Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 23

  1 [य]
      किम आहुर भरतश्रेष्ठ पात्रं विप्राः सनातनम
      बराह्मणं लिङ्गिनं चैव बराह्मणं वाप्य अलिङ्गिनम
  2 [भ]
      सववृत्तिम अभिपन्नाय लिङ्गिने वेतराय वा
      देयम आहुर महाराज उभाव एतौ तपस्विनौ
  3 [य]
      शरद्धया परया पूतॊ यः परयच्छेद दविजातये
      हव्यं कव्यं तथा दानं कॊ दॊषः सयात पितामह
  4 [भ]
      शरद्धा पूतॊ नरस तात दुर्दान्तॊ ऽपि न संशयः
      पूतॊ भवति सर्वत्र किं पुनस तवं महीपते
  5 [य]
      न बराह्मणं परीक्षेत दैवेषु सततं नरः
      कव्य परदाने तु बुधाः परीक्ष्यं बराह्मणं विदुः
  6 [भ]
      न बराह्मणः साधयते हव्यं दैवात परसिध्यति
      देवप्रसादाद इज्यन्ते यजमाना न संशयः
  7 बराह्मणा भरतश्रेष्ठ सततं बरह्मवादिनः
      मार्कण्डेयः पुरा पराह इह लॊकेषु बुद्धिमान
  8 [य]
      अपूर्वॊ ऽपय अथ वा विद्वान संबन्धी वाथ यॊ भवेत
      तपस्वी यज्ञशीलॊ वा कथं पात्रं भवेत तु सः
  9 [भ]
      कुलीनः कर्म कृद वैद्यस तथा चाप्य आनृशंस्यवान
      हरीमान ऋजुः सत्यवादी पात्रं पूर्वे च ते तरयः
  10 तत्रेदं शृणु मे पार्थ चतुर्णां तेजसां मतम
     पृथिव्याः काश्यपस्याग्नेर मार्कण्डेयस्य चैव हि
 11 [पृथिवी]
     यथा महार्णवे कषिप्तः कषिप्रं लॊष्टॊ विनश्यति
     तथा दुश्चरितं सर्वं तरय्य आवृत्त्या विनश्यति
 12 [क]
     सर्वे च वेदाः सह षद्भिर अङ्गैः; सांख्यं पुराणं च कुले च जन्म
     नैतानि सर्वाणि गतिर भवन्ति; शीलव्यपेतस्य नरस्य राजन
 13 [अग्नि]
     अधीयानः पण्डितं मन्यमानॊ; यॊ विद्यया हन्ति यशः परेषाम
     बरह्मन स तेनाचरते बरह्महत्यां; लॊकास तस्य हय अन्तवन्तॊ भवन्ति
 14 [म]
     अश्वमेध सहस्रं च सत्यं च तुलया धृतम
     नाभिजानामि यद्य अस्य सत्यस्यार्धम अवाप्नुयात
 15 [भ]
     इत्य उक्त्वा ते जग्मुर आशु चत्वारॊ ऽमिततेजसः
     पृथिवी काश्यपॊ ऽगनिश च परकृष्टायुश च भार्गवः
 16 [य]
     यद इदं बराह्मणा लॊके वरतिनॊ भुञ्जते हविः
     भुक्तं बराह्मण कामाय कथं तत सुकृतं भवेत
 17 [भ]
     आदिष्टिनॊ ये राजेन्द्र बराह्मणा वेदपारगाः
     भुञ्जते बरह्म कामाय वरतलुप्ता भवन्ति ते
 18 [य]
     अनेकान्तं बहु दवारं धर्मम आहुर मनीषिणः
     किं निश्चितं भवेत तत्र तन मे बरूहि पितामह
 19 [भ]
     अहिंसा सत्यम अक्रॊध आनृशंस्यं दमस तथा
     आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम
 20 ये तु धर्मं परशंसन्तश चरन्ति पृथिवीम इमाम
     अनाचरन्तस तद धर्मं संकरे निरताः परभॊ
