Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 31

  1 [य]
      शरुतं मे महद आख्यानम एतत कुरुकुलॊद्वह
      सुदुष्प्रापं बरवीषि तवं बराह्मण्यं वदतां वर
  2 विश्वामित्रेण च पुरा बराह्मण्यं पराप्तम इत्य उत
      शरूयते वदसे तच च दुष्प्रापम इति सत्तम
  3 वीह हव्यश च राजर्षिः शरुतॊ मे विप्रतां गतः
      तद एव तावद गाङ्गेय शरॊतुम इच्छाम्य अहं विभॊ
  4 स केन कर्मणा पराप्तॊ बराह्मण्यं राजसत्तम
      वरेण तपसा वापि तन मे वयाख्यातुम अर्हति
  5 [बः]
      शृणु राजन यथा राजा वीह हव्यॊ महायशाः
      कषत्रियः सन पुनः पराप्तॊ बराह्मण्यं लॊकसत्कृतम
  6 मनॊर महात्मनस तात परजा धर्मेण शासतः
      बभूव पुत्रॊ धर्मात्मा शर्यातिर इति विश्रुतः
  7 तस्यान्ववाये दवौ राजन राजानौ संबभूवतुः
      हेहयस तालजङ्घश च वत्सेषु जयतां वर
  8 हेहयस्य तु पुत्राणां दशसु सत्रीषु भारत
      शतं बभूव परख्यातं शूराणाम अनिवर्तिनाम
  9 तुल्यरूपप्रभावाणां विदुषां युद्धशालिनाम
      धनुर्वेदे च वेदे च सर्वत्रैव कृतश्रमाः
  10 काशिष्व अपि नृपॊ राजन दिवॊदास पितामहः
     हर्यश्व इति विख्यातॊ बभूव जयतां वरः
 11 स वीतहव्यदायादैर आगत्य पुरुषर्षभ
     गङ्गायमुनयॊर मध्ये संग्रामे विनिपातितः
 12 तं तु हत्वा नरवरं हेहयास ते महारथाः
     परतिजग्मुः पुरीं रम्यां वत्सानाम अकुतॊभयाः
 13 हर्यश्वस्य तु दायादः काशिराजॊ ऽभयषिच्यत
     सुदेवॊ देवसंकाशः साक्षाद धर्म इवापरः
 14 स पालयन्न एव महीं धर्मात्मा काशिनन्दनः
     तैर वीतहव्यैर आगत्य युधि सर्वैर विनिर्जितः
 15 तम अप्य आजौ विनिर्जित्य परतिजग्मुर यथागतम
     सौदेविस तव अथ काशीशॊ दिवॊदासॊ ऽभयषिच्यत
 16 दिवॊदासस तु विज्ञाय वीर्यं तेषां महात्मनाम
     वाराणसीं महातेजा निर्ममे शक्र शासनात
 17 विप्र कषत्रिय संबाधां वैश्यशूद्र समाकुलाम
     नैकद्रव्यॊच्चयवतीं समृद्धविपणापणाम
 18 गङ्गाया उत्तरे कूले वप्रान्ते राजसत्तम
     गॊमत्या दक्षिणे चैव शक्रस्येवामरावतीम
 19 तत्र तं राजशार्दूलं निवसन्तं महीपतिम
     आगत्य हेहया भूयः पर्यधावन्त भारत
 20 स निष्पत्य ददौ युद्धं तेभ्यॊ राजा महाबलः
     देवासुरसमं घॊरं दिवॊदासॊ महाद्युतिः
 21 स तु युद्धे महाराज दिनानां दशतीर दश
     हतवाहन भूयिष्ठस ततॊ दैन्यम उपागमत
 22 हतयॊधस ततॊ राजन कषीणकॊशश च भूमिपः
     दिवॊदासः पुरीं हित्वा पलायनपरॊ ऽभवत
 23 स तव आश्रमम उपागम्य भरद्वाजस्य धीमतः
     जगाम शरणं राजा कृताञ्जलिर अरिंदम
 24 [राजा]
     भगवन वैतहव्यैर मे युद्धे वंशः परणाशितः
     अहम एकः परिद्यूनॊ भवन्तं शरणं गतः
 25 शिष्यस्नेहेन भगवन स मां रक्षितुम अर्हसि
     निःशेषॊ हि कृतॊ वंशॊ मम तैः पापकर्मभिः
 26 तम उवाच महाभागॊ भरद्वाजः परतापवान
     न भेतव्यं न भेतव्यं सौदेव वयेतु ते भयम
 27 अहम इष्टिं करॊम्य अद्य पुत्रार्थं ते विशां पते
     वैतहव्य सहस्राणि यथा तवं परसहिष्यसि
 28 तत इष्टिं चकारर्षिस तस्य वै पुत्र कामिकीम
