Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 9

  1 [य]
      बराह्मणानां तु ये लॊके परतिश्रुत्य पितामह
      न परयच्छन्ति मॊहात ते के भवन्ति महामते
  2 एतन मे तत्त्वतॊ बरूहि धर्मं धर्मभृतां वर
      परतिश्रुत्य दुरात्मानॊ न परयच्छन्ति ये नराः
  3 [भ]
      यॊ न दद्यात परतिश्रुत्य सवल्पं वा यदि वा बहु
      आशास तस्य हताः सर्वाः कलीबस्येव परजा फलम
  4 यां रात्रिं जायते पापॊ यां च रात्रिं विनश्यति
      एतस्मिन्न अन्तरे यद यत सुकृतं तस्य भारत
      यच च तस्य हुतं किं चित सर्वं तस्यॊपहन्यते
  5 अत्रैतद वचनं पराहुर धर्मशास्त्रविदॊ जनाः
      निशम्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया
  6 अपि चॊदाहरन्तीमं धर्मशास्त्रविदॊ जनाः
      अश्वानां शयाम कर्णानां सहस्रेण स मुच्यते
  7 अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम
      सृगालस्य च संवादं वानरस्य च भारत
  8 तौ सखायौ पुरा हय आस्तां मानुषत्वे परंतप
      अन्यां यॊनिं समापन्नौ सार्गालीं वानरीं तथा
  9 ततः परासून खादन्तं सृगालं वानरॊ ऽबरवीत
      शमशानमध्ये संप्रेक्ष्य पूर्वजातिम अनुस्मरन
  10 किं तवया पापकं कर्मकृतं पूर्वं सुदारुणम
     यस तवं शमशाने कृतकान पूतिकान अत्सि कुत्सितान
 11 एवम उक्तः परत्युवाच सृगालॊ वानरं तदा
     बराह्मणस्य परतिश्रुत्य न मया तद उपाकृतम
 12 तत कृते पापिकां यॊनिम आपन्नॊ ऽसमि पलवंगम
     तस्माद एवंविधं भक्ष्यं भक्षयामि बुभुक्षितः
 13 इत्य एतद बरुवतॊ राजन बराह्मणस्य मया शरुतम
     कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम
 14 शरुतं चापि मया भूयः कृष्णस्यापि विशां पते
     कथां कथयतः पूर्वं बराह्मणं परति पाण्डव
 15 एवम एव च मां नित्यं बराह्मणाः संदिशन्ति वै
     परतिश्रुत्य भवेद देयं नाशा कार्या हि बराह्मणैः
 16 बराह्मणॊ हय आशया पूर्वं कृतया पृथिवीपते
     सुसमिद्धॊ यथा दीप्तः पावकस तद्विधः समृतः
 17 यं निरीक्षेत संक्रुद्ध आशया पूर्वजातया
     परदहेत हि तं राजन कक्षम अक्षय्य भुग यथा
 18 स एव हि यदा तुष्टॊ वचसा परतिनन्दति
     भवत्य अगद संकाशॊ विषये तस्य भारत
 19 पुत्रान पौत्रान पशूंश चैव बान्धवान सचिवांस तथा
     पुरं जनपदं चैव शान्तिर इष्टेव पुष्यति
 20 एतद धि परमं तेजॊ बराह्मणस्येह दृश्यते
     सहस्रकिरणस्येव सवितुर धरणीतले
 21 तस्माद दातव्यम एवेह परतिश्रुत्य युधिष्ठिर
     यदीच्छेच छॊभनां जातिं पराप्तुं भरतसत्तम
 22 बराह्मणस्य हि दत्तेन धरुवं सवर्गॊ हय अनुत्तमः
     शक्यम्प्राप्तुं विशेषेण दानं हि महती करिया
 23 इतॊ दत्तेन जीवन्ति देवताः पितरस तथा
     तस्माद आनानि देयानि बराह्मणेभ्यॊ विजानता
 24 महद धि भरतश्रेष्ठ बराह्मणस तीर्थम उच्यते
     वेलायां न तु कस्यां चिद गच्छेद विप्रॊ हय अपूजितः
  1 [y]
      brāhmaṇānāṃ tu ye loke pratiśrutya pitāmaha
      na prayacchanti mohāt te ke bhavanti mahāmate