 21 तेभ्यॊ रत्नं हिरण्यं वा गाम अश्वान वा ददाति यः
     दशवर्षाणि विष्ठां स भुङ्क्ते निरयम आश्रितः
 22 मेदानां पुल्कसानां च तथैवान्तावसायिनाम
     कृतं कर्माकृतं चापि रागमॊहेन जल्पताम
 23 वैश्वदेवं च ये मूढा विप्राय बरह्मचारिणे
     ददतीह न राजेन्द्र ते लॊकान भुञ्जते ऽशुभान
 24 [य]
     किं परं बरह्मचर्यस्य किं परं धर्मलक्षणम
     किं च शरेष्ठतमं शौचं तन मे बरूहि पितामह
 25 [भ]
     बरह्मचर्यं परं तात मधु मांसस्य वर्जनम
     मर्यादायां सथितॊ धर्मः शमः शौचस्य लक्षणम
 26 [य]
     कस्मान काले चरेद धर्मं कस्मिन काले ऽरथम आचरेत
     कसिं काले सुखी च सयात तन मे बरूहि पितामह
 27 [भ]
     काल्यम अर्थं निषेवेत ततॊ धर्मम अनन्तरम
     पश्चात कामं निषेवेत न च गच्छेत परसङ्गिताम
 28 बराह्मणांश चाभिमन्येत गुरूंश चाप्य अभिपूजयेत
     सर्वभूतानुलॊमश च मृदु शीलः परियंवदः
 29 अधिकारे यद अनृतं राजगामि च पैशुनम
     पुरॊश चालीक करणं समं तद बरह्महत्यया
 30 परहरेन न नरेन्द्रेषु न गां हन्यात तथैव च
     भरूण हत्या समं चैतद उभयं यॊ निषेवते
 31 नाग्निं परित्यजेज जातु न च वेदान परित्यजेत
     न च बराह्मणम आक्रॊशेत समं तद बरह्महत्यया
 32 [य]
     कीदृशाः साधवॊ विप्राः केभ्यॊ दत्तं महाफलम
     कीदृशानां च भॊक्तव्यं तन मे बरूहि पितामह
 33 [भ]
     अक्रॊधना धर्मपराः सत्यनित्या दमे रताः
     तादृशाः साधवॊ विप्रास तेभ्यॊ दत्तं महाफलम
 34 अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः
     सर्वभूतहिता मैत्रास तेभ्यॊ दत्तं महाफलम
 35 अलुब्धाः शुचयॊ वैद्या हरीमन्तः सत्यवादिनः
     सवकर्मनिरता ये च तेभ्यॊ दत्तं महाफलम
 36 साङ्गांश च चतुरॊ वेदान यॊ ऽधीयीत दविजर्शभः
     षद्भ्यॊ निवृत्तः कर्मभ्यस तं पात्रम ऋषयॊ विदुः
 37 ये तव एवंगुणजातीयास तेभ्यॊ दत्तं महाफलम
     सहस्रगुणम आप्नॊति गुणार्हाय परदायकः
 38 परज्ञा शरुताभ्यां वृत्तेन शीलेन च समन्वितः
     तारयेत कुलं कृत्स्नम एकॊ ऽपीह दविजर्षभः
 39 गाम अश्वं वित्तम अन्नं वा तद विधे परतिपादयेत
     दरव्याणि चान्यनि तथा परेत्य भावे न शॊचति
 40 तारयेत कुलं कृत्स्नम एकॊ ऽपीह दविजॊत्तमः
     किम अङ्गपुनर एकं वै तस्मात पात्रं समाचरेत
 41 निशम्य च गुणॊपेतं बराह्मणं साधु संमतम
     दूराद आनाययेत कृत्ये सर्वतश चाभिपूजयेत
  1 [y]
      kim āhur bharataśreṣṭha pātraṃ viprāḥ sanātanam
      brāhmaṇaṃ liṅginaṃ caiva brāhmaṇaṃ vāpy aliṅginam
  2 [bh]
      svavṛttim abhipannāya liṅgine vetarāya vā
      deyam āhur mahārāja ubhāv etau tapasvinau
