Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 6

  1 [य]
      पितामह महाप्राज्ञ सर्वशास्त्रविशारद
      दैवे पुरुषकारे च किं सविच छरेष्ठतरं भवेत
  2 [भ]
      अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      वसिष्ठस्य च संवादं बरह्मणश च युधिष्ठिर
  3 दैवमानुषयॊः किं सवित कर्मणॊः शरेष्ठम इत्य उत
      पुरा वसिष्ठॊ भगवान पितामहम अपृच्छत
  4 ततः पद्मॊद्भवॊ राजन देवदेवः पितामहः
      उवाच मधुरं वाक्यम अर्थवद धेतु भूषितम
  5 नाबीजं जायते किं चिन न बीजेन विना फलम
      बीजाद बीजं परभवति बीजाद एव फलं समृतम
  6 यादृशं वपते बीजं कषेत्रम आसाद्य कर्षकः
      सुकृते दुष्कृते वापि तादृशं लभते फलम
  7 यथा बीजं विना कषेत्रम उप्तं भवति निष्फलम
      तथा पुरुषकारेण विना दैवं न सिध्यति
  8 कषेत्रं पुरुषकारस तु दैवं बीजम उदाहृतम
      कषृत्र बीजसमायॊगात ततः सस्यसमृध्यते
  9 कर्मणः फलनिर्वृत्तिं सवयम अश्नाति कारकः
      परत्यक्षं दृश्यते लॊके कृतस्याप्य अकृतस्य च
  10 शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा
     कृतं सर्वत्र लभते नाकृतं भुज्यते कव चित
 11 कृती सर्वत्र लभते परतिष्ठां भाग्यविक्षतः
     अकृती लभते भरष्टः कषते कषारावसेचनम
 12 तपसा रूपसौभाग्यं रत्नानि विविधानि च
     पराप्यते कर्मणा सर्वं न दैवाद अकृतात्मना
 13 तथा सवर्गश च भॊगश च निष्ठा या च मनीषिता
     सर्वं पुरुषकारेण कृतेनेहॊपपद्यते
 14 जयॊतींषि तरिदशा नागा यक्षाश चन्द्रार्कमारुताः
     सर्वे पुरुषकारेण मानुष्याद देवतां गताः
 15 अर्थॊ वा मित्रवर्गॊ वा ऐश्वर्यं वा कुलान्वितम
     शरीश चापि दुर्लभा भॊक्तुं तथैवाकृत कर्मभिः
 16 शौचेन लभते विप्रः कषत्रियॊ विक्रमेण च
     वैश्यः पुरुषकारेण शूद्रः शुश्रूषया शरियम
 17 नादातारं भजन्त्य अर्था न कलीबं नापि निष्क्रियम
     नाकर्म शीलं नाशूरं तथा नैवातपस्विनम
 18 येन लॊकास तरयः सृष्टा दैत्याः सर्वाश च देवताः
     स एष भगवान विष्णुः समुद्रे तप्यते तपः
 19 सवं चेत कर्मफलं न सयात सर्वम एवाफलं भवेत
     लॊकॊ दैवं समालम्ब्य उदासीनॊ भवेन न तु
 20 अकृत्वा मानुषं कर्म यॊ दैवम अनुवर्तते
     वृथा शराम्यति संप्राप्य पतिं कलीबम इवाङ्गना
 21 न तथा मानुषे लॊके भयम अस्ति शुभाशुभे
     यथा तरिदशलॊके हि भयम अल्पेन जायते
 22 कृतः पुरुषकारस तु दैवम एवानुवर्तते
     न दैवम अकृते किं चित कस्य चिद दातुम अर्हति
 23 यदा सथानान्य अनित्यानि दृश्यन्ते दैवतेष्व अपि
     कथं कर्म विना दैवं सथास्यते सथापयिष्यति
 24 न दैवतानि लॊके ऽसमिन वयापारं यान्ति कस्य चित
     वयासङ्गं जनयन्त्य उग्रम आत्माभिभवशङ्कया
 25 ऋषीणां देवतानां च सदा भवति विग्रहः
     कस्य वाचा हय अदैवं सयाद यतॊ दैवं परवर्तते
 26 कथं चास्य समुत्पत्तिर यथा दैवं परवर्तते
     एवं तरिदशलॊके ऽपि पराप्यन्ते बहवश छलाः
 27 आत्मैव हय आत्मनॊ बन्धुर आत्मैव रिपुर आत्मनः
