Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 82

  1 [भ]
      ये च गाः संप्रयच्छन्ति हुतशिष्टाशिनश च ये
      तेषां सत्राणि यज्ञाश च नित्यम एव युधिष्ठिर
  2 ऋते दधिघृतेनेह न यज्ञः संप्रवर्तते
      तेन यज्ञस्य यज्ञत्वम अतॊ मूलं च लक्ष्यते
  3 दानानाम अपि सर्वेषां गवां दानं परशस्यते
      गावः शरेष्ठाः पवित्राश च पावनं हय एतद उत्तमम
  4 पुष्ट्य अर्थम एताः सेवेत शान्त्य अर्थम अपि चैव ह
      पयॊ दधिघृतं यासां सर्वपापप्रमॊचनम
  5 गावस तेजः परं परॊक्तम इह लॊके परत्र च
      न गॊभ्यः परमं किं चित पवित्रं पुरुषर्षभ
  6 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      पितामहस्य संवादम इन्द्रस्य च युधिष्ठिर
  7 परा भूतेषु दैत्येषु शक्रे तरिभुवनेश्वरे
      परजाः समुदिताः सर्वाः सत्यधर्मपरायणाः
  8 अथर्षयः स गन्धर्वाः किंनरॊरगराक्षसाः
      देवासुरसुपर्णाश च परजानां पतयस तथा
      पर्युपासन्त कौरव्य कदा चिद वै पितामहम
  9 नारदः पर्वतश चैव विश्वावसुहहाहुहू
      दिव्यतानेषु गायन्तः पर्युपासन्त तं परभुम
  10 तत्र दिव्यानि पुष्पाणि परावहत पवनस तथा
     आजह्रुर ऋतवश चापि सुगन्धीनि पृथक पृथक
 11 तस्मिन देवसमावाये सर्वभूतसमागमे
     दिव्यवादित्र संघुष्टे दिव्यस्त्री चारणावृते
     इन्द्रः पप्रच्छ देवेशम अभिवाद्य परणम्य च
 12 देवानां भगवन कस्माल लॊकेशानां पितामह
     उपरिष्टाद गवां लॊक एतद इच्छामि वेदितुम
 13 किं तपॊ बरह्मचर्यं वा गॊभिः कृतम इहेश्वर
     देवानाम उपरिष्टाद यद वसन्त्य अरजसः सुखम
 14 तत्र परॊवाच तं बरह्मा शक्रं बलनिसूदनम
     अवज्ञातास तवया नित्यं गावॊ बलनिसूदन
 15 तेन तवम आसां माहात्म्यं न वेत्थ शृणु तत परभॊ
     गवां परभावं परमं माहात्म्यं च सुरर्षभ
 16 यज्ञाङ्गं कथिता गावॊ यज्ञ एव च वासव
     एताभिश चाप्य ऋते यज्ञॊ न परवर्तेत कथं चन
 17 धारयन्ति परजाश चैव पयसा हविषा तथा
     एतासां तनयाश चापि कृषियॊगम उपासते
 18 जनयन्ति च धान्यानि बीजानि विविधानि च
     ततॊ यज्ञाः परवर्तन्ते हव्यं कव्यं च सर्वशः
 19 पयॊ दधिघृतं चैव पुण्याश चैताः सुराधिप
     वहन्ति विविधान भारान कषुत कृष्णा परिपीडिताः
 20 मुनींश च धारयन्तीह परजाश चैवापि कर्मणा
     वासवाकूट वाहिन्यः कर्मणा सुकृतेन च
     उपरिष्टात ततॊ ऽसमाकं वसन्त्य एताः सदैव हि
 21 एतत ते कारणं शक्र निवासकृतम अद्य वै
     गवां देवॊपरिष्टाद धि समाख्यातं शतक्रतॊ
 22 एता हि वरदत्ताश च वरदाश चैव वासव
     सौरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः
 23 यदर्थं गा गताश चैव सौरभ्यः सुरसत्तम
     तच च मे शृणु कार्त्स्न्येन वदतॊ बलसूदन
 24 पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु
     तरीँल लॊकान अनुशासत्सु विष्णौ गर्भत्वम आगते
 25 अदित्यास तप्यमानायास तपॊ घॊरं सुशुश्चरम
     पुत्रार्थम अमर शरेष्ठ पादेनैकेन नित्यदा