     अथास्य तनयॊ जज्ञे परतर्दन इति शरुतः
 29 स जातमात्रॊ ववृधे समाः सद्यस तरयॊदश
     वेदं चाधिजगे कृत्स्नं धनुर्वेदं च भारत
 30 यॊगेन च समाविष्टॊ भरद्वाजेन धीमता
     तेजॊ लौक्यं स संगृह्य तस्मिन देशे समाविशत
 31 ततः स कवची धन्वी बाणी दीप्त इवानलः
     परययौ सधनुर धन्वन विवर्षुर इव तॊयदः
 32 तं दृष्ट्वा परमं हर्षं सुदेव तनयॊ ययौ
     मेने च मनसा दग्धान वैतहव्यान स पार्थिवः
 33 ततस तं यौवराज्येन सथापयित्वा परतर्दनम
     कृतकृत्यं तदात्मानं स राजा अभ्यनन्दत
 34 ततस तु वैतहव्यानां वधाय स महीपतिः
     पुत्रं परस्थापयाम आस परतर्दनम अरिंदमम
 35 सरथः स तु संतीर्य गङ्गाम आशु पराक्रमी
     परययौ वीतहव्यानां पुरीं परपुरंजयः
 36 वैतहव्यास तु संश्रुत्य रथघॊषं समुद्धतम
     निर्ययुर नगराकारै रथैः पररथारुजैः
 37 निष्क्रम्य ते नरव्याघ्रा दंशिताश चित्रयॊधिनः
     परतर्दनं समाजघ्नुः शरवर्षैर उदायुधाः
 38 अस्तैश च विविधाकारै रथौघैश च युधिष्ठिर
     अभ्यवर्षन्त राजानं हिमवन्तम इवाम्बुदाः
 39 अस्तैर अस्त्राणि संवार्य तेषां राजा परतर्दनः
     जघान तान महातेजा वज्रानल समैः शरैः
 40 कृत्तॊत्तमाङ्गास ते राजन भल्लैः शतसहस्रशः
     अपतन रुधिरार्द्राङ्गा निकृत्ता इव किंशुकाः
 41 हतेषु तेषु सर्वेषु वीतहव्यः सुतेष्व अथ
     पराद्रवन नगरं हित्वा भृगॊर आश्रमम अप्य उत
 42 ययौ भृगुं च शरणं वीतहव्यॊ नराधिपः
     अभयं च ददौ तस्मै राज्ञे राजन भृगुस तथा
     ततॊ ददाव आसनं च तस्मै शिष्यॊ भृगॊस तदा
 43 अथानुपदम एवाशु तत्रागच्छत परतर्दनः
     स पराप्य चाश्रमपदं दिवॊदासात्मजॊ ऽबरवीत
 44 भॊ भॊः के ऽतराश्रमे सन्ति भृगॊः शिष्या महात्मनः
     दरष्टुम इच्छे मुनिम अहं तस्याचक्षत माम इति
 45 स तं विदित्वा तु भृगुर निश्चक्रामाश्रमात तदा
     पूजयाम आस च ततॊ विधिना परमेण ह
 46 उवाच चैनं राजेन्द्र किं कार्यम इति पार्थिवम
     स चॊवाच नृपस तस्मै यद आगमनकारणम
 47 अयं बरह्मन्न इतॊ राजा वीतहव्यॊ विसर्ज्यताम
     अस्य पुत्रैर हि मे बरह्मन कृत्स्नॊ वंशः परणाशितः
     उत्सादितश च विषयः काशीनां रत्नसंचयः
 48 एतस्य वीर्यदृप्तस्य हतं पुत्रशतं मया
     अस्येदानीं वधाद बरह्मन भविष्याम्य अनृणः पितुः
 49 तम उवाच कृपाविष्टॊ भृगुर धर्मभृतां वरः
     नेहास्ति कषत्रियः कश चित सर्वे हीमे दविजातयः
 50 एवं तु वचनं शरुत्वा भृगॊस तथ्यं परतर्दनः
     पादाव उपस्पृश्य शनैः परहसन वाक्यम अब्रवीत
 51 एवम अप्य अस्मि भगवन कृतकृत्यॊ न संशयः
     यद एष राजा वीर्येण सवजातिं तयाजितॊ मया
 52 अनुजानीहि मां बरह्मन धयायस्व च शिवेन माम
     तयाजितॊ हि मया जातिम एष राजा भृगूद्वह
 53 ततस तेनाभ्यनुज्ञातॊ ययौ राजा परतर्दनः
     यथागतं महाराज मुक्त्वा विषम इवॊरगः
 54 भृगॊर वचनमात्रेण स च बरह्मर्षितां गतः
     वीतहव्यॊ महाराज बरह्मवादित्वम एव च
 55 तस्य गृत्समदः पुत्रॊ रूपेणेन्द्र इवापरः