     आत्मैव चात्मनः साक्षी कृतस्याप्य अकृतस्य च
 28 कृतं च विकृतं किं चित कृते कर्मणि सिध्यति
     सुकृते दुष्कृतं कर्म न यथार्थं परपद्यते
 29 देवानां शरणं पुण्यं सर्वं पुण्यैर अवाप्यते
     पुण्यशीलं नरं पराप्य किं दैवं परकरिष्यति
 30 पुरा ययातिर विभ्रष्टश चयावितः पतितः कषितौ
     पुनर आरॊपितः सवर्गं दौहित्रैः पुण्यकर्मभिः
 31 पुरूरवाश च राजर्षिर दविजैर अभिहितः पुरा
     ऐल इत्य अभिविख्यातः सवर्गं पराप्तॊ महीपतिः
 32 अश्वमेधादिभिर यज्ञैः सत्कृतः कॊसलाधिपः
     महर्षिशापात सौदासः पुरुषादत्वम आगतः
 33 अश्वत्थामा च रामश च मुनिपुत्रौ धनुर्धरौ
     न गच्छतः सवर्गलॊकं सुकृतेनेह कर्मणा
 34 वसुर यज्ञशतैर इष्ट्वा दवितीय इव वासवः
     मिथ्याभिधानेनैकेन रसातलतलं गतः
 35 बलिर वैरॊचनिर बद्धॊधर्मपाशेन दैवतैः
     विष्णॊः पुरुषकारेण पातालशयनः कृतः
 36 शक्रस्यॊदस्य चरणं परस्थितॊ जनमेजयः
     दविज सत्रीणां वधं कृत्वा किं दैवेन न वारितः
 37 अज्ञानाद बराह्मणं हत्वा सपृष्टॊ बालवधेन च
     वैशम्पायन विप्रर्षिः किं दैवेन निवारितः
 38 गॊप्रदानेन मिथ्या च बराह्मणेभ्यॊ महामखे
     पुरा नृगश च राजर्षिः कृकलासत्वम आगतः
 39 धुन्धुमारश च राजर्षिः सत्रेष्व एव जरां गतः
     परीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे
 40 पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर महाबलैः
     पुनः परत्याहृतं चैव न दैवाद भुजसंश्रयात
 41 तपॊ नियमसंयुक्ता मुनयः संशितव्रताः
     किं ते दैवबलाच छापम उत्सृजन्ते न कर्मणा
 42 पापम उत्सृजते लॊके सर्वं पराप्य सुदुर्लभम
     लॊभमॊहसमापन्नं न दैवं तरायते नरम
 43 यथाग्निः पवनॊद्धूतः सूक्ष्मॊ ऽपि भवते महान
     तथा कर्म समायुक्तं दैवं साधु विवर्धते
 44 यथा तैलक्षयाद दीपः परम्लानिम उपगच्छति
     तथा कर्म कषयाद दैवं परम्लानिम उपगच्छति
 45 विपुलम अपि धनौघं पराप्य भॊगान सत्रियॊ वा; पुरुष इह न शक्तः कर्म हीनॊ ऽपि भॊक्तुम
     सुनिहितम अपि चार्थं दैवतै रक्ष्यमाणं; वययगुणम अपि साधुं कर्मणा संश्रयन्ते
 46 भवति मनुजलॊकाद देवलॊकॊ विशिष्टॊ; बहुतर सुसमृद्ध्या मानुषाणां गृहाणि
     पितृवनभवनाभं दृश्यते चामराणां; न च फलति विकर्मा जीवलॊकेन दैवम
 47 वयपनयति विमार्गं नास्ति दैवे परभुत्वं; गुरुम इव कृतम अग्र्यं कर्म संयाति दैवम
     अनुपहतम अदीनं कामकारेण दैवं; नयति पुरुषकारः संचितस तत्र तत्र
 48 एतत ते सर्वम आख्यातं मया वै मुनिसत्तम
     फलं पुरुषकारस्य सदा संदृश्य तत्त्वतः
 49 अभ्युत्थानेन दैवस्य समारब्धेन कर्मणा
     विधिना कर्मणा चैव सवर्गमार्गम अवाप्नुयात
  1 [y]
      pitāmaha mahāprājña sarvaśāstraviśārada
      daive puruṣakāre ca kiṃ svic chreṣṭhataraṃ bhavet
  2 [bh]
      atrāpy udāharantīmam itihāsaṃ purātanam
      vasiṣṭhasya ca saṃvādaṃ brahmaṇaś ca yudhiṣṭhira
  3 daivamānuṣayoḥ kiṃ svit karmaṇoḥ śreṣṭham ity uta
