Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 93

  1 [य]
      दविजातयॊ वरतॊपेता हविस ते यदि भुञ्जते
      अन्नं बराह्मण कामाय कथम एतत पितामह
  2 [भ]
      अवेदॊक्त वरताश चैव भुञ्जानाः कार्यकारिणः
      वेदॊक्तेषु तु भुञ्जाना वरतलुप्ता युधिष्ठिर
  3 [य]
      यद इदं तप इत्य आहुर उपवासं पृथग्जनाः
      तपः सयाद एतद इह वै तपॊ ऽनयद वापि किं भवेत
  4 [भ]
      मासार्ध मासौ नॊपवसेद यत तपॊ मन्यते जनः
      आत्मतन्त्रॊपघाती यॊ न तपस्वी न धर्मवित
  5 तयागस्यापि च संपत्तिः शिष्यते तप उत्तमम
      सदॊपवासी च भवेद बरह्म चारी तथैव च
  6 मुनिश च सयात सदा विप्रॊ देवांश चैव सदा यजेत
      कुटुम्बिकॊ धर्मकामः सदा सवप्नश च भारत
  7 अमृताशी सदा च सयात पवित्री च सदा भवेत
      ऋतवादी सदा च सयान नियतश च सदा भवेत
  8 विघसाशी सदा च सयात सदा चैवातिथि परियः
      अमांसासी सदा च सयात पवित्री च सदा भवेत
  9 [य]
      कथं सदॊपवासी सयाद बरह्म चारी च पार्थिव
      विघसाशी कथं च सयात कथं चैवातिथि परियः
  10 [भ]
     अन्तरा सायम आशं च परातर आशं तथैव च
     सदॊपवासी भवति यॊ न भुङ्क्ते ऽनतरा पुनः
 11 भार्यां गच्छन बरह्म चारी सदा भवति चैव ह
     ऋतवादी सदा च सयाद दानशीलश च मानवः
 12 अभक्षयन वृथा मांसम अमांसाशी भवत्य उत
     दानं ददत पवित्री सयाद अस्वप्नश च दिवा सवपन
 13 भृत्यातिथिषु यॊ भुङ्क्ते भुक्तवत्सु नरः सदा
     अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर
 14 अभुक्तवत्सु नाश्नाति बराह्मणेषु तु यॊ नरः
     अभॊजनेन तेनास्य जितः सवर्गॊ भवत्य उत
 15 देवेभ्यश च पितृभ्यश च भृत्येभ्यॊ ऽतिथिभिः सह
     अवशिष्टानि यॊ भुङ्क्ते तम आहुर विघसाशिनम
 16 तेषां लॊका हय अपर्यन्ताः सदने बरह्मणः समृताः
     उपस्थिता हय अप्सरॊभिर गन्धर्वैश च जनाधिप
 17 देवतातिथिभिः सार्धं पितृभिश चॊपभुञ्जते
     रमन्ते पुत्रपौत्रैश च तेषां गतिर अनुत्तमा
  1 [y]
      dvijātayo vratopetā havis te yadi bhuñjate
      annaṃ brāhmaṇa kāmāya katham etat pitāmaha
  2 [bh]
      avedokta vratāś caiva bhuñjānāḥ kāryakāriṇaḥ
      vedokteṣu tu bhuñjānā vrataluptā yudhiṣṭhira
  3 [y]
      yad idaṃ tapa ity āhur upavāsaṃ pṛthagjanāḥ
      tapaḥ syād etad iha vai tapo 'nyad vāpi kiṃ bhavet
  4 [bh]
      māsārdha māsau nopavased yat tapo manyate janaḥ
      ātmatantropaghātī yo na tapasvī na dharmavit
  5 tyāgasyāpi ca saṃpattiḥ śiṣyate tapa uttamam
      sadopavāsī ca bhaved brahma cārī tathaiva ca
  6 muniś ca syāt sadā vipro devāṃś caiva sadā yajet
      kuṭumbiko dharmakāmaḥ sadā svapnaś ca bhārata
  7 amṛtāśī sadā ca syāt pavitrī ca sadā bhavet
      ṛtavādī sadā ca syān niyataś ca sadā bhavet
  8 vighasāśī sadā ca syāt sadā caivātithi priyaḥ
      amāṃsāsī sadā ca syāt pavitrī ca sadā bhavet
  9 [y]
      kathaṃ sadopavāsī syād brahma cārī ca pārthiva
      vighasāśī kathaṃ ca syāt kathaṃ caivātithi priyaḥ
  10 [bh]
     antarā sāyam āśaṃ ca prātar āśaṃ tathaiva ca
     sadopavāsī bhavati yo na bhuṅkte 'ntarā punaḥ
 11 bhāryāṃ gacchan brahma cārī sadā bhavati caiva ha
     ṛtavādī sadā ca syād dānaśīlaś ca mānavaḥ
 12 abhakṣayan vṛthā māṃsam amāṃsāśī bhavaty uta
     dānaṃ dadat pavitrī syād asvapnaś ca divā svapan
 13 bhṛtyātithiṣu yo bhuṅkte bhuktavatsu naraḥ sadā
     amṛtaṃ kevalaṃ bhuṅkte iti viddhi yudhiṣṭhira
 14 abhuktavatsu nāśnāti brāhmaṇeṣu tu yo naraḥ
     abhojanena tenāsya jitaḥ svargo bhavaty uta
 15 devebhyaś ca pitṛbhyaś ca bhṛtyebhyo 'tithibhiḥ saha
     avaśiṣṭāni yo bhuṅkte tam āhur vighasāśinam
 16 teṣāṃ lokā hy aparyantāḥ sadane brahmaṇaḥ smṛtāḥ
     upasthitā hy apsarobhir gandharvaiś ca janādhipa
 17 devatātithibhiḥ sārdhaṃ pitṛbhiś copabhuñjate
     ramante putrapautraiś ca teṣāṃ gatir anuttamā


Next: Chapter 94