     शक्रस तवम इति यॊ दैत्यैर निगृहीतः किलाभवत
 56 ऋग्वेदे वर्तते चाग्र्या शरुतिर अत्र विशां पते
     यत्र गृत्समदॊ बरह्मन बराह्मणैः स महीयते
 57 स बरह्म चारी विप्रर्षिः शरीमान गृत्समदॊ ऽभवत
     पुत्रॊ गृत्समदस्यापि सुचेता अभवद दविजः
 58 वर्चाः सुतेजसः पुत्रॊ विहव्यस तस्य चात्मजः
     विहव्यस्य तु पुत्रस तु वितत्यस तस्य चात्मजः
 59 वितत्यस्य सुतः सत्यः सन्तः सत्यस्य चात्मजः
     शरवास तस्य सुतश चर्षिः शरवसश चाभवत तमः
 60 तमसश च परकाशॊ ऽभूत तनयॊ दविजसत्तमः
     परकाशस्य च वाग इन्द्रॊ बभूव जयतां वरः
 61 तस्यात्मजश च परमतिर वेदवेदाङ्गपारगः
     घृताच्यां तस्य पुत्रस तु रुरुर नामॊदपद्यत
 62 परमद्वरायां तु रुरॊः पुत्रः समुदपद्यत
     शुनकॊ नाम विप्रर्षिर यस्य पुत्रॊ ऽथ शौनकः
 63 एवं विप्रत्वम अगमद वीतहव्यॊ नराधिपः
     भृगॊः परसादाद राजेन्द्र कषत्रियः कषत्रियर्षभ
 64 तथैव कथितॊ वंशॊ मया गार्त्समदस तव
     विस्तरेण महाराज किम अन्यद अनुपृच्छसि
  1 [y]
      śrutaṃ me mahad ākhyānam etat kurukulodvaha
      suduṣprāpaṃ bravīṣi tvaṃ brāhmaṇyaṃ vadatāṃ vara
  2 viśvāmitreṇa ca purā brāhmaṇyaṃ prāptam ity uta
      śrūyate vadase tac ca duṣprāpam iti sattama
  3 vīha havyaś ca rājarṣiḥ śruto me vipratāṃ gataḥ
      tad eva tāvad gāṅgeya śrotum icchāmy ahaṃ vibho
  4 sa kena karmaṇā prāpto brāhmaṇyaṃ rājasattama
      vareṇa tapasā vāpi tan me vyākhyātum arhati
  5 [bḥ]
      śṛṇu rājan yathā rājā vīha havyo mahāyaśāḥ
      kṣatriyaḥ san punaḥ prāpto brāhmaṇyaṃ lokasatkṛtam
  6 manor mahātmanas tāta prajā dharmeṇa śāsataḥ
      babhūva putro dharmātmā śaryātir iti viśrutaḥ
  7 tasyānvavāye dvau rājan rājānau saṃbabhūvatuḥ
      hehayas tālajaṅghaś ca vatseṣu jayatāṃ vara
  8 hehayasya tu putrāṇāṃ daśasu strīṣu bhārata
      śataṃ babhūva prakhyātaṃ śūrāṇām anivartinām
  9 tulyarūpaprabhāvāṇāṃ viduṣāṃ yuddhaśālinām
      dhanurvede ca vede ca sarvatraiva kṛtaśramāḥ
  10 kāśiṣv api nṛpo rājan divodāsa pitāmahaḥ
     haryaśva iti vikhyāto babhūva jayatāṃ varaḥ
 11 sa vītahavyadāyādair āgatya puruṣarṣabha
     gaṅgāyamunayor madhye saṃgrāme vinipātitaḥ
 12 taṃ tu hatvā naravaraṃ hehayās te mahārathāḥ
     pratijagmuḥ purīṃ ramyāṃ vatsānām akutobhayāḥ
 13 haryaśvasya tu dāyādaḥ kāśirājo 'bhyaṣicyata
     sudevo devasaṃkāśaḥ sākṣād dharma ivāparaḥ
 14 sa pālayann eva mahīṃ dharmātmā kāśinandanaḥ
     tair vītahavyair āgatya yudhi sarvair vinirjitaḥ
 15 tam apy ājau vinirjitya pratijagmur yathāgatam
     saudevis tv atha kāśīśo divodāso 'bhyaṣicyata
 16 divodāsas tu vijñāya vīryaṃ teṣāṃ mahātmanām
     vārāṇasīṃ mahātejā nirmame śakra śāsanāt
