Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 56

  1 [च]
      अवश्यं कथनीयं मे तवैतन नरपुंगव
      यदर्थं तवाहम उच्छेत्तुं संप्राप्तॊ मनुजाधिप
  2 भृगूणां कषत्रिया याज्या नित्यम एव जनाधिप
      ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना
  3 कषत्रियाश च भृगून सर्वान वधिष्यन्ति नराधिप
      आ गर्भाद अनुकृन्तन्तॊ दैवदण्डनिपीडिताः
  4 तत उत्पत्स्यते ऽसमाकं कुले गॊत्र विवर्धनः
      और्वॊ नाम महातेजा जवलनार्कसमद्युतिः
  5 स तरैलॊक्यविनाशाय कॊपाग्निं जनयिष्यति
      महीं स पर्वत वनां यः करिष्यति भस्मसात
  6 कं चित कालं तु तं वह्निं स एव शमयिष्यति
      समुद्रे वडवा वक्त्रे परक्षिप्य मुनिसत्तमः
  7 पुत्रं तस्य महाभागम ऋचीकं भृगुनन्दनम
      साक्षात कृत्स्नॊ धनुर्वेदः समुपस्थास्यते ऽनघ
  8 कषत्रियाणाम अभावाय दैवयुक्तेन हेतुना
      स तु तं परतिगृह्यैव पुत्रे संक्रामयिष्यति
  9 जमदग्नौ महाभागे तपसा भावितात्मनि
      स चापि भृगुशार्दूलस तं वेदं धारयिष्यति
  10 कुलात तु तव धर्मात्मन कन्या सॊ ऽधिगमिष्यति
     उद्भावनार्थं भवतॊ वंशस्य नृपसत्तम
 11 गाधेर दुहितरं पराप्य पौत्रीं तव महातपाः
     बराह्मणं कषत्रधर्माणं रामम उत्पादयिष्यति
 12 कषत्रियं विप्र कर्माणं बृहस्पतिम इवौजसा
     विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम
     तपसा महता युक्तं परदास्यति महाद्युते
 13 सत्रियौ तु कारणं तत्र परिवर्ते भविष्यतः
     पितामह नियॊगाद वै नान्यथैतद भविष्यति
 14 तृतीये पुरुषे तुभ्यं बराह्मण तवम उपैष्यति
     भविता तवं च संबन्धी भृगूणां भावितात्मनाम
 15 [भ]
     कुशिकस तु मुनेर वाक्यं चयवनस्य महात्मनः
     शरुत्वा हृष्टॊ ऽभवद राजा वाक्यं चेदम उवाच ह
     एवम अस्त्व इति धर्मात्मा तदा भरतसत्तम
 16 चयवनस तु महातेजाः पुनर एव नराधिपम
     वरार्थं चॊदयाम आस तम उवाच स पार्थिवः
 17 बाढम एवं गरहीष्यामि कामं तवत्तॊ महामुने
     बरह्मभूतं कुलं मे ऽसतु धर्मे चास्य मनॊ भवेत
 18 एवम उक्तस तथेत्य एवं परत्युक्त्वा चयवनॊ मुनिः
     अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा
 19 एतत ते कथितं सर्वम अशेषेण मया नृप
     भृगूणां कुशिकानां च परति संबन्ध कारणम
 20 यथॊक्तं मुनिना चापि तथा तद अभवन नृप
     जन्म रामस्य च मुनेर विश्वामित्रस्य चैव ह
  1 [c]
      avaśyaṃ kathanīyaṃ me tavaitan narapuṃgava
      yadarthaṃ tvāham ucchettuṃ saṃprāpto manujādhipa
  2 bhṛgūṇāṃ kṣatriyā yājyā nityam eva janādhipa
      te ca bhedaṃ gamiṣyanti daivayuktena hetunā
  3 kṣatriyāś ca bhṛgūn sarvān vadhiṣyanti narādhipa
      ā garbhād anukṛntanto daivadaṇḍanipīḍitāḥ
  4 tata utpatsyate 'smākaṃ kule gotra vivardhanaḥ
      aurvo nāma mahātejā jvalanārkasamadyutiḥ
  5 sa trailokyavināśāya kopāgniṃ janayiṣyati
      mahīṃ sa parvata vanāṃ yaḥ kariṣyati bhasmasāt
  6 kaṃ cit kālaṃ tu taṃ vahniṃ sa eva śamayiṣyati
      samudre vaḍavā vaktre prakṣipya munisattamaḥ
  7 putraṃ tasya mahābhāgam ṛcīkaṃ bhṛgunandanam
      sākṣāt kṛtsno dhanurvedaḥ samupasthāsyate 'nagha
  8 kṣatriyāṇām abhāvāya daivayuktena hetunā
      sa tu taṃ pratigṛhyaiva putre saṃkrāmayiṣyati
  9 jamadagnau mahābhāge tapasā bhāvitātmani
      sa cāpi bhṛguśārdūlas taṃ vedaṃ dhārayiṣyati
  10 kulāt tu tava dharmātman kanyā so 'dhigamiṣyati
     udbhāvanārthaṃ bhavato vaṃśasya nṛpasattama
 11 gādher duhitaraṃ prāpya pautrīṃ tava mahātapāḥ
     brāhmaṇaṃ kṣatradharmāṇaṃ rāmam utpādayiṣyati
 12 kṣatriyaṃ vipra karmāṇaṃ bṛhaspatim ivaujasā
     viśvāmitraṃ tava kule gādheḥ putraṃ sudhārmikam
     tapasā mahatā yuktaṃ pradāsyati mahādyute
 13 striyau tu kāraṇaṃ tatra parivarte bhaviṣyataḥ
     pitāmaha niyogād vai nānyathaitad bhaviṣyati
 14 tṛtīye puruṣe tubhyaṃ brāhmaṇa tvam upaiṣyati
     bhavitā tvaṃ ca saṃbandhī bhṛgūṇāṃ bhāvitātmanām
 15 [bh]
     kuśikas tu muner vākyaṃ cyavanasya mahātmanaḥ
     śrutvā hṛṣṭo 'bhavad rājā vākyaṃ cedam uvāca ha
     evam astv iti dharmātmā tadā bharatasattama
 16 cyavanas tu mahātejāḥ punar eva narādhipam
     varārthaṃ codayām āsa tam uvāca sa pārthivaḥ
 17 bāḍham evaṃ grahīṣyāmi kāmaṃ tvatto mahāmune
     brahmabhūtaṃ kulaṃ me 'stu dharme cāsya mano bhavet
 18 evam uktas tathety evaṃ pratyuktvā cyavano muniḥ
     abhyanujñāya nṛpatiṃ tīrthayātrāṃ yayau tadā
 19 etat te kathitaṃ sarvam aśeṣeṇa mayā nṛpa
     bhṛgūṇāṃ kuśikānāṃ ca prati saṃbandha kāraṇam
 20 yathoktaṃ muninā cāpi tathā tad abhavan nṛpa
     janma rāmasya ca muner viśvāmitrasya caiva ha


Next: Chapter 57