 26 तां तु दृष्ट्वा महादेवीं तप्यमानां महत तपः
     दक्षस्य दुहिता देवी सुरभिर नाम नामतः
 27 अतप्यत तपॊ घॊरं हृष्टा धर्मपरायणा
     कैलासशिखरे रम्ये देवगन्धर्वसेविते
 28 वयतिष्ठद एकपादेन परमं यॊगम आस्थिता
     दशवर्षसहस्राणि दशवर्षशतानि च
 29 संतप्तास तपसा तस्या देवाः सर्षिमहॊरगाः
     तत्र गत्वा मया सार्धं पर्युपासन्त तां शुभाम
 30 अथाहम अब्रुवं तत्र देवीं तां तपसान्विताम
     किमर्थं तप्यते देवि तपॊ घॊरम अनिन्दिते
 31 परीतस ते ऽहं महाभागे तपसानेन शॊभने
     वरयस्व वरं देवि दातास्मीति पुरंदर
 32 [सुरभी]
     वरेण भगवन मह्यं कृतं लॊकपितामह
     एष एव वरॊ मे ऽदय यत परीतॊ ऽसि ममानघ
 33 [बर]
     ताम एवं बरुवतीं देवीं सुरभीं तरिदशेश्वर
     परत्यव्रुवं यद देवैन्द्र तन निबॊध शचीपते
 34 अलॊभ काम्यया देवि तपसा च शुभेन ते
     परसन्नॊ ऽहं वरं तस्माद अमरत्वं ददानि ते
 35 तरयाणाम अपि लॊकानाम उपरिष्टान निवत्स्यसि
     मत्प्रसादाच च विख्यातॊ गॊलॊकः स भविष्यति
 36 मानुषेषु च कुर्वाणाः परजाः कर्मसुतास तव
     निवत्स्यन्ति महाभागे सर्वा दुहितरश च ते
 37 मनसा चिन्तिता भॊगास तवया वै दिव्यमानुषाः
     यच च सवर्गसुखं देवि तत ते संपत्स्यते शुभे
 38 तस्या लॊकाः सहस्राक्ष सर्वकामसमन्विताः
     न तत्र करमते मृत्युर न जरा न च पावकः
     न दैन्यं नाशुभं किं चिद विद्यते तत्र वासव
 39 तत्र दिव्यान्य अरण्यानि दिव्यानि भवनानि च
     विमानानि च युक्तानि कामगानि च वासव
 40 वरतैश च विविधैः पुण्यैस तथा तीर्थानुसेवनात
     तपसा महता चैव सुकृतेन च कर्मणा
     शक्यः समासादयितुं गॊलॊकः पुष्करेक्षण
 41 एतत ते सर्वम आख्यातं मया शक्रानुपृच्छते
     न ते परिभवः कार्यॊ गवाम अरिनिसूदन
 42 [भ]
     एतच छरुत्वा सहस्राक्षः पूजयाम आस नित्यदा
     गाश चक्रे बहुमानं च तासु नित्यं युधिष्ठिर
 43 एतत ते सर्वम आख्यातं पावनं च महाद्युते
     पवित्रं परमं चापि गवां माहात्म्यम उत्तमम
     कीर्तितं पुरुषव्याघ्र सर्वपापविनाशनम
 44 य इदं कथयेन नित्यं बराह्मणेभ्यः समाहितः
     हव्यकव्येषु यज्ञेषु पितृकार्येषु चैव ह
     सार्वकामिकम अक्षय्यं पितॄंस तस्यॊपतिष्ठति
 45 गॊषु भक्तश च लभते यद यद इच्छति मानवः
     सत्रियॊ ऽपि भक्ता या गॊषु ताश च कामान अवाप्नुयुः
 46 पुत्रार्थी लभते पुत्रं कन्या पतिम अवाप्नुयात
     धनार्थी लभते वित्तं धर्मार्थी धर्मम आप्नुयात
 47 विद्यार्थी पराप्नुयाद विद्यां सुखार्थी पराप्नुयात सुखम
     न किं चिद दुर्लभं चैव गवां भक्तस्य भारत
  1 [bh]
      ye ca gāḥ saṃprayacchanti hutaśiṣṭāśinaś ca ye
      teṣāṃ satrāṇi yajñāś ca nityam eva yudhiṣṭhira
  2 ṛte dadhighṛteneha na yajñaḥ saṃpravartate
      tena yajñasya yajñatvam ato mūlaṃ ca lakṣyate
  3 dānānām api sarveṣāṃ gavāṃ dānaṃ praśasyate