      purā vasiṣṭho bhagavān pitāmaham apṛcchata
  4 tataḥ padmodbhavo rājan devadevaḥ pitāmahaḥ
      uvāca madhuraṃ vākyam arthavad dhetu bhūṣitam
  5 nābījaṃ jāyate kiṃ cin na bījena vinā phalam
      bījād bījaṃ prabhavati bījād eva phalaṃ smṛtam
  6 yādṛśaṃ vapate bījaṃ kṣetram āsādya karṣakaḥ
      sukṛte duṣkṛte vāpi tādṛśaṃ labhate phalam
  7 yathā bījaṃ vinā kṣetram uptaṃ bhavati niṣphalam
      tathā puruṣakāreṇa vinā daivaṃ na sidhyati
  8 kṣetraṃ puruṣakāras tu daivaṃ bījam udāhṛtam
      kṣṛtra bījasamāyogāt tataḥ sasyasamṛdhyate
  9 karmaṇaḥ phalanirvṛttiṃ svayam aśnāti kārakaḥ
      pratyakṣaṃ dṛśyate loke kṛtasyāpy akṛtasya ca
  10 śubhena karmaṇā saukhyaṃ duḥkhaṃ pāpena karmaṇā
     kṛtaṃ sarvatra labhate nākṛtaṃ bhujyate kva cit
 11 kṛtī sarvatra labhate pratiṣṭhāṃ bhāgyavikṣataḥ
     akṛtī labhate bhraṣṭaḥ kṣate kṣārāvasecanam
 12 tapasā rūpasaubhāgyaṃ ratnāni vividhāni ca
     prāpyate karmaṇā sarvaṃ na daivād akṛtātmanā
 13 tathā svargaś ca bhogaś ca niṣṭhā yā ca manīṣitā
     sarvaṃ puruṣakāreṇa kṛtenehopapadyate
 14 jyotīṃṣi tridaśā nāgā yakṣāś candrārkamārutāḥ
     sarve puruṣakāreṇa mānuṣyād devatāṃ gatāḥ
 15 artho vā mitravargo vā aiśvaryaṃ vā kulānvitam
     śrīś cāpi durlabhā bhoktuṃ tathaivākṛta karmabhiḥ
 16 śaucena labhate vipraḥ kṣatriyo vikrameṇa ca
     vaiśyaḥ puruṣakāreṇa śūdraḥ śuśrūṣayā śriyam
 17 nādātāraṃ bhajanty arthā na klībaṃ nāpi niṣkriyam
     nākarma śīlaṃ nāśūraṃ tathā naivātapasvinam
 18 yena lokās trayaḥ sṛṣṭā daityāḥ sarvāś ca devatāḥ
     sa eṣa bhagavān viṣṇuḥ samudre tapyate tapaḥ
 19 svaṃ cet karmaphalaṃ na syāt sarvam evāphalaṃ bhavet
     loko daivaṃ samālambya udāsīno bhaven na tu
 20 akṛtvā mānuṣaṃ karma yo daivam anuvartate
     vṛthā śrāmyati saṃprāpya patiṃ klībam ivāṅganā
 21 na tathā mānuṣe loke bhayam asti śubhāśubhe
     yathā tridaśaloke hi bhayam alpena jāyate
 22 kṛtaḥ puruṣakāras tu daivam evānuvartate
     na daivam akṛte kiṃ cit kasya cid dātum arhati
 23 yadā sthānāny anityāni dṛśyante daivateṣv api
     kathaṃ karma vinā daivaṃ sthāsyate sthāpayiṣyati
 24 na daivatāni loke 'smin vyāpāraṃ yānti kasya cit
     vyāsaṅgaṃ janayanty ugram ātmābhibhavaśaṅkayā
 25 ṛṣīṇāṃ devatānāṃ ca sadā bhavati vigrahaḥ
     kasya vācā hy adaivaṃ syād yato daivaṃ pravartate
 26 kathaṃ cāsya samutpattir yathā daivaṃ pravartate
     evaṃ tridaśaloke 'pi prāpyante bahavaś chalāḥ
 27 ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ
     ātmaiva cātmanaḥ sākṣī kṛtasyāpy akṛtasya ca
