Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 70

  1 दत्तानां फलसंप्राप्तिं गवां परब्रूहि मे ऽनघ
      विस्तरेण महाबाहॊ न हि तृप्यामि कथ्यताम
  2 [भ]
      अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      ऋषेर उद्दालकेर वाक्यं नाचिकेतस्य चॊभयॊः
  3 ऋषिर उद्दालकिर दीक्षाम उपगम्य ततः सुतम
      तवं माम उपचरस्वेति नाचिकेतम अभाषत
      समाप्ते नियमे तस्मिन महर्षिः पुत्रम अब्रवीत
  4 उपस्पर्शन सक्तस्य सवाख्याय निरतस्य च
      इध्मा दर्भाः सुमनसः कलशश चाभितॊ जलम
      विस्मृतं मे तद आदाय नदीतीराद इहाव्रज
  5 गत्वानवाप्य तत सर्वं नदीवेगसमाप्लुतम
      न पश्यामि तद इत्य एवं पितरं सॊ ऽबरवीन मुनिः
  6 कषुत्पिपासा शरमाविष्टॊ मुनिर उद्दालकिस तदा
      यमं पश्येति तं पुत्रम अशपत स महातपाः
  7 तथा स पित्राभिहतॊ वाग्वज्रेण कृताञ्जलिः
      परसीदेति बरुवन्न एव गतसत्त्वॊ ऽपतद भुवि
  8 नाचिकेतं पिता दृष्ट्वा पतितं दुःखमूर्छितः
      किं मया कृतम इत्य उक्त्वा निपपात महीतले
  9 तस्य दुःखपरीतस्य सवं पुत्रम उपगूहत
      वयतीतं तद अहः शेषं सा चॊग्रा तत्र शर्वरी
  10 पित्र्येणाश्रु परपातेन नाचिकेतः कुरूद्वह
     परास्पन्दच छयने कौश्ये वृष्ट्या सस्यम इवाप्लुतम
 11 स पर्यपृच्छत तं पुत्रं शलाघ्यं परत्यागतं पुनः
     दिव्यैर गन्धैः समादिग्धं कषीणस्वप्नम इवॊत्थितम
 12 अपि पुत्र जिता लॊकाः शुभास ते सवेन कर्मणा
     दिष्ट्या चासि पुनः पराप्तॊ न हि ते मानुषं वपुः
 13 परत्यक्षदर्शी सर्वस्य पित्रा पृष्टॊ महात्मना
     अन्वर्थं तं पितुर मध्ये महर्षीणां नयवेदयत
 14 कुर्वन भवच छासनम आशु यातॊ; हय अहं विशालां रुचिरप्रभावाम
     वैवस्वतीं पराप्य सबाम अपश्यं; सहस्रशॊ यॊजनहैम भौमाम
 15 दृष्ट्वैव माम अभिमुखम आपतन्तं; गृहं निवेद्यासनम आदिदेश
     वैवस्वतॊ ऽरघ्यादिभिर अर्हणैश च; भवत कृते पूजयाम आस मां सः
 16 ततस तव अहं तं शनकैर अवॊचं; वृतं सदस्यैर अभिपूज्यमानम
     पराप्तॊ ऽसमि ते विषयं धर्मराज; लॊकान अर्हे यान सम तान मे विधत्स्व
 17 यमॊ ऽबरवीन मां न मृतॊ ऽसि सौम्य; यमं पश्येत्य आह तु तवां तपस्वी
     पिता परदीप्ताग्निसमानतेजा; न तच छक्यम अनृतं विप्र कर्तुम
 18 देष्टस ते ऽहं परतिगच्छस्व तात; शॊचत्य असौ तव देहस्य कर्ता
     ददामि किं चापि मनः परणीतं; परियातिथे तव कामान वृणीष्व
 19 तेनैवम उक्तस तम अहं परत्यवॊचं; पराप्तॊ ऽसमि ते विषयं दुर्निवर्त्यम
     इच्छाम्य अहं पुण्यकृतां समृद्धाँल; लॊकान दरष्टुं यदि ते ऽहं वरार्हः
 20 यानं समारॊप्य तु मां स देवॊ; वाहैर युक्तं सुप्रभं भानुमन्तम
     संदर्शयाम आस तदा सम लॊकान; सर्वांस तदा पुण्यकृतां दविजेन्द्र