      gāvaḥ śreṣṭhāḥ pavitrāś ca pāvanaṃ hy etad uttamam
  4 puṣṭy artham etāḥ seveta śānty artham api caiva ha
      payo dadhighṛtaṃ yāsāṃ sarvapāpapramocanam
  5 gāvas tejaḥ paraṃ proktam iha loke paratra ca
      na gobhyaḥ paramaṃ kiṃ cit pavitraṃ puruṣarṣabha
  6 atrāpy udāharantīmam itihāsaṃ purātanam
      pitāmahasya saṃvādam indrasya ca yudhiṣṭhira
  7 parā bhūteṣu daityeṣu śakre tribhuvaneśvare
      prajāḥ samuditāḥ sarvāḥ satyadharmaparāyaṇāḥ
  8 atharṣayaḥ sa gandharvāḥ kiṃnaroragarākṣasāḥ
      devāsurasuparṇāś ca prajānāṃ patayas tathā
      paryupāsanta kauravya kadā cid vai pitāmaham
  9 nāradaḥ parvataś caiva viśvāvasuhahāhuhū
      divyatāneṣu gāyantaḥ paryupāsanta taṃ prabhum
  10 tatra divyāni puṣpāṇi prāvahat pavanas tathā
     ājahrur ṛtavaś cāpi sugandhīni pṛthak pṛthak
 11 tasmin devasamāvāye sarvabhūtasamāgame
     divyavāditra saṃghuṣṭe divyastrī cāraṇāvṛte
     indraḥ papraccha deveśam abhivādya praṇamya ca
 12 devānāṃ bhagavan kasmāl lokeśānāṃ pitāmaha
     upariṣṭād gavāṃ loka etad icchāmi veditum
 13 kiṃ tapo brahmacaryaṃ vā gobhiḥ kṛtam iheśvara
     devānām upariṣṭād yad vasanty arajasaḥ sukham
 14 tatra provāca taṃ brahmā śakraṃ balanisūdanam
     avajñātās tvayā nityaṃ gāvo balanisūdana
 15 tena tvam āsāṃ māhātmyaṃ na vettha śṛṇu tat prabho
     gavāṃ prabhāvaṃ paramaṃ māhātmyaṃ ca surarṣabha
 16 yajñāṅgaṃ kathitā gāvo yajña eva ca vāsava
     etābhiś cāpy ṛte yajño na pravartet kathaṃ cana
 17 dhārayanti prajāś caiva payasā haviṣā tathā
     etāsāṃ tanayāś cāpi kṛṣiyogam upāsate
 18 janayanti ca dhānyāni bījāni vividhāni ca
     tato yajñāḥ pravartante havyaṃ kavyaṃ ca sarvaśaḥ
 19 payo dadhighṛtaṃ caiva puṇyāś caitāḥ surādhipa
     vahanti vividhān bhārān kṣut kṛṣṇā paripīḍitāḥ
 20 munīṃś ca dhārayantīha prajāś caivāpi karmaṇā
     vāsavākūṭa vāhinyaḥ karmaṇā sukṛtena ca
     upariṣṭāt tato 'smākaṃ vasanty etāḥ sadaiva hi
 21 etat te kāraṇaṃ śakra nivāsakṛtam adya vai
     gavāṃ devopariṣṭād dhi samākhyātaṃ śatakrato
 22 etā hi varadattāś ca varadāś caiva vāsava
     saurabhyaḥ puṇyakarmiṇyaḥ pāvanāḥ śubhalakṣaṇāḥ
 23 yadarthaṃ gā gatāś caiva saurabhyaḥ surasattama
     tac ca me śṛṇu kārtsnyena vadato balasūdana
 24 purā devayuge tāta daityendreṣu mahātmasu
     trīṁl lokān anuśāsatsu viṣṇau garbhatvam āgate
 25 adityās tapyamānāyās tapo ghoraṃ suśuścaram
     putrārtham amara śreṣṭha pādenaikena nityadā
