Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 339

  1 [बरह्मा]
      शृणु पुत्र यथा हय एष पुरुषः शाश्वतॊ ऽवययः
      अक्षयश चाप्रमेयश च सर्वगश च निरुच्यते
  2 न स शक्यस तवया दरष्टुं मयान्यैर वापि सत्तम
      सगुणॊ निर्गुणॊ विश्वॊ जञानदृश्यॊ हय असौ समृतः
  3 अशरीरः शरीरेषु सर्वेषु निवसत्य असौ
      वसन्न अपि शरीरेषु न स लिप्यति कर्मभिः
  4 ममान्तर आत्मा तव च ये चान्ये देहसंज्ञिताः
      सर्वेषां साक्षिभूतॊ ऽसौ न गराह्यः केन चित कव चित
  5 विश्वमूर्धा विश्वभुजॊ विश्वपादाक्षि नासिकः
      एकश चरति कषेत्रेषु सवैरचारी यथासुखम
  6 कषेत्राणि हि शरीराणि बीजानि च शुभाशुभे
      तानि वेत्ति स यॊगात्मा ततः कषेत्रज्ञ उच्यते
  7 नागतिर न गतिस तस्य जञेया भूतेन केन चित
      सांख्येन विधिना चैव यॊगेन च यथाक्रमम
  8 चिन्तयामि गतिं चास्य न गतिं वेद्मि चॊत्तमाम
      यथा जञानं तु वक्ष्यामि पुरुषं तं सनातनम
  9 तस्यैकत्वं महत्त्वं हि स चैकः पुरुषः समृतः
      महापुरुष शब्दं स बिभर्त्य एकः सनातनः
  10 एकॊ हुताशॊ बहुधा समिध्यते; एकः सूर्यस तपसां यॊनिर एका
     एकॊ वायुर बहुधा वाति लॊके; महॊदधिश चाम्भसां यॊनिर एकः
     पुरुषश चैकॊ निर्गुणॊ विश्वरूपस; तं निर्गुणं पुरुषं चाविशन्ति
 11 हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम
     उभे सत्यानृते तयक्त्वा एवं भवति निर्गुणः
 12 अचिन्त्यं चापि तं जञात्वा भावसूक्ष्मं चतुष्टयम
     विचरेद यॊ यतिर यत्तः स गच्छेत पुरुषं परभुम
 13 एवं हि परमात्मानं के चिद इच्छन्ति पण्डिताः
     एकात्मानं तथात्मानम अपरे ऽधयात्मचिन्तकाः
 14 तत्र यः परमात्मा हि स नित्यं निर्गुणः समृतः
     स हि नारायणॊ जञेयः सर्वात्मा पुरुषॊ हि सः
     न लिप्यते फलैश चापि पद्मपत्रम इवाम्भसा
 15 कर्मात्मा तव अपरॊ यॊ ऽसौ मॊक्षबन्धैः स युज्यते
     ससप्तदशकेनापि राशिना युज्यते हि सः
     एवं बहुविधः परॊक्तः पुरुषस ते यथाक्रमम
 16 यत तत कृत्स्नं लॊकतन्त्रस्य धाम; वेद्यं परं बॊधनीयं सबॊधृ
     मन्ता मन्तव्यं पराशिता पराशितव्यं; घराता घरेयं सपर्शिता सपर्शनीयम
 17 दरष्टा दरष्टव्यं शराविता शरावणीयं; जञाता जञेयं सगुणं निर्गुणं च
     यद वै परॊक्तं गुणसाम्यं परधानं; नित्यं चैतच छाश्वतं चाव्ययं च
 18 यद वै सूते धातुर आद्यं निधानं; तद वै विप्राः परवदन्ते ऽनिरुद्धम
     यद वै लॊके वैदिकं कर्म साधु; आशीर युक्तं तद धि तस्यॊपभॊज्यम
 19 देवाः सर्वे मुनयः साधु दान्तास; तं पराग यज्ञैर यज्ञभागं यजन्ते
     अहं बरह्मा आद्य ईशः परजानां; तस्माज जातस तवं च मत्तः परसूतः
     मत्तॊ जगज जङ्गमं सथावरं च; सर्वे वेदाः सरहस्या हि पुत्र
 20 चतुर्विभक्तः पुरुषः स करीदति यथेच्छति
     एवं स एव भगवाञ जञानेन परतिबॊधितः
 21 एतत ते कथितं पुत्र यथावद अनुपृच्छतः
     सांख्यज्ञाने तथा यॊगे यथावद अनुवर्णितम
  1 [brahmā]
      śṛṇu putra yathā hy eṣa puruṣaḥ śāśvato 'vyayaḥ
      akṣayaś cāprameyaś ca sarvagaś ca nirucyate