 21 अपश्यं तत्र वेश्मानि तैजसानि कृतात्मनाम
     नाना संस्थान रूपाणि सर्वरत्नमयानि च
 22 चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च
     अनेकशतभौमानि सान्तर जलवनानि च
 23 वैडूर्यार्क परकाशानि रूप्यरुक्ममयानि च
     तरुणादित्यवर्णानि सथावराणि चराणि च
 24 भक्ष्यभॊज्यमयाञ शैलान वासांसि शयनानि च
     सर्वकामफलांश चैव वृक्षान भवनसंस्थितान
 25 नद्यॊ वीथ्यः सभा वापी दीर्घिकाश चैव सर्वशः
     घॊषवन्ति च यानानि युक्तान्य एव सहस्रशः
 26 कषीरस्रवा वै सरितॊ गिरींश च; सर्पिस तथा विमलं चापि तॊयम
     वैवस्वतस्यानुमतांश च देशान; अदृष्टपूर्वान सुबहून अपश्यम
 27 सर्वं दृष्ट्वा तद अहं धर्मराजम; अवॊचं वै परभविष्णुं पुराणम
     कषीरस्यैताः सर्पिषश चैव नद्यः; शश्वत सरॊताः कस्य भॊज्याः परदिष्टाः
 28 यमॊ ऽबरवीद विद्धि भॊज्यास तवम एता; ये दातारः साधवॊ गॊरसानाम
     अन्ये लॊकाः शाश्वता वीतशॊकाः; समाकीर्णा गॊप्रदाने रतानाम
 29 न तव एवासां दानमात्रं परशस्तं; पात्रं कालॊ गॊविशेषॊ विधिश च
     जञात्वा देया विप्र गवान्तरं हि; दुःखं जञातुं पावकादित्यभूतम
 30 सवाध्यायाढ्यॊ यॊ ऽतिमात्रं तपस्वी; वैतानस्थॊ बराह्मणः पात्रम आसाम
     कृच्छ्रॊत्सृष्टाः पॊषणाभ्यागताश च; दवारैर एतैर गॊविशेषाः परशस्ताः
 31 तिस्रॊ रात्रीर अद्भिर उपॊष्य भूमौ; तृप्ता गावस तर्पितेभ्यः परदेयाः
     वत्सैः परीताः सुप्रजाः सॊपचारास; तर्यहं दत्त्वा गॊरसैर वर्तितव्यम
 32 दत्त्वा धेनुं सुव्रतां कांस्यदॊहां; कल्याण वत्साम अपलायिनीं च
     यावन्ति लॊमानि भवन्ति तस्यास; तावद वर्षाण्य अश्नुते सवर्गलॊकम
 33 तथानड्वाहं बराह्मणाय परदाय; दान्तं धुर्यं बलवन्तं युवानम
     कुलानुजीवं वीर्यवन्तं बृहन्तं; भुङ्क्ते लॊकान संमितान धेनुदस्य
 34 गॊषु कषान्तं गॊशरण्यं कृतज्ञं; वृत्ति गलानं तादृशं पात्रम आहुः
     वृत्ति गलाने संभ्रमे वा महार्थे; कृष्यर्थे वा हॊमहेतॊः परसूत्याम
 35 गुर्वर्थे वा बाल पुष्ट्याभिषङ्गाद; गावॊ दातुं देशकालॊ ऽविशिष्टः
     अन्तर्जाताः सुक्रय जञानलब्धाः; पराणक्रीता निर्जिताश चौदकाश च
 36 [नचिकेतस]
     शरुत्वा वैवस्वतवचस तम अहं पुनर अब्रुवम
     अगॊमी गॊप्रदातॄणां कथं लॊकान निगच्छति
 37 ततॊ यमॊ ऽबरवीद धीमान गॊप्रदाने परां गतिम
     गॊप्रदानानुकल्पं तु गाम ऋते सन्ति गॊप्रदाः
 38 अलाभे यॊ गवां दद्याद घृतधेनुं यतव्रतः
     तस्यैता घृतवाहिन्यः कषरन्ते वत्सला इव
 39 घृतालाभे च यॊ दद्यात तिलधेनुं यतव्रतः
     स दुर्गात तारितॊ धेन्वा कषीरनद्यां परमॊदते
 40 तिलालाभे च यॊ दद्याज जलधेनुं यतव्रतः
     स कामप्रवहां शीतां नदीम एताम उपाश्नुते
 41 एवमादीनि मे तत्र धर्मराजॊ नयदर्शयत
     दृष्ट्वा च परमं हर्षम अवापम अहम अच्युत