  3 [y]
      śraddhayā parayā pūto yaḥ prayacched dvijātaye
      havyaṃ kavyaṃ tathā dānaṃ ko doṣaḥ syāt pitāmaha
  4 [bh]
      śraddhā pūto naras tāta durdānto 'pi na saṃśayaḥ
      pūto bhavati sarvatra kiṃ punas tvaṃ mahīpate
  5 [y]
      na brāhmaṇaṃ parīkṣeta daiveṣu satataṃ naraḥ
      kavya pradāne tu budhāḥ parīkṣyaṃ brāhmaṇaṃ viduḥ
  6 [bh]
      na brāhmaṇaḥ sādhayate havyaṃ daivāt prasidhyati
      devaprasādād ijyante yajamānā na saṃśayaḥ
  7 brāhmaṇā bharataśreṣṭha satataṃ brahmavādinaḥ
      mārkaṇḍeyaḥ purā prāha iha lokeṣu buddhimān
  8 [y]
      apūrvo 'py atha vā vidvān saṃbandhī vātha yo bhavet
      tapasvī yajñaśīlo vā kathaṃ pātraṃ bhavet tu saḥ
  9 [bh]
      kulīnaḥ karma kṛd vaidyas tathā cāpy ānṛśaṃsyavān
      hrīmān ṛjuḥ satyavādī pātraṃ pūrve ca te trayaḥ
  10 tatredaṃ śṛṇu me pārtha caturṇāṃ tejasāṃ matam
     pṛthivyāḥ kāśyapasyāgner mārkaṇḍeyasya caiva hi
 11 [pṛthivī]
     yathā mahārṇave kṣiptaḥ kṣipraṃ loṣṭo vinaśyati
     tathā duścaritaṃ sarvaṃ trayy āvṛttyā vinaśyati
 12 [k]
     sarve ca vedāḥ saha ṣadbhir aṅgaiḥ; sāṃkhyaṃ purāṇaṃ ca kule ca janma
     naitāni sarvāṇi gatir bhavanti; śīlavyapetasya narasya rājan
 13 [agni]
     adhīyānaḥ paṇḍitaṃ manyamāno; yo vidyayā hanti yaśaḥ pareṣām
     brahman sa tenācarate brahmahatyāṃ; lokās tasya hy antavanto bhavanti
 14 [m]
     aśvamedha sahasraṃ ca satyaṃ ca tulayā dhṛtam
     nābhijānāmi yady asya satyasyārdham avāpnuyāt
 15 [bh]
     ity uktvā te jagmur āśu catvāro 'mitatejasaḥ
     pṛthivī kāśyapo 'gniś ca prakṛṣṭāyuś ca bhārgavaḥ
 16 [y]
     yad idaṃ brāhmaṇā loke vratino bhuñjate haviḥ
     bhuktaṃ brāhmaṇa kāmāya kathaṃ tat sukṛtaṃ bhavet
 17 [bh]
     ādiṣṭino ye rājendra brāhmaṇā vedapāragāḥ
     bhuñjate brahma kāmāya vrataluptā bhavanti te
 18 [y]
     anekāntaṃ bahu dvāraṃ dharmam āhur manīṣiṇaḥ
     kiṃ niścitaṃ bhavet tatra tan me brūhi pitāmaha
 19 [bh]
     ahiṃsā satyam akrodha ānṛśaṃsyaṃ damas tathā
     ārjavaṃ caiva rājendra niścitaṃ dharmalakṣaṇam
 20 ye tu dharmaṃ praśaṃsantaś caranti pṛthivīm imām
     anācarantas tad dharmaṃ saṃkare niratāḥ prabho
 21 tebhyo ratnaṃ hiraṇyaṃ vā gām aśvān vā dadāti yaḥ