 17 vipra kṣatriya saṃbādhāṃ vaiśyaśūdra samākulām
     naikadravyoccayavatīṃ samṛddhavipaṇāpaṇām
 18 gaṅgāyā uttare kūle vaprānte rājasattama
     gomatyā dakṣiṇe caiva śakrasyevāmarāvatīm
 19 tatra taṃ rājaśārdūlaṃ nivasantaṃ mahīpatim
     āgatya hehayā bhūyaḥ paryadhāvanta bhārata
 20 sa niṣpatya dadau yuddhaṃ tebhyo rājā mahābalaḥ
     devāsurasamaṃ ghoraṃ divodāso mahādyutiḥ
 21 sa tu yuddhe mahārāja dinānāṃ daśatīr daśa
     hatavāhana bhūyiṣṭhas tato dainyam upāgamat
 22 hatayodhas tato rājan kṣīṇakośaś ca bhūmipaḥ
     divodāsaḥ purīṃ hitvā palāyanaparo 'bhavat
 23 sa tv āśramam upāgamya bharadvājasya dhīmataḥ
     jagāma śaraṇaṃ rājā kṛtāñjalir ariṃdama
 24 [rājā]
     bhagavan vaitahavyair me yuddhe vaṃśaḥ praṇāśitaḥ
     aham ekaḥ paridyūno bhavantaṃ śaraṇaṃ gataḥ
 25 śiṣyasnehena bhagavan sa māṃ rakṣitum arhasi
     niḥśeṣo hi kṛto vaṃśo mama taiḥ pāpakarmabhiḥ
 26 tam uvāca mahābhāgo bharadvājaḥ pratāpavān
     na bhetavyaṃ na bhetavyaṃ saudeva vyetu te bhayam
 27 aham iṣṭiṃ karomy adya putrārthaṃ te viśāṃ pate
     vaitahavya sahasrāṇi yathā tvaṃ prasahiṣyasi
 28 tata iṣṭiṃ cakārarṣis tasya vai putra kāmikīm
     athāsya tanayo jajñe pratardana iti śrutaḥ
 29 sa jātamātro vavṛdhe samāḥ sadyas trayodaśa
     vedaṃ cādhijage kṛtsnaṃ dhanurvedaṃ ca bhārata
 30 yogena ca samāviṣṭo bharadvājena dhīmatā
     tejo laukyaṃ sa saṃgṛhya tasmin deśe samāviśat
 31 tataḥ sa kavacī dhanvī bāṇī dīpta ivānalaḥ
     prayayau sadhanur dhanvan vivarṣur iva toyadaḥ
 32 taṃ dṛṣṭvā paramaṃ harṣaṃ sudeva tanayo yayau
     mene ca manasā dagdhān vaitahavyān sa pārthivaḥ
 33 tatas taṃ yauvarājyena sthāpayitvā pratardanam
     kṛtakṛtyaṃ tadātmānaṃ sa rājā abhyanandata
 34 tatas tu vaitahavyānāṃ vadhāya sa mahīpatiḥ
     putraṃ prasthāpayām āsa pratardanam ariṃdamam
 35 sarathaḥ sa tu saṃtīrya gaṅgām āśu parākramī
     prayayau vītahavyānāṃ purīṃ parapuraṃjayaḥ
 36 vaitahavyās tu saṃśrutya rathaghoṣaṃ samuddhatam
     niryayur nagarākārai rathaiḥ pararathārujaiḥ
 37 niṣkramya te naravyāghrā daṃśitāś citrayodhinaḥ
     pratardanaṃ samājaghnuḥ śaravarṣair udāyudhāḥ
 38 astaiś ca vividhākārai rathaughaiś ca yudhiṣṭhira
     abhyavarṣanta rājānaṃ himavantam ivāmbudāḥ
 39 astair astrāṇi saṃvārya teṣāṃ rājā pratardanaḥ
     jaghāna tān mahātejā vajrānala samaiḥ śaraiḥ
 40 kṛttottamāṅgās te rājan bhallaiḥ śatasahasraśaḥ
     apatan rudhirārdrāṅgā nikṛttā iva kiṃśukāḥ
 41 hateṣu teṣu sarveṣu vītahavyaḥ suteṣv atha