 28 kṛtaṃ ca vikṛtaṃ kiṃ cit kṛte karmaṇi sidhyati
     sukṛte duṣkṛtaṃ karma na yathārthaṃ prapadyate
 29 devānāṃ śaraṇaṃ puṇyaṃ sarvaṃ puṇyair avāpyate
     puṇyaśīlaṃ naraṃ prāpya kiṃ daivaṃ prakariṣyati
 30 purā yayātir vibhraṣṭaś cyāvitaḥ patitaḥ kṣitau
     punar āropitaḥ svargaṃ dauhitraiḥ puṇyakarmabhiḥ
 31 purūravāś ca rājarṣir dvijair abhihitaḥ purā
     aila ity abhivikhyātaḥ svargaṃ prāpto mahīpatiḥ
 32 aśvamedhādibhir yajñaiḥ satkṛtaḥ kosalādhipaḥ
     maharṣiśāpāt saudāsaḥ puruṣādatvam āgataḥ
 33 aśvatthāmā ca rāmaś ca muniputrau dhanurdharau
     na gacchataḥ svargalokaṃ sukṛteneha karmaṇā
 34 vasur yajñaśatair iṣṭvā dvitīya iva vāsavaḥ
     mithyābhidhānenaikena rasātalatalaṃ gataḥ
 35 balir vairocanir baddhodharmapāśena daivataiḥ
     viṣṇoḥ puruṣakāreṇa pātālaśayanaḥ kṛtaḥ
 36 śakrasyodasya caraṇaṃ prasthito janamejayaḥ
     dvija strīṇāṃ vadhaṃ kṛtvā kiṃ daivena na vāritaḥ
 37 ajñānād brāhmaṇaṃ hatvā spṛṣṭo bālavadhena ca
     vaiśampāyana viprarṣiḥ kiṃ daivena nivāritaḥ
 38 gopradānena mithyā ca brāhmaṇebhyo mahāmakhe
     purā nṛgaś ca rājarṣiḥ kṛkalāsatvam āgataḥ
 39 dhundhumāraś ca rājarṣiḥ satreṣv eva jarāṃ gataḥ
     prītidāyaṃ parityajya suṣvāpa sa girivraje
 40 pāṇḍavānāṃ hṛtaṃ rājyaṃ dhārtarāṣṭrair mahābalaiḥ
     punaḥ pratyāhṛtaṃ caiva na daivād bhujasaṃśrayāt
 41 tapo niyamasaṃyuktā munayaḥ saṃśitavratāḥ
     kiṃ te daivabalāc chāpam utsṛjante na karmaṇā
 42 pāpam utsṛjate loke sarvaṃ prāpya sudurlabham
     lobhamohasamāpannaṃ na daivaṃ trāyate naram
 43 yathāgniḥ pavanoddhūtaḥ sūkṣmo 'pi bhavate mahān
     tathā karma samāyuktaṃ daivaṃ sādhu vivardhate
 44 yathā tailakṣayād dīpaḥ pramlānim upagacchati
     tathā karma kṣayād daivaṃ pramlānim upagacchati
 45 vipulam api dhanaughaṃ prāpya bhogān striyo vā; puruṣa iha na śaktaḥ karma hīno 'pi bhoktum
     sunihitam api cārthaṃ daivatai rakṣyamāṇaṃ; vyayaguṇam api sādhuṃ karmaṇā saṃśrayante
 46 bhavati manujalokād devaloko viśiṣṭo; bahutara susamṛddhyā mānuṣāṇāṃ gṛhāṇi
     pitṛvanabhavanābhaṃ dṛśyate cāmarāṇāṃ; na ca phalati vikarmā jīvalokena daivam
 47 vyapanayati vimārgaṃ nāsti daive prabhutvaṃ; gurum iva kṛtam agryaṃ karma saṃyāti daivam
     anupahatam adīnaṃ kāmakāreṇa daivaṃ; nayati puruṣakāraḥ saṃcitas tatra tatra
 48 etat te sarvam ākhyātaṃ mayā vai munisattama
     phalaṃ puruṣakārasya sadā saṃdṛśya tattvataḥ
 49 abhyutthānena daivasya samārabdhena karmaṇā
     vidhinā karmaṇā caiva svargamārgam avāpnuyāt


Next: Chapter 7