्राज्ञः कृष्णद्वैपायनस तदा
  9 [व]
      भॊ भॊ विप्रर्षभ शरीमन मा वयथिष्ठाः कथं चन
      शुभकृच छुभयॊनीषु पापकृत पापयॊनिषु
      उपपद्यति धर्मज्ञ यथा धर्मं यथागमम
  10 तस्मान मृत्युभयात कीट मा वयथिष्ठाः कथं चन
     धर्मलॊपाद भयं ते सयात तस्माद धर्मं चरॊत्तमम
 11 [क]
     सुखात सुखतरं पराप्तॊ भगवंस तवत्कृते हय अहम
     धर्ममूलां शरियं पराप्य पाप्मा नष्ट इहाद्य मे
 12 [भ]
     भगवद वचनात कीटॊ बराह्मण्यं पराप्य दुर्लभम
     अकरॊत पृथिवीं राजन यज्ञयूप शताङ्किताम
     ततः सालॊक्यम अगमद बरह्मणॊ बरह्म वित्तमः
 13 अवाप च परं कीटः पार्थ बरह्म सनातनम
     सवकर्मफलनिर्वृत्तं वयासस्य वचनात तदा
 14 ते ऽपि यस्मात सवभावेन हताः कषत्रिय पुंगवाः
     संप्राप्तास ते गतिं पुण्यां तस्मान मा शॊच पुत्रक
  1 [bh]
      kṣatradharmam anuprāptaḥ smarann eva sa vīryavān
      tyaktvā ca kīṭatāṃ rājaṃś cacāra vipulaṃ tapaḥ
  2 tasya dharmārthaviduṣo dṛṣṭvā tad vipulaṃ tapaḥ
      ājagāma dvijaśreṣṭhaḥ kṛṣṇadvaipāyanas tadā
  3 [v]
      kṣātraṃ caiva vrataṃ kīṭa bhūtānāṃ paripālanam
      kṣatraṃ caiva vrataṃ dhyāyaṃs tato vipratvam eṣyasi
  4 pāhi sarvāḥ prajāḥ samyak śubhāśubhavid ātmavān
      śubhaiḥ saṃvibhajan kāmair aśubhānāṃ ca pāvanaiḥ
  5 ātmavān bhava suprītaḥ svadharmacaraṇe rataḥ
      kṣātrīṃ tanuṃ samutsṛjya tato vipratvam eṣyasi
  6 [bh]
      so 'thāraṇyam abhipretya punar eva yudhiṣṭhira
      maharṣer vacanaṃ śrutvā prajā dharmeṇa pālya ca
  7 acireṇaiva kālena kīṭaḥ pārthiva sattama
      prajāpālanadharmeṇa pretya vipratvam āgataḥ
  8 tatas taṃ brāhmaṇaṃ dṛṣṭvā punar eva mahāyaśāḥ
      ājagāma mahāprājñaḥ kṛṣṇadvaipāyanas tadā
  9 [v]
      bho bho viprarṣabha śrīman mā vyathiṣṭhāḥ kathaṃ cana
      śubhakṛc chubhayonīṣu pāpakṛt pāpayoniṣu
      upapadyati dharmajña yathā dharmaṃ yathāgamam
  10 tasmān mṛtyubhayāt kīṭa mā vyathiṣṭhāḥ kathaṃ cana
     dharmalopād bhayaṃ te syāt tasmād dharmaṃ carottamam
 11 [k]
     sukhāt sukhataraṃ prāpto bhagavaṃs tvatkṛte hy aham
     dharmamūlāṃ śriyaṃ prāpya pāpmā naṣṭa ihādya me
 12 [bh]
     bhagavad vacanāt kīṭo brāhmaṇyaṃ prāpya durlabham
     akarot pṛthivīṃ rājan yajñayūpa śatāṅkitām
     tataḥ sālokyam agamad brahmaṇo brahma vittamaḥ
 13 avāpa ca paraṃ kīṭaḥ pārtha brahma sanātanam
     svakarmaphalanirvṛttaṃ vyāsasya vacanāt tadā
 14 te 'pi yasmāt svabhāvena hatāḥ kṣatriya puṃgavāḥ
     saṃprāptās te gatiṃ puṇyāṃ tasmān mā śoca putraka


Next: Chapter 121