 42 निवेदये चापि परियं भवत्सु; करतुर महान अल्पधनप्रचारः
     पराप्तॊ मया तात स मत्प्रसूतः; परपत्स्यते वेद विधिप्रवृत्तः
 43 शापॊ हय अयं भवतॊ ऽनुग्रहाय; पराप्तॊ मया यत्र दृष्टॊ यमॊ मे
     दानव्युष्टिं तत्र दृष्ट्वा महार्थां; निःसंदिग्धं दानधर्मांश चरिष्ये
 44 इदं च माम अब्रवीद धर्मराजः; पुनः पुनः संप्रहृष्टॊ दविजर्षे
     दानेन तात परयतॊ ऽभूः सदैव; विशेषतॊ गॊप्रदानं च कुर्याः
 45 शुद्धॊ हय अर्थॊ नावमन्यः सवधर्मात; पात्रे देयं देशकालॊपपन्ने
     तस्माद गावस ते नित्यम एव परदेया; मा भूच च ते संशयः कश चिद अत्र
 46 एताः पुरा अददन नित्यम एव; शान्तात्मानॊ दानपथे निविष्टाः
     तपांस्य उग्राण्य अप्रतिशङ्कमानास; ते वै दानं परददुश चापि शक्त्या
 47 काले शक्त्या मत्सरं वर्जयित्वा; शुद्धात्मानः शरद्धिनः पुण्यशीलाः
     दत्त्वा तप्त्वा लॊकम अमुं परपन्ना; देदीप्यन्ते पुण्यशीलाश च नाके
 48 एतद दानं नयायलब्धं दविजेभ्यः; पात्रे दत्तं परापणीयं परीक्ष्य
     काम्याष्टम्यां वर्तिताव्यं दशाहं; रसैर गवां शकृता परस्नवैर वा
 49 वेद वरती सयाद वृषभ परदाता; वेदावाप्तिर गॊयुगस्य परदाने
     तीर्थावाप्तिर गॊप्रयुक्त परदाने; पापॊत्सर्गः कपिलायाः परदाने
 50 गाम अप्य एकां कपिलां संप्रदाय; नयायॊपेतां कल्मषाद विप्रमुच्येत
     गवां रसात परमं नास्ति किं चिद; गवां दानं सुमहत तद वदन्ति
 51 गावॊ लॊकान धारयन्ति कषरन्त्यॊ; गावश चान्नं संजनयन्ति लॊके
     यस तज जानन न गवां हार्दम एति; स वै गन्ता निरयं पापचेताः
 52 यत ते दातुं गॊसहस्रं शतं वा; शतार्धं वा दशवा साधु वत्साः
     अप्य एकां वा साधवे बराह्मणाय; सास्यामुष्मिन पुण्यतीर्था नदी वै
 53 पराप्त्या पुष्ट्या लॊकसंरक्षणेन; गावस तुल्याः सूर्यपादैः पृथिव्याम
     शब्दश चैकः संततिश चॊपभॊगस; तस्माद गॊदः सूर्य इवाभिभाति
 54 गुरुं शिष्यॊ वरयेद गॊप्रदाने; स वै वक्ता नियतं सवर्गदाता
     विधिज्ञानां सुमहान एष धर्मॊ; विधिं हय आद्यं विधयः संश्रयन्ति
 55 एतद दानं नयायलब्धं दविजेभ्यः; पात्रे दत्त्वा परापयेथाः परीक्ष्य
     तवय्य आशंसन्त्य अमरा मानवाश च; वयं चापि परसृते पुण्यशीलाः
 56 इत्य उक्तॊ ऽहं धर्मराज्ञा महर्षे; धर्मात्मानं शिरसाभिप्रणम्य
     अनुज्ञातस तेन वैवस्वतेन; परत्यागमं भगवत पादमूलम
  1 dattānāṃ phalasaṃprāptiṃ gavāṃ prabrūhi me 'nagha
      vistareṇa mahābāho na hi tṛpyāmi kathyatām
  2 [bh]
      atrāpy udāharantīmam itihāsaṃ purātanam
      ṛṣer uddālaker vākyaṃ nāciketasya cobhayoḥ
  3 ṛṣir uddālakir dīkṣām upagamya tataḥ sutam
      tvaṃ mām upacarasveti nāciketam abhāṣata
      samāpte niyame tasmin maharṣiḥ putram abravīt