     daśavarṣāṇi viṣṭhāṃ sa bhuṅkte nirayam āśritaḥ
 22 medānāṃ pulkasānāṃ ca tathaivāntāvasāyinām
     kṛtaṃ karmākṛtaṃ cāpi rāgamohena jalpatām
 23 vaiśvadevaṃ ca ye mūḍhā viprāya brahmacāriṇe
     dadatīha na rājendra te lokān bhuñjate 'śubhān
 24 [y]
     kiṃ paraṃ brahmacaryasya kiṃ paraṃ dharmalakṣaṇam
     kiṃ ca śreṣṭhatamaṃ śaucaṃ tan me brūhi pitāmaha
 25 [bh]
     brahmacaryaṃ paraṃ tāta madhu māṃsasya varjanam
     maryādāyāṃ sthito dharmaḥ śamaḥ śaucasya lakṣaṇam
 26 [y]
     kasmān kāle cared dharmaṃ kasmin kāle 'rtham ācaret
     kasiṃ kāle sukhī ca syāt tan me brūhi pitāmaha
 27 [bh]
     kālyam arthaṃ niṣeveta tato dharmam anantaram
     paścāt kāmaṃ niṣeveta na ca gacchet prasaṅgitām
 28 brāhmaṇāṃś cābhimanyeta gurūṃś cāpy abhipūjayet
     sarvabhūtānulomaś ca mṛdu śīlaḥ priyaṃvadaḥ
 29 adhikāre yad anṛtaṃ rājagāmi ca paiśunam
     puroś cālīka karaṇaṃ samaṃ tad brahmahatyayā
 30 praharen na narendreṣu na gāṃ hanyāt tathaiva ca
     bhrūṇa hatyā samaṃ caitad ubhayaṃ yo niṣevate
 31 nāgniṃ parityajej jātu na ca vedān parityajet
     na ca brāhmaṇam ākrośet samaṃ tad brahmahatyayā
 32 [y]
     kīdṛśāḥ sādhavo viprāḥ kebhyo dattaṃ mahāphalam
     kīdṛśānāṃ ca bhoktavyaṃ tan me brūhi pitāmaha
 33 [bh]
     akrodhanā dharmaparāḥ satyanityā dame ratāḥ
     tādṛśāḥ sādhavo viprās tebhyo dattaṃ mahāphalam
 34 amāninaḥ sarvasahā dṛṣṭārthā vijitendriyāḥ
     sarvabhūtahitā maitrās tebhyo dattaṃ mahāphalam
 35 alubdhāḥ śucayo vaidyā hrīmantaḥ satyavādinaḥ
     svakarmaniratā ye ca tebhyo dattaṃ mahāphalam
 36 sāṅgāṃś ca caturo vedān yo 'dhīyīta dvijarśabhaḥ
     ṣadbhyo nivṛttaḥ karmabhyas taṃ pātram ṛṣayo viduḥ
 37 ye tv evaṃguṇajātīyās tebhyo dattaṃ mahāphalam
     sahasraguṇam āpnoti guṇārhāya pradāyakaḥ
 38 prajñā śrutābhyāṃ vṛttena śīlena ca samanvitaḥ
     tārayeta kulaṃ kṛtsnam eko 'pīha dvijarṣabhaḥ
 39 gām aśvaṃ vittam annaṃ vā tad vidhe pratipādayet
     dravyāṇi cānyani tathā pretya bhāve na śocati
 40 tārayeta kulaṃ kṛtsnam eko 'pīha dvijottamaḥ
     kim aṅgapunar ekaṃ vai tasmāt pātraṃ samācaret
 41 niśamya ca guṇopetaṃ brāhmaṇaṃ sādhu saṃmatam
     dūrād ānāyayet kṛtye sarvataś cābhipūjayet


Next: Chapter 24