 26 tāṃ tu dṛṣṭvā mahādevīṃ tapyamānāṃ mahat tapaḥ
     dakṣasya duhitā devī surabhir nāma nāmataḥ
 27 atapyata tapo ghoraṃ hṛṣṭā dharmaparāyaṇā
     kailāsaśikhare ramye devagandharvasevite
 28 vyatiṣṭhad ekapādena paramaṃ yogam āsthitā
     daśavarṣasahasrāṇi daśavarṣaśatāni ca
 29 saṃtaptās tapasā tasyā devāḥ sarṣimahoragāḥ
     tatra gatvā mayā sārdhaṃ paryupāsanta tāṃ śubhām
 30 athāham abruvaṃ tatra devīṃ tāṃ tapasānvitām
     kimarthaṃ tapyate devi tapo ghoram anindite
 31 prītas te 'haṃ mahābhāge tapasānena śobhane
     varayasva varaṃ devi dātāsmīti puraṃdara
 32 [surabhī]
     vareṇa bhagavan mahyaṃ kṛtaṃ lokapitāmaha
     eṣa eva varo me 'dya yat prīto 'si mamānagha
 33 [br]
     tām evaṃ bruvatīṃ devīṃ surabhīṃ tridaśeśvara
     pratyavruvaṃ yad devaindra tan nibodha śacīpate
 34 alobha kāmyayā devi tapasā ca śubhena te
     prasanno 'haṃ varaṃ tasmād amaratvaṃ dadāni te
 35 trayāṇām api lokānām upariṣṭān nivatsyasi
     matprasādāc ca vikhyāto golokaḥ sa bhaviṣyati
 36 mānuṣeṣu ca kurvāṇāḥ prajāḥ karmasutās tava
     nivatsyanti mahābhāge sarvā duhitaraś ca te
 37 manasā cintitā bhogās tvayā vai divyamānuṣāḥ
     yac ca svargasukhaṃ devi tat te saṃpatsyate śubhe
 38 tasyā lokāḥ sahasrākṣa sarvakāmasamanvitāḥ
     na tatra kramate mṛtyur na jarā na ca pāvakaḥ
     na dainyaṃ nāśubhaṃ kiṃ cid vidyate tatra vāsava
 39 tatra divyāny araṇyāni divyāni bhavanāni ca
     vimānāni ca yuktāni kāmagāni ca vāsava
 40 vrataiś ca vividhaiḥ puṇyais tathā tīrthānusevanāt
     tapasā mahatā caiva sukṛtena ca karmaṇā
     śakyaḥ samāsādayituṃ golokaḥ puṣkarekṣaṇa
 41 etat te sarvam ākhyātaṃ mayā śakrānupṛcchate
     na te paribhavaḥ kāryo gavām arinisūdana
 42 [bh]
     etac chrutvā sahasrākṣaḥ pūjayām āsa nityadā
     gāś cakre bahumānaṃ ca tāsu nityaṃ yudhiṣṭhira
 43 etat te sarvam ākhyātaṃ pāvanaṃ ca mahādyute
     pavitraṃ paramaṃ cāpi gavāṃ māhātmyam uttamam
     kīrtitaṃ puruṣavyāghra sarvapāpavināśanam
 44 ya idaṃ kathayen nityaṃ brāhmaṇebhyaḥ samāhitaḥ
     havyakavyeṣu yajñeṣu pitṛkāryeṣu caiva ha
     sārvakāmikam akṣayyaṃ pitṝṃs tasyopatiṣṭhati
 45 goṣu bhaktaś ca labhate yad yad icchati mānavaḥ
     striyo 'pi bhaktā yā goṣu tāś ca kāmān avāpnuyuḥ
 46 putrārthī labhate putraṃ kanyā patim avāpnuyāt
     dhanārthī labhate vittaṃ dharmārthī dharmam āpnuyāt
 47 vidyārthī prāpnuyād vidyāṃ sukhārthī prāpnuyāt sukham
     na kiṃ cid durlabhaṃ caiva gavāṃ bhaktasya bhārata


Next: Chapter 83