     prādravan nagaraṃ hitvā bhṛgor āśramam apy uta
 42 yayau bhṛguṃ ca śaraṇaṃ vītahavyo narādhipaḥ
     abhayaṃ ca dadau tasmai rājñe rājan bhṛgus tathā
     tato dadāv āsanaṃ ca tasmai śiṣyo bhṛgos tadā
 43 athānupadam evāśu tatrāgacchat pratardanaḥ
     sa prāpya cāśramapadaṃ divodāsātmajo 'bravīt
 44 bho bhoḥ ke 'trāśrame santi bhṛgoḥ śiṣyā mahātmanaḥ
     draṣṭum icche munim ahaṃ tasyācakṣata mām iti
 45 sa taṃ viditvā tu bhṛgur niścakrāmāśramāt tadā
     pūjayām āsa ca tato vidhinā parameṇa ha
 46 uvāca cainaṃ rājendra kiṃ kāryam iti pārthivam
     sa covāca nṛpas tasmai yad āgamanakāraṇam
 47 ayaṃ brahmann ito rājā vītahavyo visarjyatām
     asya putrair hi me brahman kṛtsno vaṃśaḥ praṇāśitaḥ
     utsāditaś ca viṣayaḥ kāśīnāṃ ratnasaṃcayaḥ
 48 etasya vīryadṛptasya hataṃ putraśataṃ mayā
     asyedānīṃ vadhād brahman bhaviṣyāmy anṛṇaḥ pituḥ
 49 tam uvāca kṛpāviṣṭo bhṛgur dharmabhṛtāṃ varaḥ
     nehāsti kṣatriyaḥ kaś cit sarve hīme dvijātayaḥ
 50 evaṃ tu vacanaṃ śrutvā bhṛgos tathyaṃ pratardanaḥ
     pādāv upaspṛśya śanaiḥ prahasan vākyam abravīt
 51 evam apy asmi bhagavan kṛtakṛtyo na saṃśayaḥ
     yad eṣa rājā vīryeṇa svajātiṃ tyājito mayā
 52 anujānīhi māṃ brahman dhyāyasva ca śivena mām
     tyājito hi mayā jātim eṣa rājā bhṛgūdvaha
 53 tatas tenābhyanujñāto yayau rājā pratardanaḥ
     yathāgataṃ mahārāja muktvā viṣam ivoragaḥ
 54 bhṛgor vacanamātreṇa sa ca brahmarṣitāṃ gataḥ
     vītahavyo mahārāja brahmavāditvam eva ca
 55 tasya gṛtsamadaḥ putro rūpeṇendra ivāparaḥ
     śakras tvam iti yo daityair nigṛhītaḥ kilābhavat
 56 ṛgvede vartate cāgryā śrutir atra viśāṃ pate
     yatra gṛtsamado brahman brāhmaṇaiḥ sa mahīyate
 57 sa brahma cārī viprarṣiḥ śrīmān gṛtsamado 'bhavat
     putro gṛtsamadasyāpi sucetā abhavad dvijaḥ
 58 varcāḥ sutejasaḥ putro vihavyas tasya cātmajaḥ
     vihavyasya tu putras tu vitatyas tasya cātmajaḥ
 59 vitatyasya sutaḥ satyaḥ santaḥ satyasya cātmajaḥ
     śravās tasya sutaś carṣiḥ śravasaś cābhavat tamaḥ
 60 tamasaś ca prakāśo 'bhūt tanayo dvijasattamaḥ
     prakāśasya ca vāg indro babhūva jayatāṃ varaḥ
 61 tasyātmajaś ca pramatir vedavedāṅgapāragaḥ
     ghṛtācyāṃ tasya putras tu rurur nāmodapadyata
 62 pramadvarāyāṃ tu ruroḥ putraḥ samudapadyata
     śunako nāma viprarṣir yasya putro 'tha śaunakaḥ
 63 evaṃ vipratvam agamad vītahavyo narādhipaḥ
     bhṛgoḥ prasādād rājendra kṣatriyaḥ kṣatriyarṣabha
 64 tathaiva kathito vaṃśo mayā gārtsamadas tava
     vistareṇa mahārāja kim anyad anupṛcchasi


Next: Chapter 32