  2 etan me tattvato brūhi dharmaṃ dharmabhṛtāṃ vara
      pratiśrutya durātmāno na prayacchanti ye narāḥ
  3 [bh]
      yo na dadyāt pratiśrutya svalpaṃ vā yadi vā bahu
      āśās tasya hatāḥ sarvāḥ klībasyeva prajā phalam
  4 yāṃ rātriṃ jāyate pāpo yāṃ ca rātriṃ vinaśyati
      etasminn antare yad yat sukṛtaṃ tasya bhārata
      yac ca tasya hutaṃ kiṃ cit sarvaṃ tasyopahanyate
  5 atraitad vacanaṃ prāhur dharmaśāstravido janāḥ
      niśamya bharataśreṣṭha buddhyā paramayuktayā
  6 api codāharantīmaṃ dharmaśāstravido janāḥ
      aśvānāṃ śyāma karṇānāṃ sahasreṇa sa mucyate
  7 atraivodāharantīmam itihāsaṃ purātanam
      sṛgālasya ca saṃvādaṃ vānarasya ca bhārata
  8 tau sakhāyau purā hy āstāṃ mānuṣatve paraṃtapa
      anyāṃ yoniṃ samāpannau sārgālīṃ vānarīṃ tathā
  9 tataḥ parāsūn khādantaṃ sṛgālaṃ vānaro 'bravīt
      śmaśānamadhye saṃprekṣya pūrvajātim anusmaran
  10 kiṃ tvayā pāpakaṃ karmakṛtaṃ pūrvaṃ sudāruṇam
     yas tvaṃ śmaśāne kṛtakān pūtikān atsi kutsitān
 11 evam uktaḥ pratyuvāca sṛgālo vānaraṃ tadā
     brāhmaṇasya pratiśrutya na mayā tad upākṛtam
 12 tat kṛte pāpikāṃ yonim āpanno 'smi plavaṃgama
     tasmād evaṃvidhaṃ bhakṣyaṃ bhakṣayāmi bubhukṣitaḥ
 13 ity etad bruvato rājan brāhmaṇasya mayā śrutam
     kathāṃ kathayataḥ puṇyāṃ dharmajñasya purātanīm
 14 śrutaṃ cāpi mayā bhūyaḥ kṛṣṇasyāpi viśāṃ pate
     kathāṃ kathayataḥ pūrvaṃ brāhmaṇaṃ prati pāṇḍava
 15 evam eva ca māṃ nityaṃ brāhmaṇāḥ saṃdiśanti vai
     pratiśrutya bhaved deyaṃ nāśā kāryā hi brāhmaṇaiḥ
 16 brāhmaṇo hy āśayā pūrvaṃ kṛtayā pṛthivīpate
     susamiddho yathā dīptaḥ pāvakas tadvidhaḥ smṛtaḥ
 17 yaṃ nirīkṣeta saṃkruddha āśayā pūrvajātayā
     pradaheta hi taṃ rājan kakṣam akṣayya bhug yathā
 18 sa eva hi yadā tuṣṭo vacasā pratinandati
     bhavaty agada saṃkāśo viṣaye tasya bhārata
 19 putrān pautrān paśūṃś caiva bāndhavān sacivāṃs tathā
     puraṃ janapadaṃ caiva śāntir iṣṭeva puṣyati
 20 etad dhi paramaṃ tejo brāhmaṇasyeha dṛśyate
     sahasrakiraṇasyeva savitur dharaṇītale
 21 tasmād dātavyam eveha pratiśrutya yudhiṣṭhira
     yadīcchec chobhanāṃ jātiṃ prāptuṃ bharatasattama
 22 brāhmaṇasya hi dattena dhruvaṃ svargo hy anuttamaḥ
     śakyamprāptuṃ viśeṣeṇa dānaṃ hi mahatī kriyā
 23 ito dattena jīvanti devatāḥ pitaras tathā
     tasmād ānāni deyāni brāhmaṇebhyo vijānatā
 24 mahad dhi bharataśreṣṭha brāhmaṇas tīrtham ucyate
     velāyāṃ na tu kasyāṃ cid gacched vipro hy apūjitaḥ


Next: Chapter 10