  4 upasparśana saktasya svākhyāya niratasya ca
      idhmā darbhāḥ sumanasaḥ kalaśaś cābhito jalam
      vismṛtaṃ me tad ādāya nadītīrād ihāvraja
  5 gatvānavāpya tat sarvaṃ nadīvegasamāplutam
      na paśyāmi tad ity evaṃ pitaraṃ so 'bravīn muniḥ
  6 kṣutpipāsā śramāviṣṭo munir uddālakis tadā
      yamaṃ paśyeti taṃ putram aśapat sa mahātapāḥ
  7 tathā sa pitrābhihato vāgvajreṇa kṛtāñjaliḥ
      prasīdeti bruvann eva gatasattvo 'patad bhuvi
  8 nāciketaṃ pitā dṛṣṭvā patitaṃ duḥkhamūrchitaḥ
      kiṃ mayā kṛtam ity uktvā nipapāta mahītale
  9 tasya duḥkhaparītasya svaṃ putram upagūhata
      vyatītaṃ tad ahaḥ śeṣaṃ sā cogrā tatra śarvarī
  10 pitryeṇāśru prapātena nāciketaḥ kurūdvaha
     prāspandac chayane kauśye vṛṣṭyā sasyam ivāplutam
 11 sa paryapṛcchat taṃ putraṃ ślāghyaṃ pratyāgataṃ punaḥ
     divyair gandhaiḥ samādigdhaṃ kṣīṇasvapnam ivotthitam
 12 api putra jitā lokāḥ śubhās te svena karmaṇā
     diṣṭyā cāsi punaḥ prāpto na hi te mānuṣaṃ vapuḥ
 13 pratyakṣadarśī sarvasya pitrā pṛṣṭo mahātmanā
     anvarthaṃ taṃ pitur madhye maharṣīṇāṃ nyavedayat
 14 kurvan bhavac chāsanam āśu yāto; hy ahaṃ viśālāṃ ruciraprabhāvām
     vaivasvatīṃ prāpya sabām apaśyaṃ; sahasraśo yojanahaima bhaumām
 15 dṛṣṭvaiva mām abhimukham āpatantaṃ; gṛhaṃ nivedyāsanam ādideśa
     vaivasvato 'rghyādibhir arhaṇaiś ca; bhavat kṛte pūjayām āsa māṃ saḥ
 16 tatas tv ahaṃ taṃ śanakair avocaṃ; vṛtaṃ sadasyair abhipūjyamānam
     prāpto 'smi te viṣayaṃ dharmarāja; lokān arhe yān sma tān me vidhatsva
 17 yamo 'bravīn māṃ na mṛto 'si saumya; yamaṃ paśyety āha tu tvāṃ tapasvī
     pitā pradīptāgnisamānatejā; na tac chakyam anṛtaṃ vipra kartum
 18 deṣṭas te 'haṃ pratigacchasva tāta; śocaty asau tava dehasya kartā
     dadāmi kiṃ cāpi manaḥ praṇītaṃ; priyātithe tava kāmān vṛṇīṣva
 19 tenaivam uktas tam ahaṃ pratyavocaṃ; prāpto 'smi te viṣayaṃ durnivartyam
     icchāmy ahaṃ puṇyakṛtāṃ samṛddhāṁl; lokān draṣṭuṃ yadi te 'haṃ varārhaḥ
 20 yānaṃ samāropya tu māṃ sa devo; vāhair yuktaṃ suprabhaṃ bhānumantam
     saṃdarśayām āsa tadā sma lokān; sarvāṃs tadā puṇyakṛtāṃ dvijendra
 21 apaśyaṃ tatra veśmāni taijasāni kṛtātmanām
     nānā saṃsthāna rūpāṇi sarvaratnamayāni ca
 22 candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca
     anekaśatabhaumāni sāntar jalavanāni ca
 23 vaiḍūryārka prakāśāni rūpyarukmamayāni ca
     taruṇādityavarṇāni sthāvarāṇi carāṇi ca
 24 bhakṣyabhojyamayāñ śailān vāsāṃsi śayanāni ca
     sarvakāmaphalāṃś caiva vṛkṣān bhavanasaṃsthitān
 25 nadyo vīthyaḥ sabhā vāpī dīrghikāś caiva sarvaśaḥ
     ghoṣavanti ca yānāni yuktāny eva sahasraśaḥ
 26 kṣīrasravā vai sarito girīṃś ca; sarpis tathā vimalaṃ cāpi toyam
     vaivasvatasyānumatāṃś ca deśān; adṛṣṭapūrvān subahūn apaśyam
 27 sarvaṃ dṛṣṭvā tad ahaṃ dharmarājam; avocaṃ vai prabhaviṣṇuṃ purāṇam
     kṣīrasyaitāḥ sarpiṣaś caiva nadyaḥ; śaśvat srotāḥ kasya bhojyāḥ pradiṣṭāḥ
 28 yamo 'bravīd viddhi bhojyās tvam etā; ye dātāraḥ sādhavo gorasānām
     anye lokāḥ śāśvatā vītaśokāḥ; samākīrṇā gopradāne ratānām
 29 na tv evāsāṃ dānamātraṃ praśastaṃ; pātraṃ kālo goviśeṣo vidhiś ca
     jñātvā deyā vipra gavāntaraṃ hi; duḥkhaṃ jñātuṃ pāvakādityabhūtam
 30 svādhyāyāḍhyo yo 'timātraṃ tapasvī; vaitānastho brāhmaṇaḥ pātram āsām
     kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāś ca; dvārair etair goviśeṣāḥ praśastāḥ
 31 tisro rātrīr adbhir upoṣya bhūmau; tṛptā gāvas tarpitebhyaḥ pradeyāḥ
     vatsaiḥ prītāḥ suprajāḥ sopacārās; tryahaṃ dattvā gorasair vartitavyam
 32 dattvā dhenuṃ suvratāṃ kāṃsyadohāṃ; kalyāṇa vatsām apalāyinīṃ ca
     yāvanti lomāni bhavanti tasyās; tāvad varṣāṇy aśnute svargalokam
 33 tathānaḍvāhaṃ brāhmaṇāya pradāya; dāntaṃ dhuryaṃ balavantaṃ yuvānam
     kulānujīvaṃ vīryavantaṃ bṛhantaṃ; bhuṅkte lokān saṃmitān dhenudasya
 34 goṣu kṣāntaṃ gośaraṇyaṃ kṛtajñaṃ; vṛtti glānaṃ tādṛśaṃ pātram āhuḥ
     vṛtti glāne saṃbhrame vā mahārthe; kṛṣyarthe vā homahetoḥ prasūtyām
 35 gurvarthe vā bāla puṣṭyābhiṣaṅgād; gāvo dātuṃ deśakālo 'viśiṣṭaḥ
     antarjātāḥ sukraya jñānalabdhāḥ; prāṇakrītā nirjitāś caudakāś ca
 36 [naciketas]
     śrutvā vaivasvatavacas tam ahaṃ punar abruvam
     agomī gopradātṝṇāṃ kathaṃ lokān nigacchati
 37 tato yamo 'bravīd dhīmān gopradāne parāṃ gatim
     gopradānānukalpaṃ tu gām ṛte santi gopradāḥ
 38 alābhe yo gavāṃ dadyād ghṛtadhenuṃ yatavrataḥ
     tasyaitā ghṛtavāhinyaḥ kṣarante vatsalā iva
 39 ghṛtālābhe ca yo dadyāt tiladhenuṃ yatavrataḥ
     sa durgāt tārito dhenvā kṣīranadyāṃ pramodate
 40 tilālābhe ca yo dadyāj jaladhenuṃ yatavrataḥ
     sa kāmapravahāṃ śītāṃ nadīm etām upāśnute