  2 na sa śakyas tvayā draṣṭuṃ mayānyair vāpi sattama
      saguṇo nirguṇo viśvo jñānadṛśyo hy asau smṛtaḥ
  3 aśarīraḥ śarīreṣu sarveṣu nivasaty asau
      vasann api śarīreṣu na sa lipyati karmabhiḥ
  4 mamāntar ātmā tava ca ye cānye dehasaṃjñitāḥ
      sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kena cit kva cit
  5 viśvamūrdhā viśvabhujo viśvapādākṣi nāsikaḥ
      ekaś carati kṣetreṣu svairacārī yathāsukham
  6 kṣetrāṇi hi śarīrāṇi bījāni ca śubhāśubhe
      tāni vetti sa yogātmā tataḥ kṣetrajña ucyate
  7 nāgatir na gatis tasya jñeyā bhūtena kena cit
      sāṃkhyena vidhinā caiva yogena ca yathākramam
  8 cintayāmi gatiṃ cāsya na gatiṃ vedmi cottamām
      yathā jñānaṃ tu vakṣyāmi puruṣaṃ taṃ sanātanam
  9 tasyaikatvaṃ mahattvaṃ hi sa caikaḥ puruṣaḥ smṛtaḥ
      mahāpuruṣa śabdaṃ sa bibharty ekaḥ sanātanaḥ
  10 eko hutāśo bahudhā samidhyate; ekaḥ sūryas tapasāṃ yonir ekā
     eko vāyur bahudhā vāti loke; mahodadhiś cāmbhasāṃ yonir ekaḥ
     puruṣaś caiko nirguṇo viśvarūpas; taṃ nirguṇaṃ puruṣaṃ cāviśanti
 11 hitvā guṇamayaṃ sarvaṃ karma hitvā śubhāśubham
     ubhe satyānṛte tyaktvā evaṃ bhavati nirguṇaḥ
 12 acintyaṃ cāpi taṃ jñātvā bhāvasūkṣmaṃ catuṣṭayam
     vicared yo yatir yattaḥ sa gacchet puruṣaṃ prabhum
 13 evaṃ hi paramātmānaṃ ke cid icchanti paṇḍitāḥ
     ekātmānaṃ tathātmānam apare 'dhyātmacintakāḥ
 14 tatra yaḥ paramātmā hi sa nityaṃ nirguṇaḥ smṛtaḥ
     sa hi nārāyaṇo jñeyaḥ sarvātmā puruṣo hi saḥ
     na lipyate phalaiś cāpi padmapatram ivāmbhasā
 15 karmātmā tv aparo yo 'sau mokṣabandhaiḥ sa yujyate
     sasaptadaśakenāpi rāśinā yujyate hi saḥ
     evaṃ bahuvidhaḥ proktaḥ puruṣas te yathākramam
 16 yat tat kṛtsnaṃ lokatantrasya dhāma; vedyaṃ paraṃ bodhanīyaṃ sabodhṛ
     mantā mantavyaṃ prāśitā prāśitavyaṃ; ghrātā ghreyaṃ sparśitā sparśanīyam
 17 draṣṭā draṣṭavyaṃ śrāvitā śrāvaṇīyaṃ; jñātā jñeyaṃ saguṇaṃ nirguṇaṃ ca
     yad vai proktaṃ guṇasāmyaṃ pradhānaṃ; nityaṃ caitac chāśvataṃ cāvyayaṃ ca
 18 yad vai sūte dhātur ādyaṃ nidhānaṃ; tad vai viprāḥ pravadante 'niruddham
     yad vai loke vaidikaṃ karma sādhu; āśīr yuktaṃ tad dhi tasyopabhojyam
 19 devāḥ sarve munayaḥ sādhu dāntās; taṃ prāg yajñair yajñabhāgaṃ yajante
     ahaṃ brahmā ādya īśaḥ prajānāṃ; tasmāj jātas tvaṃ ca mattaḥ prasūtaḥ
     matto jagaj jaṅgamaṃ sthāvaraṃ ca; sarve vedāḥ sarahasyā hi putra
 20 caturvibhaktaḥ puruṣaḥ sa krīdati yathecchati
     evaṃ sa eva bhagavāñ jñānena pratibodhitaḥ
 21 etat te kathitaṃ putra yathāvad anupṛcchataḥ
     sāṃkhyajñāne tathā yoge yathāvad anuvarṇitam


Next: Chapter 340