 41 evamādīni me tatra dharmarājo nyadarśayat
     dṛṣṭvā ca paramaṃ harṣam avāpam aham acyuta
 42 nivedaye cāpi priyaṃ bhavatsu; kratur mahān alpadhanapracāraḥ
     prāpto mayā tāta sa matprasūtaḥ; prapatsyate veda vidhipravṛttaḥ
 43 śāpo hy ayaṃ bhavato 'nugrahāya; prāpto mayā yatra dṛṣṭo yamo me
     dānavyuṣṭiṃ tatra dṛṣṭvā mahārthāṃ; niḥsaṃdigdhaṃ dānadharmāṃś cariṣye
 44 idaṃ ca mām abravīd dharmarājaḥ; punaḥ punaḥ saṃprahṛṣṭo dvijarṣe
     dānena tāta prayato 'bhūḥ sadaiva; viśeṣato gopradānaṃ ca kuryāḥ
 45 śuddho hy artho nāvamanyaḥ svadharmāt; pātre deyaṃ deśakālopapanne
     tasmād gāvas te nityam eva pradeyā; mā bhūc ca te saṃśayaḥ kaś cid atra
 46 etāḥ purā adadan nityam eva; śāntātmāno dānapathe niviṣṭāḥ
     tapāṃsy ugrāṇy apratiśaṅkamānās; te vai dānaṃ pradaduś cāpi śaktyā
 47 kāle śaktyā matsaraṃ varjayitvā; śuddhātmānaḥ śraddhinaḥ puṇyaśīlāḥ
     dattvā taptvā lokam amuṃ prapannā; dedīpyante puṇyaśīlāś ca nāke
 48 etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ; pātre dattaṃ prāpaṇīyaṃ parīkṣya
     kāmyāṣṭamyāṃ vartitāvyaṃ daśāhaṃ; rasair gavāṃ śakṛtā prasnavair vā
 49 veda vratī syād vṛṣabha pradātā; vedāvāptir goyugasya pradāne
     tīrthāvāptir goprayukta pradāne; pāpotsargaḥ kapilāyāḥ pradāne
 50 gām apy ekāṃ kapilāṃ saṃpradāya; nyāyopetāṃ kalmaṣād vipramucyet
     gavāṃ rasāt paramaṃ nāsti kiṃ cid; gavāṃ dānaṃ sumahat tad vadanti
 51 gāvo lokān dhārayanti kṣarantyo; gāvaś cānnaṃ saṃjanayanti loke
     yas taj jānan na gavāṃ hārdam eti; sa vai gantā nirayaṃ pāpacetāḥ
 52 yat te dātuṃ gosahasraṃ śataṃ vā; śatārdhaṃ vā daśavā sādhu vatsāḥ
     apy ekāṃ vā sādhave brāhmaṇāya; sāsyāmuṣmin puṇyatīrthā nadī vai
 53 prāptyā puṣṭyā lokasaṃrakṣaṇena; gāvas tulyāḥ sūryapādaiḥ pṛthivyām
     śabdaś caikaḥ saṃtatiś copabhogas; tasmād godaḥ sūrya ivābhibhāti
 54 guruṃ śiṣyo varayed gopradāne; sa vai vaktā niyataṃ svargadātā
     vidhijñānāṃ sumahān eṣa dharmo; vidhiṃ hy ādyaṃ vidhayaḥ saṃśrayanti
 55 etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ; pātre dattvā prāpayethāḥ parīkṣya
     tvayy āśaṃsanty amarā mānavāś ca; vayaṃ cāpi prasṛte puṇyaśīlāḥ
 56 ity ukto 'haṃ dharmarājñā maharṣe; dharmātmānaṃ śirasābhipraṇamya
     anujñātas tena vaivasvatena; pratyāgamaṃ bhagavat pādamūlam


Next: Chapter 71